Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //