Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 16.0 dvāviṃśīṃ śaṃsati pratiṣṭhayor eva tad rūpaṃ kriyate tasmāt sarvāṇi vayāṃsi pucchena pratitiṣṭhanti pucchenaiva pratiṣṭhāyotpatanti pratiṣṭhā hi puccham //
Aitareyabrāhmaṇa
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 3.0 atha triṣṭub udapatat sā patitvā bhūyo 'rdhād adhvano gatvāśrāmyat sā parāsyaikam akṣaraṃ tryakṣarā bhūtvā dakṣiṇā harantī punar abhyavāpatat tasmān madhyaṃdine dakṣiṇā nīyante triṣṭubho loke triṣṭubbhi tā āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 4, 7, 3.0 śakunir ivotpatiṣyann āhvayīta //
AB, 5, 28, 5.0 devān vā eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
Atharvaprāyaścittāni
AVPr, 4, 2, 5.0 puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi //
AVPr, 4, 2, 5.0 puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi //
Atharvaveda (Śaunaka)
AVŚ, 13, 3, 9.1 kṛṣṇaṃ niyānaṃ harayaḥ suparṇā apo vasānā divam utpatanti /
AVŚ, 18, 4, 14.1 ījānaś citam ārukṣad agniṃ nākasya pṛṣṭhād divam utpatiṣyan /
Chāndogyopaniṣad
ChU, 6, 8, 3.4 tatraitacchuṅgam utpatitaṃ somya vijānīhi /
ChU, 6, 8, 5.3 tatraitad eva śuṅgam utpatitaṃ somya vijānīhi /
Jaiminīyabrāhmaṇa
JB, 1, 126, 9.0 taddhaivendro 'nubudhya śuko bhūtvotpapāta //
JB, 1, 287, 17.0 sā jagatī prathamodapatad ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā manyamānā //
JB, 1, 287, 21.0 atha triṣṭub udapatat //
JB, 1, 288, 1.0 atha gāyatry udapatat //
JB, 1, 337, 5.0 tathā nvā ayaṃ jānaśruteyaḥ sāmāgāsīd yathāsyedānīṃ rudhiram utpatiṣyatīti //
JB, 1, 338, 9.0 utpatati ha sma purā //
Kauśikasūtra
KauśS, 5, 10, 54.10 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ /
Pañcaviṃśabrāhmaṇa
PB, 5, 1, 17.0 ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati //
PB, 7, 7, 17.0 pṛṣṭhāni vā asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 5.10 dvāv udapatatām //
TB, 1, 2, 6, 4.7 sahotpatanti /
Taittirīyasaṃhitā
TS, 6, 1, 6, 14.0 jagaty udapatac caturdaśākṣarā satī //
TS, 6, 1, 6, 20.0 triṣṭub udapatat trayodaśākṣarā satī //
TS, 6, 1, 6, 26.0 gāyatry udapatac caturakṣarā saty ajayā jyotiṣā //
Vasiṣṭhadharmasūtra
VasDhS, 16, 32.2 tava vākyam udīkṣāṇā utpatanti patanti ca //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 2, 16.2 tasmādasya yatraiva kva ca kuśo vā yadvā vikṛntati tata eva lohitamutpatati tasminnetāṃ tvacamadadhurvāsa eva tasmānnānyaḥ puruṣādvāso bibharty etāṃ hyasmiṃstvacam adadhus tasmād u suvāsā eva bubhūṣetsvayā tvacā samṛddhyā iti tasmādapyaślīlaṃ suvāsasaṃ didṛkṣante svayā hi tvacā samṛddho bhavati //
ŚBM, 3, 8, 2, 14.2 yata etallohitamutpatati tadubhayato 'nakti rakṣasām bhāgo 'sīti rakṣasāṃ hyeṣa bhāgo yadasṛk //
ŚBM, 10, 2, 1, 1.8 sa upasamuhyopadhāyodapatat /
ŚBM, 10, 2, 1, 1.9 tasmād apy etarhi vayāṃsi yadaiva pakṣā upasamūhante yadā patrāṇi visṛjante 'thotpatituṃ śaknuvanti //
Ṛgveda
ṚV, 2, 43, 3.2 yad utpatan vadasi karkarir yathā bṛhad vadema vidathe suvīrāḥ //
Ṛgvedakhilāni
ṚVKh, 3, 19, 1.1 udapaptama vasater vayo yathā riṇantv ā bhṛgavo manyamānāḥ /
Avadānaśataka
AvŚat, 21, 4.5 tāni ca prāvṛtya gaganatalam utpatitaḥ vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ yaddarśanād rājñāmātyanaigamasahāyena mahān prasādaḥ pratilabdho vicitrāṇi ca kuśalamūlāny avaropitāni /
Buddhacarita
BCar, 10, 4.2 drutaṃ yayau yaḥ sa jagāma dhīraṃ yaḥ kaścidāste sma sa cotpapāta //
Mahābhārata
MBh, 1, 17, 7.3 cakracchinnaṃ kham utpatya nanādātibhayaṃkaram /
MBh, 1, 24, 10.1 tataḥ sa mātur vacanaṃ niśamya vitatya pakṣau nabha utpapāta /
MBh, 1, 25, 6.2 vitatya pakṣāvākāśam utpapāta manojavaḥ //
MBh, 1, 26, 27.1 tataḥ parvatakūṭāgrād utpapāta manojavaḥ /
MBh, 1, 28, 10.3 utpapāta mahāvīryaḥ pakṣirāṭ paravīrahā //
MBh, 1, 28, 11.1 tam utpatyāntarikṣasthaṃ devānām upari sthitam /
MBh, 1, 29, 10.2 utpapāta javenaiva yantram unmathya vīryavān //
MBh, 1, 57, 44.1 gṛhītvā tat tadā śyenastūrṇam utpatya vegavān /
MBh, 1, 78, 23.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MBh, 1, 114, 12.1 kuntī vyāghrabhayodvignā sahasotpatitā kila /
MBh, 1, 116, 13.3 taṃ śrutvā karuṇaṃ śabdaṃ sahasotpatitaṃ tadā //
MBh, 1, 117, 33.3 kauravāḥ sahasotpatya sādhu sādhviti vismitāḥ //
MBh, 1, 127, 9.1 tato duryodhanaḥ kopād utpapāta mahābalaḥ /
MBh, 1, 142, 13.2 tasyāḥ śrutvaiva vacanam utpapāta yudhiṣṭhiraḥ /
MBh, 1, 145, 9.2 bhṛśam utpatitaṃ ghoraṃ kuntī śuśrāva bhārata //
MBh, 1, 170, 21.2 dūṣayanti tapastejaḥ krodham utpatitaṃ jahi //
MBh, 1, 202, 5.1 tāvantarikṣam utpatya daityau kāmagamāvubhau /
MBh, 1, 204, 12.1 tāvutpatyāsanaṃ hitvā jagmatur yatra sā sthitā /
MBh, 1, 214, 32.3 arjuno vāsudevaśca tūrṇam utpatya tasthatuḥ //
MBh, 1, 217, 4.2 utpetur bhairavān nādān vinadanto diśo daśa //
MBh, 1, 217, 11.1 tāṃstathotpatataḥ pārthaḥ śaraiḥ saṃchidya khaṇḍaśaḥ /
MBh, 1, 217, 12.2 ūrdhvam utpatya vegena nipetuḥ pāvake punaḥ //
MBh, 1, 217, 14.1 vahneścāpi prahṛṣṭasya kham utpetur mahārciṣaḥ /
MBh, 1, 218, 23.2 utpetur nādam atulam utsṛjanto raṇārthiṇaḥ //
MBh, 2, 39, 13.1 utpatantaṃ tu vegena jagrāhainaṃ manasvinam /
MBh, 2, 39, 17.1 utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ /
MBh, 2, 42, 22.2 utpatantaṃ mahārāja gaganād iva bhāskaram //
MBh, 2, 56, 7.2 vaiśvānaraṃ prajvalitaṃ sughoram ayuddhena praśamayatotpatantam //
MBh, 3, 11, 16.2 kimartham anayaṃ ghoram utpatantam upekṣase //
MBh, 3, 13, 84.1 sahasotpatya vegena sarvān ādāya vīryavān /
MBh, 3, 18, 2.2 utpatadbhir ivākāśaṃ tair hayair anvayāt parān //
MBh, 3, 20, 9.2 utpatanta ivākāśaṃ vibabhus te hayottamāḥ //
MBh, 3, 58, 14.1 utpatantaḥ khagās te tu vākyam āhus tadā nalam /
MBh, 3, 60, 13.1 muhur utpatate bālā muhuḥ patati vihvalā /
MBh, 3, 70, 37.1 hayottamān utpatato dvijān iva punaḥ punaḥ /
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā /
MBh, 3, 153, 19.2 utpated api cākāśaṃ nipatecca yathecchakam //
MBh, 3, 158, 31.1 te pakṣiṇa ivotpatya gireḥ śṛṅgaṃ mahājavāḥ /
MBh, 3, 169, 6.2 utpatya sahasā tasthur antarikṣagamās tataḥ //
MBh, 3, 170, 21.2 kham utpetuḥ sanagarā māyām āsthāya dānavīm //
MBh, 3, 214, 22.2 utpetatur mahānāgau citraś cairāvataś ca ha //
MBh, 3, 214, 35.2 utpapāta mahīṃ tyaktvā bhītas tasmān mahātmanaḥ //
MBh, 3, 221, 2.2 utpapāta divaṃ śubhraṃ kālenābhipracoditaḥ //
MBh, 3, 230, 21.2 utpapātāsanāt kruddho vadhe teṣāṃ samāhitaḥ //
MBh, 3, 234, 10.2 utpetuḥ kham upādāya dhṛtarāṣṭrasutāṃs tataḥ //
MBh, 3, 256, 4.1 punaḥ saṃjīvamānasya tasyotpatitum icchataḥ /
MBh, 3, 261, 46.2 utpapātāsanāt kruddho dantair dantān upaspṛśan //
MBh, 3, 267, 12.1 utpatantaḥ patantaś ca plavamānāś ca vānarāḥ /
MBh, 3, 268, 19.2 ādāyaiva kham utpatya prāsādatalam āviśat //
MBh, 3, 268, 20.1 vegenotpatatas tasya petus te rajanīcarāḥ /
MBh, 3, 268, 26.1 utpatadbhiḥ patadbhiśca nipatadbhiśca vānaraiḥ /
MBh, 3, 278, 32.2 evam uktvā kham utpatya nāradas tridivaṃ gataḥ /
MBh, 3, 294, 39.2 kṛtaṃ kāryaṃ pāṇḍavānāṃ hi mene tataḥ paścād divam evotpapāta //
MBh, 4, 13, 20.1 antarmahīṃ vā yadi vordhvam utpateḥ samudrapāraṃ yadi vā pradhāvasi /
MBh, 4, 21, 51.2 utpapātātha vegena daṇḍāhata ivoragaḥ //
MBh, 4, 52, 9.2 utpetuḥ sahasā sarve kṛpaḥ sthānād athācyavat //
MBh, 4, 55, 17.1 utpetuḥ śarajālāni ghorarūpāṇi sarvaśaḥ /
MBh, 5, 2, 13.2 evaṃ bruvatyeva madhupravīre śinipravīraḥ sahasotpapāta /
MBh, 5, 34, 68.1 nijān utpatataḥ śatrūn pañca pañcaprayojanān /
MBh, 5, 38, 39.1 ye 'rthāḥ strīṣu samāsaktāḥ prathamotpatiteṣu ca /
MBh, 5, 159, 11.1 yadyutpatasi lokāṃstrīn yadyāviśasi bhūtalam /
MBh, 6, 45, 53.1 tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ /
MBh, 6, 50, 57.1 muhur utpatato dikṣu dhāvataśca yaśasvinaḥ /
MBh, 6, 50, 79.3 muhur utpatatā caiva saṃmohaḥ samajāyata //
MBh, 6, 66, 15.1 utpatya nipatantyanye śaraghātaprapīḍitāḥ /
MBh, 6, 86, 16.2 utpetuḥ sahasā rājan haṃsā iva mahodadhau //
MBh, 6, 86, 58.1 tato 'ntarikṣam utpatya irāvān api rākṣasam /
MBh, 6, 89, 5.2 utpapāta tadākāśaṃ samantād vainateyavat //
MBh, 6, 91, 61.2 utpatya rākṣasastūrṇaṃ jagrāha ca nanāda ca //
MBh, 6, 101, 14.1 utpatadbhiśca taistatra samuddhūtaṃ mahad rajaḥ /
MBh, 6, 108, 5.1 utpatanti hi me bāṇā dhanuḥ prasphuratīva me /
MBh, 6, 116, 23.1 utpapāta tato dhārā vimalā vāriṇaḥ śivā /
MBh, 7, 13, 58.2 utpapāta rathāt tūrṇaṃ śyenavannipapāta ca //
MBh, 7, 31, 48.1 teṣām utpatatāṃ kāṃścit patitāṃśca parāṅmukhān /
MBh, 7, 47, 34.2 khaḍgacarmadharaḥ śrīmān utpapāta vihāyasam //
MBh, 7, 73, 5.1 utpatadbhir ivākāśaṃ kramadbhir iva sarvataḥ /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 120, 7.1 taṃ prayāntam amogheṣum utpatadbhir ivāśugaiḥ /
MBh, 7, 131, 50.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 134, 3.2 tam utpatantaṃ vegena rājā duryodhanaḥ svayam /
MBh, 7, 149, 30.2 utpapāta bhṛśaṃ kruddhaḥ śyenavannipapāta ha //
MBh, 7, 150, 48.1 tato 'ntarikṣam utpatya kālamegha ivonnadan /
MBh, 7, 150, 64.2 utpapātāntarikṣaṃ ca jahāsa ca suvisvaram /
MBh, 7, 153, 15.2 utpapāta rathāt tūrṇaṃ māyām āsthāya rākṣasīm //
MBh, 7, 153, 18.2 ūrdhvam utpatya haiḍimbastāṃ māyāṃ māyayāvadhīt //
MBh, 8, 17, 12.1 tasyāvarjitanāgasya dviradād utpatiṣyataḥ /
MBh, 8, 28, 35.2 utpatyotpatya ca prāhur muhūrtam iti ceti ca //
MBh, 8, 28, 35.2 utpatyotpatya ca prāhur muhūrtam iti ceti ca //
MBh, 8, 28, 36.1 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca /
MBh, 8, 28, 38.2 yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate //
MBh, 8, 36, 24.2 udveṣṭante viveṣṭante patante cotpatanti ca //
MBh, 8, 49, 106.1 ity evam uktvā sahasotpapāta rājā tatas tacchayanaṃ vihāya /
MBh, 8, 63, 68.1 utpatya ca mahāvegaḥ kakṣyām abhyahanat kapiḥ /
MBh, 8, 66, 24.2 nāgaṃ viyat tiryag ivotpatantaṃ sa chinnagātro nipapāta bhūmau //
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 35, 46.1 tatra cormimatī rājann utpapāta sarasvatī /
MBh, 9, 49, 24.2 utpapātāśramāt tasmād antarikṣaṃ viśāṃ pate /
MBh, 9, 49, 29.2 tato 'gnihotriṇāṃ lokāṃstebhyaścāpyutpapāta ha //
MBh, 9, 49, 41.1 trīṃl lokān aparān vipram utpatantaṃ svatejasā /
MBh, 9, 49, 47.2 asito devalastūrṇam utpapāta papāta ca //
MBh, 9, 56, 45.1 āsthāya kauśikānmārgān utpatan sa punaḥ punaḥ /
MBh, 9, 57, 41.2 iyeṣotpatituṃ rājaṃśchalayiṣyan vṛkodaram //
MBh, 9, 57, 43.1 sṛtyā vañcayato rājan punar evotpatiṣyataḥ /
MBh, 9, 59, 9.1 tam utpatantaṃ jagrāha keśavo vinayānataḥ /
MBh, 10, 8, 16.1 tam utpatantaṃ śayanād aśvatthāmā mahābalaḥ /
MBh, 10, 8, 75.1 tatastacchastravitrastā utpatanto bhayāturāḥ /
MBh, 10, 8, 78.1 punar utpatataḥ kāṃścid dūrād api narottamān /
MBh, 10, 8, 82.1 utpetustena śabdena yodhā rājan vicetasaḥ /
MBh, 10, 8, 84.2 utpatantaḥ pare bhītāḥ kecit tatra tathābhraman /
MBh, 10, 13, 8.1 te hayāḥ sahasotpetur gṛhītvā syandanottamam /
MBh, 12, 1, 39.2 sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati //
MBh, 12, 31, 32.2 sahasotpatitaṃ vyāghram āsasāda mahābalaḥ //
MBh, 12, 120, 30.1 nityaṃ rāṣṭram avekṣeta gobhiḥ sūrya ivotpatan /
MBh, 12, 137, 87.1 utpatet sarujād deśād vyādhidurbhikṣapīḍitāt /
MBh, 12, 139, 45.2 śayanād upasaṃbhrānta iyeṣotpatituṃ tataḥ //
MBh, 12, 160, 39.1 tasmin utpatamāne ca pracacāla vasuṃdharā /
MBh, 12, 167, 5.2 utpatya ca sameyāya virūpākṣaṃ bakādhipaḥ //
MBh, 12, 305, 16.2 mūrdhataścotpated dhūmaḥ sadyomṛtyunidarśanam //
MBh, 12, 319, 10.1 kailāsapṛṣṭhād utpatya sa papāta divaṃ tadā /
MBh, 12, 322, 6.2 kham utpapātottamavegayuktas tato 'dhimerau sahasā nililye //
MBh, 12, 324, 35.2 utpapāta nabhastūrṇaṃ tatra cainam amuñcata //
MBh, 13, 14, 118.1 gāyadbhir nṛtyamānaiśca utpatadbhir itastataḥ /
MBh, 13, 62, 12.1 krodham utpatitaṃ hitvā suśīlo vītamatsaraḥ /
MBh, 13, 77, 15.1 nākīrtayitvā gāḥ supyānnāsmṛtya punar utpatet /
MBh, 14, 74, 11.2 tadāṅkuśena vibabhāvutpatiṣyann ivāmbaram //
MBh, 14, 75, 6.2 utpatiṣyann ivākāśam abhidudrāva pāṇḍavam //
Rāmāyaṇa
Rām, Bā, 28, 15.2 utpatyotpatya sahasā viśvāmitram apūjayan //
Rām, Bā, 28, 15.2 utpatyotpatya sahasā viśvāmitram apūjayan //
Rām, Bā, 44, 18.3 utpetur manujaśreṣṭha tasmād apsaraso 'bhavan //
Rām, Bā, 44, 21.2 utpapāta mahābhāgā mārgamāṇā parigraham //
Rām, Ay, 31, 13.2 utpapātāsanāt tūrṇam ārtaḥ strījanasaṃvṛtaḥ //
Rām, Ay, 66, 2.2 utpapāta tadā hṛṣṭā tyaktvā sauvarṇamānasam //
Rām, Ār, 22, 12.2 utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ //
Rām, Ār, 26, 16.1 tato hatarathāt tasmād utpatantaṃ niśācaram /
Rām, Ār, 42, 6.1 śaṅkitaṃ tu samudbhrāntam utpatantam ivāmbare /
Rām, Ār, 42, 13.1 tālamātram athotpatya nyapatat sa śarāturaḥ /
Rām, Ār, 47, 21.2 viveṣṭamānām ādāya utpapātātha rāvaṇaḥ //
Rām, Ār, 49, 17.2 utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ //
Rām, Ār, 51, 1.1 kham utpatantaṃ taṃ dṛṣṭvā maithilī janakātmajā /
Rām, Ār, 60, 45.1 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa /
Rām, Ār, 63, 18.2 sītām ādāya vaidehīm utpapāta vihāyasam /
Rām, Ār, 68, 5.2 utpapātāśu saṃhṛṣṭaḥ sarvapratyaṅgabhūṣaṇaḥ //
Rām, Ki, 15, 4.2 bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ //
Rām, Ki, 30, 5.1 tam āttabāṇāsanam utpatantaṃ niveditārthaṃ raṇacaṇḍakopam /
Rām, Ki, 33, 3.1 utpapāta hariśreṣṭho hitvā sauvarṇam āsanam /
Rām, Ki, 33, 4.1 utpatantam anūtpetū rumāprabhṛtayaḥ striyaḥ /
Rām, Ki, 60, 7.1 tūrṇam utpatya cākāśam ādityapatham āsthitau /
Rām, Ki, 62, 8.2 utpetatustadā pakṣau samakṣaṃ vanacāriṇām //
Rām, Ki, 62, 13.2 utpapāta gireḥ śṛṅgājjijñāsuḥ khagamo gatim //
Rām, Ki, 66, 17.1 carantaṃ ghoram ākāśam utpatiṣyantam eva ca /
Rām, Ki, 66, 40.2 utpatadbhir vihaṃgaiśca vidyādharagaṇair api //
Rām, Su, 1, 20.2 trastā vidyādharāstasmād utpetuḥ strīgaṇaiḥ saha //
Rām, Su, 1, 30.2 utpatiṣyan vicikṣepa pakṣirāja ivoragam //
Rām, Su, 1, 35.2 nikuñcya karṇau hanumān utpatiṣyanmahābalaḥ /
Rām, Su, 1, 40.2 utpapātātha vegena vegavān avicārayan //
Rām, Su, 1, 81.1 tvam eṣāṃ jñātavīryāṇāṃ punar evotpatiṣyatām /
Rām, Su, 1, 89.2 utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ //
Rām, Su, 1, 120.1 athordhvaṃ dūram utpatya hitvā śailamahārṇavau /
Rām, Su, 1, 177.2 utpapātātha vegena manaḥsaṃpātavikramaḥ //
Rām, Su, 2, 47.1 pradoṣakāle hanumāṃstūrṇam utpatya vīryavān /
Rām, Su, 3, 10.2 cārusaṃjavanopetaiḥ kham ivotpatitaiḥ śubhaiḥ //
Rām, Su, 3, 12.2 kham ivotpatitāṃ laṅkāṃ jaharṣa hanumān kapiḥ //
Rām, Su, 10, 15.2 utpatannipataṃścāpi tiṣṭhan gacchan punaḥ kvacit //
Rām, Su, 10, 16.2 praviśanniṣpataṃścāpi prapatann utpatann api /
Rām, Su, 11, 7.1 kṣipram utpatato manye sītām ādāya rakṣasaḥ /
Rām, Su, 12, 10.1 utpatadbhir dvijagaṇaiḥ pakṣaiḥ sālāḥ samāhatāḥ /
Rām, Su, 44, 21.2 utpapāta nadan vyomni diśo daśa vinādayan //
Rām, Su, 44, 25.1 sa dūraṃ sahasotpatya durdharasya rathe hariḥ /
Rām, Su, 44, 27.2 saṃjātaroṣau durdharṣāvutpetatur ariṃdamau //
Rām, Su, 44, 28.1 sa tābhyāṃ sahasotpatya viṣṭhito vimale 'mbare /
Rām, Su, 45, 33.1 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat /
Rām, Su, 46, 27.2 vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta //
Rām, Su, 46, 29.2 prasārya hastau hanumān utpapātānilātmajaḥ //
Rām, Su, 51, 34.2 utpapātātha vegena nanāda ca mahākapiḥ //
Rām, Su, 60, 7.1 utpatya ca tataḥ sarve vanapālān samāgatāḥ /
Rām, Su, 60, 33.2 jagāma sahasotpatya vanapālaiḥ samanvitaḥ //
Rām, Su, 62, 2.2 vānaraiḥ sahitaiḥ śūrair divam evotpapāta ha //
Rām, Su, 62, 22.2 bāḍhaṃ gacchāma ityuktvā utpapāta mahītalāt //
Rām, Su, 62, 23.1 utpatantam anūtpetuḥ sarve te hariyūthapāḥ /
Rām, Su, 62, 24.1 te 'mbaraṃ sahasotpatya vegavantaḥ plavaṃgamāḥ /
Rām, Su, 65, 3.2 vāyasaḥ sahasotpatya virarāda stanāntare //
Rām, Yu, 4, 25.2 patantaścotpatantyanye pātayantyapare parān //
Rām, Yu, 4, 81.2 utpetuśca nipetuśca pravṛddhā jalarāśayaḥ //
Rām, Yu, 4, 87.2 utpatantam iva kruddhaṃ yādogaṇasamākulam //
Rām, Yu, 5, 16.1 kadā vikṣobhya rakṣāṃsi sā vidhūyotpatiṣyati /
Rām, Yu, 10, 12.2 utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ //
Rām, Yu, 22, 25.1 jāmbavān atha jānubhyām utpatannihato yudhi /
Rām, Yu, 26, 30.3 etānyanyāni duṣṭāni nimittānyutpatanti ca //
Rām, Yu, 31, 75.2 prāsādaṃ śailasaṃkāśam utpapātāṅgadastadā //
Rām, Yu, 31, 78.2 vinadya sumahānādam utpapāta vihāyasā //
Rām, Yu, 36, 41.1 utpapāta tato hṛṣṭaḥ putraṃ ca pariṣasvaje /
Rām, Yu, 48, 48.2 nidrākṣayāt kṣudbhayapīḍitaśca vijṛmbhamāṇaḥ sahasotpapāta //
Rām, Yu, 48, 79.2 tathetyuktvā mahāvīryaḥ śayanād utpapāta ha //
Rām, Yu, 50, 7.3 utpatya cainaṃ mudito rāvaṇaḥ pariṣasvaje //
Rām, Yu, 55, 35.2 utpapāta tadā vīraḥ sugrīvo vānarādhipaḥ //
Rām, Yu, 57, 68.2 utpatantaṃ sthitaṃ yāntaṃ sarvān vivyādha vīryavān //
Rām, Yu, 58, 7.2 sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ //
Rām, Yu, 58, 13.1 talena bhṛśam utpatya jaghānāsya mahāgajam /
Rām, Yu, 58, 17.2 jānubhyāṃ patito bhūmau punar evotpapāta ha //
Rām, Yu, 58, 23.1 tam āpatantam utpatya hanūmānmārutātmajaḥ /
Rām, Yu, 58, 38.1 amṛṣyamāṇastaṃ ghoṣam utpapāta niśācaraḥ /
Rām, Yu, 58, 38.2 utpatya ca hanūmantaṃ tāḍayāmāsa muṣṭinā //
Rām, Yu, 59, 46.1 kruddhaḥ saumitrir utpatya tūṇād ākṣipya sāyakam /
Rām, Yu, 61, 62.1 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān /
Rām, Yu, 64, 22.2 utpatya cāsya vegena papātorasi vīryavān //
Rām, Yu, 68, 7.2 utpetur abhisaṃkruddhāḥ śilāhastā yuyutsavaḥ //
Rām, Yu, 77, 34.1 te cāsya hayamukhyeṣu tūrṇam utpatya vānarāḥ /
Rām, Yu, 77, 36.2 punar utpatya vegena tasthur lakṣmaṇapārśvataḥ //
Rām, Yu, 85, 21.1 utpetatustatastūrṇaṃ jaghnatuśca parasparam /
Rām, Yu, 89, 20.2 utpapāta gṛhītvā tu hanūmāñśikharaṃ gireḥ //
Rām, Yu, 90, 28.2 utpapāta tadā kruddhaḥ spṛśann iva divākaram //
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Rām, Yu, 106, 1.2 aṅkenādāya vaidehīm utpapāta vibhāvasuḥ //
Rām, Yu, 110, 22.2 rāghaveṇābhyanujñātam utpapāta vihāyasaṃ //
Rām, Yu, 111, 1.2 utpapāta mahāmeghaḥ śvasanenoddhato yathā //
Rām, Yu, 111, 30.2 utpatyotpatya dadṛśustāṃ purīṃ śubhadarśanām //
Rām, Yu, 111, 30.2 utpatyotpatya dadṛśustāṃ purīṃ śubhadarśanām //
Rām, Yu, 113, 23.2 utpapāta mahāvego vegavān avicārayan //
Rām, Yu, 116, 47.2 utpetur gaganaṃ śīghraṃ garuḍā iva śīghragāḥ //
Rām, Utt, 34, 20.2 kham utpapāta vegena kṛtvā kakṣāvalambinam //
Rām, Utt, 35, 23.2 dadṛśe phalalobhācca utpapāta raviṃ prati //
Rām, Utt, 35, 36.2 utpapātāsanaṃ hitvā udvahan kāñcanasrajam //
Rām, Utt, 35, 40.2 utpapāta punar vyoma grahītuṃ siṃhikāsutam //
Rām, Utt, 43, 7.2 utpapātāsanāt tūrṇaṃ padbhyām eva tato 'gamat //
Saundarānanda
SaundĀ, 1, 28.2 muniḥ sa viyadutpatya tānuvāca nṛpātmajān //
SaundĀ, 3, 21.2 śeṣamapi ca janamaśrumukhaṃ vininīṣayā gaganamutpapāta ha //
SaundĀ, 6, 7.1 tasyāśca sopānatalapraṇādaṃ śrutvaiva tūrṇaṃ punarutpapāta /
SaundĀ, 6, 24.1 śrutvā tato bhartari tāṃ pravṛttiṃ savepathuḥ sā sahasotpapāta /
SaundĀ, 8, 19.1 mahatā khalu jātavedasā jvalitādutpatito vanadrumāt /
SaundĀ, 10, 3.2 pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 18.2 svapne bhramatyutpatati pretaiśca saha bhāṣate //
AHS, Nidānasthāna, 7, 55.2 arśāṃsi sukhasādhyāni na cirotpatitāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 83.1 tasya saṃkrīḍamānasya dūram utpatya kandukaḥ /
BKŚS, 2, 83.2 nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ //
BKŚS, 5, 270.2 rātrāv ākāśam utpatya svasthānaṃ viśvilo yayau //
BKŚS, 9, 107.2 vegenākāśam utpatya prāgād aṅgārakaṃ prati //
BKŚS, 14, 78.2 sāpi labdhābhyanujñānā vegenodapatan nabhaḥ //
BKŚS, 15, 40.1 utpatantī mayā dṛṣṭā vegād vegavatī nabhaḥ /
