Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 3.2 mahad utpannam ākhyānaṃ rāmāyaṇam iti śrutam //
Rām, Bā, 16, 12.1 golāṅgūlīṣu cotpannāḥ kecit saṃmatavikramāḥ /
Rām, Bā, 35, 8.2 yad ihotpadyate bhūtaṃ kas tat pratisahiṣyate //
Rām, Bā, 46, 11.2 alambuṣāyām utpanno viśāla iti viśrutaḥ //
Rām, Bā, 69, 19.2 ikṣvākos tu sutaḥ śrīmān vikukṣir udapadyata //
Rām, Bā, 69, 23.1 māndhātus tu sutaḥ śrīmān susaṃdhir udapadyata /
Rām, Ay, 3, 23.2 utpannas tvaṃ guṇaśreṣṭho mama rāmātmajaḥ priyaḥ //
Rām, Ay, 102, 7.2 kukṣer athātmajo vīro vikukṣir udapadyata //
Rām, Ay, 102, 10.2 tasmāt pṛthor mahārājas triśaṅkur udapadyata /
Rām, Ay, 102, 12.2 māndhātus tu mahātejāḥ susaṃdhir udapadyata //
Rām, Ay, 102, 14.2 yasyaite pratirājāna udapadyanta śatravaḥ /
Rām, Ār, 35, 5.1 api te jīvitāntāya notpannā janakātmajā /
Rām, Ki, 17, 17.2 iti me buddhir utpannā babhūvādarśane tava //
Rām, Ki, 40, 39.2 divyam utpadyate yatra tac caivāgnisamaprabham //
Rām, Su, 56, 35.1 tato me buddhir utpannā kiṃ nāma gamane mama /
Rām, Su, 56, 35.2 īdṛśo vighna utpanno rūpaṃ yatra na dṛśyate //
Rām, Su, 56, 99.1 tato me buddhir utpannā caityaprāsādam ākramam //
Rām, Su, 56, 138.1 tato me buddhir utpannā śrutvā tām adbhutāṃ giram /
Rām, Yu, 18, 21.1 eṣa gandharvakanyāyām utpannaḥ kṛṣṇavartmanā /
Rām, Yu, 19, 5.2 harayo devagandharvair utpannāḥ kāmarūpiṇaḥ //
Rām, Yu, 82, 26.2 idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate //
Rām, Yu, 82, 35.2 utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā //
Rām, Utt, 8, 25.2 rākṣasān hantum utpanno 'jeyaḥ prabhur avyayaḥ //
Rām, Utt, 16, 15.2 utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ //
Rām, Utt, 17, 30.1 evam eṣā mahābhāgā martyeṣūtpadyate punaḥ /
Rām, Utt, 17, 31.3 sītotpanneti sītaiṣā mānuṣaiḥ punar ucyate //
Rām, Utt, 19, 24.1 utpatsyate kule hyasminn ikṣvākūṇāṃ mahātmanām /
Rām, Utt, 23, 18.3 amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām //