Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 7, 55.2 vikārāṇāmanutpattāvutpannānāṃ ca śāntaye //
Ca, Sū., 11, 57.2 utpadyamānaṃ prathamaṃ rogaṃ śatrumivābudhaḥ //
Ca, Sū., 17, 25.2 bhavatyutpadyate tandrā tathālasyam arocakaḥ //
Ca, Vim., 3, 19.0 iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti //
Ca, Vim., 3, 20.1 tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva /
Ca, Vim., 4, 5.1 trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate /
Ca, Vim., 7, 4.1 nahi jñānāvayavena kṛtsne jñeye vijñānamutpadyate /
Ca, Śār., 1, 66.2 paraṃ khādīnyahaṅkārādutpadyante yathākramam //
Ca, Śār., 1, 152.2 na cātmakṛtakaṃ taddhi tatra cotpadyate svatā //
Ca, Śār., 1, 153.1 yāvannotpadyate satyā buddhirnaitadahaṃ yayā /
Ca, Śār., 5, 8.3 pravṛttirduḥkhaṃ nivṛttiḥ sukhamiti yaj jñānamutpadyate tat satyam /
Ca, Śār., 6, 3.2 jñātvā hi śarīratattvaṃ śarīropakārakareṣu bhāveṣu jñānamutpadyate /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Indr., 1, 9.1 nīlaśyāvatāmraharitaśuklāśca varṇāḥ śarīrasya vaikārikā bhavanti yāṃścāparānupekṣamāṇo vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 14.1 yaccānyadapi kiṃcidvarṇavaikṛtam abhūtapūrvaṃ sahasotpadyetānimittam eva hīyamānasyāturasya śaśvat tad ariṣṭamiti vidyāt /
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Indr., 1, 25.2 sahasotpadyate jantorhīyamānasya nāsti saḥ //
Ca, Indr., 11, 14.2 utpadyāśu vinaśyanti na cirāt sa vinaśyati //
Ca, Indr., 12, 58.2 utpadyante 'śubhānyeva pratikarmapravṛttiṣu //