BKŚS, 16, 2.1 taṃ cotpatantam ākāśaṃ śaraṃ vālambitatvaram /
BKŚS, 19, 103.1 kvacid utpatatas tuṅgān nāgān āyatapakṣatīn /
BKŚS, 20, 96.2 sādhakaṃ siddhinistriṃśam utpatantaṃ nabhaḥ kvacit //
BKŚS, 20, 139.1 tasmāc codapatad bhāsvad vimānaṃ vyāpnuvan nabhaḥ /
BKŚS, 20, 185.1 tasyām utpatya yātāyām udyāne saṃcarann aham /
BKŚS, 20, 202.2 utpatya nabhasā gacchann uccair āha sabhāsadaḥ //
BKŚS, 20, 223.1 yaḥ siṃhaśirasi nyasya kākaś caraṇam utpatet /
BKŚS, 20, 226.2 bhuvaḥ śyena iva śyāmām ādāyodapatad divam //
BKŚS, 20, 323.1 utpatya ca mayā dṛṣṭā nirjitā bhrātṛśātravā /
BKŚS, 20, 345.1 utthāya ca sasaṃjñeyaṃ divam utpatya bhāṣate /
Divyāvadāna
Divyāv, 2, 523.1 gāṃ bhittvā hyutpatantyeke patantyanye nabhastalāt /
Harivaṃśa
HV, 29, 17.2 kham utpetur atha prāṇāḥ kṛṣṇo rāmam athābravīt //
Kirātārjunīya
Kir, 13, 21.2 pratinādamahān mahoragāṇāṃ hṛdayaśrotrabhid utpapāta nādaḥ //
Kir, 16, 50.2 āyastasiṃhākṛtir utpapāta prāṇyantam icchann iva jātavedāḥ //
Kir, 18, 2.1 harapṛthāsutayor dhvanir utpatann amṛdusaṃvalitāṅgulipāṇijaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 36.1 te cākāśam asiśyāmam utpatya paramarṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 96, 5.1 sāṭṭahāsair gaṇavarair utpatadbhir itastataḥ /
Matsyapurāṇa
MPur, 32, 24.1 sahasotpatitāṃ śyāmāṃ dṛṣṭvā tāṃ sāśrulocanām /
MPur, 47, 86.2 utpetuḥ sahasā te vai saṃtrastāstānvaco'bruvan //
MPur, 135, 15.2 utpatya dudruvuśceluḥ sāyudhāḥ khe gaṇeśvarān //
MPur, 136, 57.1 rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam /
MPur, 137, 23.1 sāgare jalagambhīra utpapāta puraṃ varam /
MPur, 138, 2.1 īśvarā moditāḥ sarva utpetuścāmbare tadā /
MPur, 172, 16.2 divyāni ca vimānāni prapatantyutpatanti ca //
MPur, 175, 4.2 utpatadbhiśca gaganamasihastaiḥ samantataḥ //
Meghadūta
Megh, Pūrvameghaḥ, 14.2 sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalepān //
Nāradasmṛti
NāSmṛ, 2, 6, 17.2 yām utpatya vṛko hanyān na pālas tatra kilbiṣī //
Suśrutasaṃhitā
Su, Cik., 1, 28.1 acirotpatite śophe kuryācchoṇitamokṣaṇam /
Su, Cik., 5, 14.2 evamādyaiḥ kriyāyogair acirotpatitaṃ sukham /
Su, Ka., 2, 18.1 karkaṭenotpatatyūrdhvaṃ hasan dantān daśatyapi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.2 yathotpatan viyati patatrī atidūratayā sann api pratyakṣeṇa anupalabhyate /
Tantrākhyāyikā
TAkhy, 2, 108.1 idaṃ tasya tad brahmahṛdayam yasyāsau sāmarthyād aśakyam api sthānam utpatati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 4, 2.0 musalena sahotpatatu hastaḥ iti abhisaṃdher abhāvena prayatnasya cābhāvāt //
Viṣṇupurāṇa
ViPur, 5, 7, 10.2 adhiruhyotpatiṣyāmi hrade 'smin anilāśinaḥ //
ViPur, 5, 9, 12.2 prakurvanto hi te sarve dvau dvau yugapadutpatan //
ViPur, 5, 27, 19.2 utpatya ca tayā sārdhamājagāma piturgṛham //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 54.1, 2.1 yathā madhukararājaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi cittanirodhe niruddhānīty eṣa pratyāhāraḥ //
YSBhā zu YS, 3, 38.1, 5.1 yathā madhukararājānaṃ makṣikā utpatantam anūtpatanti niviśamānam anuniviśante tathendriyāṇi paraśarīrāveśe cittam anuvidhīyanta iti //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 26.2 pariṇatadalaśākhānutpatanprāṃśuvṛkṣānbhramati pavanadhūtaḥ sarvato'gnirvanānte //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 23.3 jñānenāśamayat kṣattā śokam utpatitaṃ budhaḥ //
