Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 43, 17.1 utthāpayiṣye yadyenaṃ dhruvaṃ kopaṃ kariṣyati /
MBh, 1, 67, 20.16 tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ /
MBh, 1, 71, 35.2 vidyayotthāpyamāno 'pi nābhyeti karavāṇi kim /
MBh, 1, 71, 50.1 dṛṣṭvā ca taṃ patitaṃ brahmarāśim utthāpayāmāsa mṛtaṃ kaco 'pi /
MBh, 1, 73, 19.2 yo 'sau devair hatān daityān utthāpayati vidyayā /
MBh, 1, 116, 22.19 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām /
MBh, 1, 116, 30.8 kuntīm utthāpya mādrī tu mohenāviṣṭacetanām /
MBh, 1, 162, 4.2 taṃ samutthāpayāmāsa nṛpatiṃ kāmamohitam //
MBh, 1, 213, 12.21 utthāpya ca punaḥ pārtho yāhi yāhīti so 'bravīt /
MBh, 2, 2, 19.6 utthāpya dharmarājastu mūrdhnyupāghrāya keśavam /
MBh, 3, 81, 82.1 kṛto devaiś ca rājendra punar utthāpitas tadā /
MBh, 3, 121, 6.2 svayam utthāpayāmāsur devāḥ sendrā yudhiṣṭhira //
MBh, 3, 212, 15.2 bhṛgvaṅgirādibhir bhūyas tapasotthāpitas tadā //
MBh, 3, 239, 10.2 utthāpya sampariṣvajya prītyājighrata mūrdhani //
MBh, 3, 266, 54.1 so 'smān utthāpayāmāsa vākyenānena pakṣirāṭ /
MBh, 3, 281, 100.3 patim utthāpayāmāsa bāhubhyāṃ parigṛhya vai //
MBh, 5, 184, 7.2 utthāpito dhṛtaścaiva mā bhair iti ca sāntvitaḥ //
MBh, 5, 184, 15.1 tato jitvā tvam evainaṃ punar utthāpayiṣyasi /
MBh, 7, 9, 4.1 utthāpya cainaṃ śanakai rājānaṃ pṛthivītalāt /
MBh, 8, 49, 113.2 sasaṃbhramaṃ hṛṣīkeśam utthāpya praṇataṃ tadā /
MBh, 8, 50, 12.1 utthāpya bhrātaraṃ rājā dharmarājo dhanaṃjayam /
MBh, 8, 69, 43.1 tathaivotthāpayāmāsurgāndhārīṃ rājayoṣitaḥ /
MBh, 11, 15, 14.3 utthāpya yājñasenīṃ tu rudatīṃ śokakarśitām //
MBh, 12, 69, 33.1 ghoṣānnyaseta mārgeṣu grāmān utthāpayed api /
MBh, 12, 308, 141.2 śayane cāpyanujñātaḥ supta utthāpyate 'vaśaḥ //
MBh, 12, 338, 13.2 utthāpayāmāsa tadā prabhur ekaḥ prajāpatiḥ //
MBh, 13, 124, 18.1 notthāpayāmi bhartāraṃ sukhasuptam ahaṃ sadā /
MBh, 14, 68, 14.2 uttarāṃ tāḥ striyaḥ sarvāḥ punar utthāpayantyuta //