BhāgPur, 3, 17, 12.1 rudanto rāsabhatrastā nīḍād udapatan khagāḥ /
BhāgPur, 3, 19, 2.2 jaghānotpatya gadayā hanāv asuram akṣajaḥ //
BhāgPur, 4, 4, 33.1 adhvaryuṇā hūyamāne devā utpetur ojasā /
BhāgPur, 4, 5, 12.2 utpetur utpātatamāḥ sahasraśo bhayāvahā divi bhūmau ca paryak //
BhāgPur, 11, 5, 42.2 vikarma yac cotpatitaṃ kathaṃcid dhunoti sarvaṃ hṛdi saṃniviṣṭaḥ //
Bhāratamañjarī
BhāMañj, 6, 331.1 dhanvināṃ śarajālena divamutpatatāṃ muhuḥ /
BhāMañj, 13, 1175.1 vihasyotpatya sahasā saśarīro 'pyadehavat /
Hitopadeśa
Hitop, 1, 37.1 iti vicitya pakṣiṇaḥ sarve jālam ādāya utpatitāḥ /
Hitop, 1, 117.3 vīṇākarṇo nāgadantam avalokyāha katham ayaṃ mūṣikaḥ svalpabalo 'py etāvad dūram utpatati tad atra kenāpi kāraṇena bhavitavyam /
Hitop, 1, 161.2 tataś chinne snāyubandhane drutam utpatitena dhanuṣā hṛdi nirbhinnaḥ sa dīrgharāvaḥ pañcatvaṃ gataḥ /
Hitop, 1, 171.3 garbhād utpatite jantau mātuḥ prasravataḥ stanau //
Kathāsaritsāgara
KSS, 1, 3, 52.2 adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane //
KSS, 1, 3, 73.2 pādukābhyāṃ khamutpatya pāṭalīmandire 'viśat //
KSS, 2, 4, 148.1 utpatya vyomamārgeṇa laṅkāyāstīrṇavāridhiḥ /
KSS, 2, 4, 173.2 nagnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ //
KSS, 3, 4, 165.2 ānetuṃ rājaputrīṃ tāmutpatya nabhasā yayau //
KSS, 3, 4, 184.2 utpapāta nabho bibhradrājaputrīṃ vidūṣakaḥ //
KSS, 3, 4, 388.2 sa bhadrārājaputrībhyāṃ sahaivodapatannabhaḥ //
KSS, 3, 6, 102.2 utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ //
KSS, 3, 6, 112.2 nirambaraivotpatitā sasakhīkāham ambaram //
KSS, 3, 6, 140.2 kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ //
KSS, 3, 6, 160.2 tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau //
KSS, 3, 6, 171.2 utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ //
KSS, 3, 6, 177.1 praviśyātha pure tasminn utpatya divi sānugaḥ /
KSS, 5, 2, 45.2 bharād iva tad utpatya vahanaṃ samabhajyata //
KSS, 5, 2, 151.2 kṣipraṃ gaganam utpatya jagāma kvāpyadarśanam //
KSS, 5, 2, 291.2 utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma //
KSS, 5, 3, 234.2 tasminn utpatite so 'tha devadatto vyacintayat //
KSS, 5, 3, 289.1 ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt /
Ānandakanda
ĀK, 1, 4, 375.2 yantrādadho na patati naivotpatati cordhvataḥ //
ĀK, 1, 16, 125.2 mā utpate mā nipate mā ca te cānyathā bhavet /
Śyainikaśāstra
Śyainikaśāstra, 6, 34.1 sāvadhānena devena bhāvyamutpatate hyasau /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.2 karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 14.2 utpapāta kṣiterūrdhvaṃ paśyamāno divaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 84, 13.2 utpatya vegāddhanumāñchrīrevādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 97, 37.1 utpatya sahasā rājañjagāmākāśamaṇḍalam /
SkPur (Rkh), Revākhaṇḍa, 97, 40.2 praṇamya vasurājānaṃ bījaṃ gṛhyotpapāta ha //
SkPur (Rkh), Revākhaṇḍa, 169, 34.2 khamutpapāta duṣṭātmā gṛhītvābharaṇānyapi //
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /