Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 14.1 savarṇāyāṃ saṃskṛtāyāṃ svayamutpāditam aurasaṃ putraṃ vidyāt /
BaudhDhS, 2, 16, 3.2 prajām utpādayed yuktaḥ sve sve varṇe jitendriyaḥ //
BaudhDhS, 2, 16, 8.1 satputram utpādyātmānaṃ tārayati //
BaudhDhS, 2, 16, 10.1 tasmāt prajāsaṃtānam utpādya phalam avāpnoti //
BaudhDhS, 2, 16, 11.1 tasmād yatnavān prajām utpādayet //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 46, 6.0 tam apareṇa yathotpāditam utpādya //
KāṭhGS, 46, 6.0 tam apareṇa yathotpāditam utpādya //
Mānavagṛhyasūtra
MānGS, 1, 10, 2.1 darbhāṇāṃ pavitre mantravad utpādyemaṃ stomam arhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 2, 2, 2.0 darbhāṇāṃ pavitre mantravadutpādyāgneyaṃ sthālīpākaṃ śrapayati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 31.1 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
VasDhS, 6, 4.2 kāṃ prītim utpādayituṃ samarthā andhasya dārā iva darśanīyāḥ //
VasDhS, 17, 13.1 svayam utpāditaḥ svakṣetre saṃskṛtāyāṃ prathamaḥ //
VasDhS, 17, 22.1 yaṃ pitṛgṛhe 'saṃskṛtā kāmād utpādayen mātāmahasya putro bhavatīty āhuḥ //
VasDhS, 17, 51.1 yena caiṣāṃ svayam utpāditaṃ syād dvyaṃśam eva haret //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 49.0 ekādaśa juhūr utpādyāvadānenānukramya caraṇenānukrāmati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 8, 6.0 sarvaprāyaścittaṃ hutvāpsv agna iti punar utpādayet //
Arthaśāstra
ArthaŚ, 1, 11, 1.1 upadhābhiḥ śuddhāmātyavargo gūḍhapuruṣān utpādayet kāpaṭikodāsthitagṛhapatikavaidehakatāpasavyañjanān sattritīkṣṇarasadabhikṣukīśca //
ArthaŚ, 1, 17, 49.1 putrikāputrān utpādayed vā //
ArthaŚ, 1, 17, 50.1 vṛddhastu vyādhito vā rājā mātṛbandhukulyaguṇavatsāmantānām anyatamena kṣetre bījam utpādayet //
ArthaŚ, 2, 16, 7.1 ajasrapaṇyānāṃ kāloparodhaṃ saṃkuladoṣaṃ vā notpādayet //
Avadānaśataka
AvŚat, 6, 5.10 laukikaṃ ca cittam utpādayāmāsa aho bata śakro devendro gandhamādanāt parvatāt kṣīrikām oṣadhīm ānayed iti /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 1.4 tato bhagavāṃllaukikaṃ cittam utpādayati aho bata śakro devendro marudgaṇasahāyo gośīrṣacandanamayaṃ stambham ādāya gacched iti //
AvŚat, 12, 3.4 ekāntaniṣaṇṇaḥ kauravyo janakāyas tasmin prāsāde 'tyarthaṃ prasādam utpādayati //
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 4.5 tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 17, 4.1 tato bhagavān vaineyajanānugrahārthaṃ laukikaṃ cittam utpāditavān /
Aṣṭasāhasrikā
ASāh, 1, 34.7 tasmānmātṛsaṃjñā pitṛsaṃjñā putrasaṃjñā duhitṛsaṃjñā bodhisattvena mahāsattvena sarvasattvānāmantike yāvadātmasaṃjñā utpādayitavyā /
ASāh, 1, 34.9 evaṃ ca sarvasattveṣu saṃjñā utpādayitavyā mayaite sarvasattvā na parityaktavyāḥ /
ASāh, 1, 34.11 na ca mayaiteṣu cittapradoṣa utpādayitavya antaśaḥ śataśo 'pi chidyamāneneti /
ASāh, 1, 34.12 evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sa ced evaṃcitto vihariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.13 punaraparamāyuṣman śāriputra bodhisattvena mahāsattvena evaṃ cittamutpādayitavyam yathā sarveṇa sarvaṃ sarvathā sarvamātmā na vidyate nopalabhyate evaṃ sarveṇa sarvaṃ sarvathā sarvaṃ sarvadharmā na saṃvidyante nopalabhyante /
ASāh, 1, 34.14 evamādhyātmikabāhyeṣu sarvadharmeṣu saṃjñā utpādayitavyā /
ASāh, 2, 2.3 yairdevaputrairanuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam tairutpādayitavyam /
ASāh, 2, 2.3 yairdevaputrairanuttarāyāṃ samyaksaṃbodhau cittaṃ notpāditam tairutpādayitavyam /
ASāh, 2, 2.4 ye tvavakrāntāḥ samyaktvaniyāmam na te bhavyā anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 2, 2.6 abhavyā hi te punaḥ punaḥ saṃsaraṇāya anuttarāyāṃ samyaksaṃbodhau cittamutpādayitum /
ASāh, 2, 2.8 sacette 'pyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayeran nāhaṃ kuśalamūlasyāntarāyaṃ karomi /
ASāh, 2, 3.3 tatkasya hetoḥ paurvakāṇāṃ hi bhagavaṃstathāgatānāmarhatāṃ samyaksaṃbuddhānāmantike 'smadarthe bhagavān yathā brahmacaryaṃ bodhāya caran pūrvaṃ bodhisattvabhūta eva san yaiḥ śrāvakairavavadito 'nuśiṣṭaś ca pāramitāsu tatra bhagavatā caratā anuttaraṃ jñānamutpāditam /
ASāh, 3, 3.1 atha khalu catvāro mahārājāno bhagavantametadavocan āścaryaṃ bhagavan yadimāṃ prajñāpāramitāmudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan sa kulaputro vā kuladuhitā vā yānatraye sattvān vinayati na ca sattvasaṃjñāmutpādayati /
ASāh, 3, 7.5 tasyaivaṃ bhavati sacedahaṃ vyāpādamutpādayiṣyāmi tenendriyāṇi me paribhetsyante mukhavarṇaś ca me dhakṣyate /
ASāh, 3, 12.7 tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādayanti /
ASāh, 3, 12.8 tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya taṃ cittotpādaṃ bṛṃhayanti /
ASāh, 3, 12.9 tebhyo 'pyalpebhyo 'lpatarakāste ye 'nuttarāyāṃ samyaksaṃbodhau cittānyutpādya upabṛṃhayitvā ca ārabdhavīryā viharanti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.18 santi khalu punaḥ kauśika aprameyā asaṃkhyeyāḥ sattvāḥ ye bodhicittamutpādayanti bodhicittamutpādya bodhicittamupabṛṃhayanti bodhicittamupabṛṃhayitvā bodhāya caranti /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 27.28 evaṃ ca kauśika tena kulaputreṇa vā kuladuhitrā vā cittamutpādayitavyam ye keciddaśasu dikṣu aprameyeṣvasaṃkhyeyeṣu lokadhātuṣu devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyāḥ te itaḥ pustakātprajñāpāramitāṃ paśyantu vandantāṃ namaskurvantu udgṛhṇantu dhārayantu paryavāpnuvantu pravartayantu deśayantu upadiśantu uddiśantu svādhyāyantu /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 6, 2.3 tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti /
ASāh, 6, 15.1 atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 6, 17.5 tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ /
ASāh, 7, 5.3 śakra āha āścaryaṃ bhagavan yāvadiyaṃ prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 7, 8.2 tatkasya hetoḥ yaḥ kaścicchāriputra bodhisattvo mahāsattvo 'nyebhyo lokadhātubhyaścyuto buddhān bhagavataḥ paryupāsya paripṛcchya ihopapanno bhavati sa imāṃ gambhīrāṃ prajñāpāramitāṃ bhāṣyamāṇāṃ deśyamānām upadiśyamānām uddiśyamānāṃ śṛṇuyāt imāṃ prajñāpāramitāṃ śrutvā atra śāstṛsaṃjñāṃ prajñāpāramitāyāmutpādayet śāstā me saṃmukhībhūt iti śāstā me dṛṣṭa iti cittamutpādayati /
ASāh, 8, 16.2 tathā hi bhagavan prajñāpāramitā na kaṃciddharmamutpādayati na kaṃciddharmaṃ nirodhayati //
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 11, 1.62 nātra bodhisattvairmahāsattvairevaṃ cittamutpādayitavyam /
ASāh, 11, 1.64 na taiḥ kadācidalpotsukatāyāṃ cittamutpādayitavyam /
ASāh, 11, 5.2 na khalu punaḥ subhūte bodhisattvena mahāsattvena upāyakuśalena tebhyaḥ spṛhotpādayitavyā /
ASāh, 11, 16.1 evaṃ subhūte māraḥ pāpīyānevamādikāni subahūni anyāny api mārakarmāṇyutpādayiṣyati asyāṃ prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyām /
Buddhacarita
BCar, 6, 27.1 kasya notpādayedbāṣpaṃ niścayaste 'yamīdṛśaḥ /
Carakasaṃhitā
Ca, Sū., 6, 6.0 tatra ravirbhābhirādadāno jagataḥ snehaṃ vāyavastīvrarūkṣāś copaśoṣayantaḥ śiśiravasantagrīṣmeṣu yathākramaṃ raukṣyamutpādayanto rūkṣān rasāṃstiktakaṣāyakaṭukāṃś cābhivardhayanto nṛṇāṃ daurbalyamāvahanti //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Nid., 5, 10.1 sādhyānāmapi hyupekṣyamāṇānāṃ tvaṅmāṃsaśoṇitalasīkākothakledasaṃsvedajāḥ krimayo 'bhimūrchanti te bhakṣayantastvagādīn doṣāḥ punardūṣayanta imānupadravān pṛthak pṛthag utpādayanti tatra vātaḥ śyāvāruṇavarṇaṃ paruṣatāmapi ca raukṣyaśūlaśoṣatodavepathuharṣasaṅkocāyāsastambhasuptibhedabhaṅgān pittaṃ dāhasvedakledakothasrāvapākarāgān śleṣmā tvasya śvaityaśaityakaṇḍūsthairyagauravotsedhopasnehopalepān krimayastu tvagādīṃścaturaḥ sirāḥ snāyūścāsthīnyapi taruṇānyādadate //
Ca, Śār., 8, 48.2 snehaṃ pītavatyāśca sarpistailābhyām abhyajya veṣṭayedudaraṃ mahatācchena vāsasā tathā tasyā na vāyurudare vikṛtim utpādayatyanavakāśatvāt /
Ca, Indr., 1, 7.1 tatra lakṣaṇanimittā nāma sā yasyāḥ śarīre lakṣaṇānyeva hetubhūtāni bhavanti daivāt lakṣaṇāni hi kānicic charīropanibaddhāni bhavanti yāni hi tasmiṃstasmin kāle tatrādhiṣṭhānamāsādya tāṃ tāṃ vikṛtimutpādayanti /
Lalitavistara
LalVis, 3, 26.5 astyasau rājā sumitra evaṃguṇayuktaḥ kiṃtvativṛddho na samarthaḥ prajāmutpādayitumatibahuputraśca /
LalVis, 4, 2.1 tatra bodhisattvena caturmahādvīpake lokadhātuvistarapramāṇo maṇḍalamātrādhiṣṭhito 'bhūt tāvaccitrastāvaddarśanīyas tāvatsvalaṃkṛtas tāvatsuruciro yāvatsarve kāmāvacarā devā rūpāvacarāśca devaputrāḥ sveṣu bhavanavyūheṣu śmaśānasaṃjñāmutpādayāmāsuḥ //
LalVis, 7, 41.26 śraddhāmātrakamutpādayatha /
LalVis, 7, 96.13 ajñānatamastimirapaṭalaparyavanaddhanayanānāṃ sattvānāṃ prajñācakṣurutpādayiṣyati /
LalVis, 10, 17.2 anuttarāyāṃ samyaksaṃbodhau cittānyutpāditāni dvātriṃśaddārikāsahasrāṇi /
Mahābhārata
MBh, 1, 1, 56.1 utpādya dhṛtarāṣṭraṃ ca pāṇḍuṃ viduram eva ca /
MBh, 1, 41, 30.1 yathā dārān prakuryāt sa putrāṃścotpādayed yathā /
MBh, 1, 57, 57.53 etān utpādya putrāṃstvaṃ punar evāgamiṣyasi /
MBh, 1, 60, 43.2 anyam utpādayāmāsa putraṃ bhṛgur aninditam //
MBh, 1, 63, 24.1 kecid agnim athotpādya samidhya ca vanecarāḥ /
MBh, 1, 69, 16.1 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate /
MBh, 1, 90, 23.2 tasyāṃ putraṃ matināraṃ nāmotpādayāmāsa //
MBh, 1, 97, 10.1 tayor utpādayāpatyaṃ saṃtānāya kulasya naḥ /
MBh, 1, 98, 4.2 utpāditānyapatyāni brāhmaṇair niyatātmabhiḥ //
MBh, 1, 98, 23.2 putrān dharmārthakuśalān utpādayitum arhasi //
MBh, 1, 99, 16.3 tava cānumate kāmam ābhyām utpādayet prajāḥ //
MBh, 1, 99, 17.2 vicitravīryakṣetreṣu putrān utpādayiṣyati //
MBh, 1, 99, 35.1 tayor utpādayāpatyaṃ samartho hyasi putraka /
MBh, 1, 100, 11.6 asyām utpādayāpatyaṃ manniyogād guṇādhikam /
MBh, 1, 106, 14.1 tasyāṃ cotpādayāmāsa viduraḥ kurunandanaḥ /
MBh, 1, 113, 30.2 putrān guṇasamāyuktān utpādayitum arhasi /
MBh, 1, 116, 22.62 putrān utpādya pitaro yam icchanti mahātmanaḥ /
MBh, 1, 119, 38.66 āgamiṣyati te putraḥ prītiṃ cotpādayiṣyati /
MBh, 1, 145, 35.3 svayam utpādya tāṃ bālāṃ katham utsraṣṭum utsahe //
MBh, 1, 145, 37.6 utpādayantyapatyāni dharmakāmārthahetave //
MBh, 1, 151, 25.71 yājena putrakāmīyaṃ hutvā cotpāditāvubhau /
MBh, 1, 206, 34.2 putram utpādayāmāsa tasyāṃ sa sumanoharam /
MBh, 2, 20, 7.2 tad āgaḥ krūram utpādya manyase kiṃ tvanāgasam //
MBh, 3, 13, 16.2 prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ //
MBh, 3, 40, 43.2 muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe /
MBh, 3, 97, 17.3 utpādaya sakṛnmahyam apatyaṃ vīryavattaram //
MBh, 3, 228, 16.2 tad abuddhikṛtaṃ karma doṣam utpādayecca vaḥ //
MBh, 3, 289, 8.2 prītim utpādayāmāsa kanyā yatnair aninditā //
MBh, 3, 291, 19.3 mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi //
MBh, 5, 9, 42.1 tasmācchakravadhārthāya vṛtram utpādayāmyaham /
MBh, 5, 29, 27.3 indreṇedaṃ dasyuvadhāya karma utpāditaṃ varma śastraṃ dhanuśca //
MBh, 5, 37, 35.1 utpādya putrān anṛṇāṃśca kṛtvā vṛttiṃ ca tebhyo 'nuvidhāya kāṃcit /
MBh, 6, 7, 27.3 tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ //
MBh, 7, 1, 11.2 bhayam utpādayet tīvraṃ pāṇḍavānāṃ mahātmanām //
MBh, 7, 69, 26.1 rājā śūraḥ kṛtī dakṣo vairam utpādya pāṇḍavaiḥ /
MBh, 9, 43, 4.3 harṣam utpādayatyetad vaco me janamejaya //
MBh, 11, 1, 32.1 svayam utpādayitvāgniṃ vastreṇa pariveṣṭayet /
MBh, 12, 31, 45.1 utpādya ca bahūn putrān kulasaṃtānakāriṇaḥ /
MBh, 12, 61, 10.1 adhītya vedān kṛtasarvakṛtyaḥ saṃtānam utpādya sukhāni bhuktvā /
MBh, 12, 81, 30.2 yuktā mahatsu kāryeṣu śreyāṃsyutpādayanti ca //
MBh, 12, 136, 79.2 prītim utpādayeyaṃ ca pratikartuṃ ca śaknuyām //
MBh, 12, 160, 6.1 kathaṃ cotpāditaḥ khaḍgaḥ kasyārthāya ca kena vā /
MBh, 12, 160, 84.1 pṛthustūtpādayāmāsa dhanur ādyam ariṃdama /
MBh, 12, 189, 13.2 sāmyam utpādya manaso manasyeva mano dadhat //
MBh, 12, 189, 15.1 dhyānam utpādayatyatra saṃhitābalasaṃśrayāt /
MBh, 12, 189, 18.2 dhyāne samādhim utpādya tad api tyajati kramāt //
MBh, 12, 200, 22.1 utpādya tu mahābhāgastāsām avarajā daśa /
MBh, 12, 234, 29.1 dharmalabdhair yuto dārair agnīn utpādya dharmataḥ /
MBh, 12, 235, 1.3 dharmalabdhair yuto dārair agnīn utpādya suvrataḥ //
MBh, 12, 285, 13.1 utpādya putrānmunayo nṛpate yatra tatra ha /
MBh, 12, 310, 2.1 kasyāṃ cotpādayāmāsa śukaṃ vyāsastapodhanaḥ /
MBh, 12, 313, 18.1 utpādya putrapautraṃ tu vanyāśramapade vaset /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 14.4 kratuvadhaprāptamanyunā ca dakṣeṇa bhūyastapasā cātmānaṃ saṃyojya netrākṛtir anyā lalāṭe rudrasyotpāditā //
MBh, 12, 329, 27.4 tasmād anantaraṃ viśvarūpagātramathanasaṃbhavaṃ tvaṣṭrotpāditam evāriṃ vṛtram indro jaghāna //
MBh, 12, 330, 66.1 evaṃ lakṣaṇam utpādya parasparakṛtaṃ tadā /
MBh, 12, 335, 4.1 kiṃ tad utpāditaṃ pūrvaṃ hariṇā lokadhāriṇā /
MBh, 12, 336, 7.1 ekāntināṃ ca kā caryā kadā cotpāditā vibho /
MBh, 13, 5, 22.1 kim anukrośavaiphalyam utpādayasi me 'nagha /
MBh, 13, 12, 40.2 puruṣotpāditā ye te kathaṃ dveṣyāḥ sutāstava //
MBh, 13, 14, 63.2 suparṇaṃ somahartāraṃ tapasotpādayiṣyatha //
MBh, 13, 16, 35.1 bhūrādyān sarvabhuvanān utpādya sadivaukasaḥ /
MBh, 13, 24, 99.2 svayam utpādya dātāraḥ puruṣāḥ svargagāminaḥ //
MBh, 13, 25, 7.2 utpādayati yo vighnaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 13, 55, 32.1 yaḥ sa devamanuṣyāṇāṃ bhayam utpādayiṣyati /
MBh, 13, 56, 11.2 brāhmaṇaṃ kṣatradharmāṇaṃ rāmam utpādayiṣyati //
MBh, 13, 67, 33.1 vivāhāṃścaiva kurvīta putrān utpādayeta ca /
MBh, 13, 68, 17.1 yaścainam utpādayati yaścainaṃ trāyate bhayāt /
MBh, 13, 75, 3.1 satām arthe samyag utpādito yaḥ sa vai kᄆptaḥ samyag iṣṭaḥ prajābhyaḥ /
MBh, 13, 84, 8.3 sa utpādayitāpatyaṃ vadhārthaṃ tridaśadviṣām //
MBh, 13, 107, 98.2 na manyuḥ kaścid utpādyaḥ puruṣeṇa bhavārthinā //
MBh, 13, 107, 117.1 apatyam utpādya tataḥ pratiṣṭhāpya kulaṃ tathā /
MBh, 13, 107, 118.1 kanyā cotpādya dātavyā kulaputrāya dhīmate /
MBh, 13, 107, 129.1 agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ /
MBh, 14, 29, 17.2 dvijair utpāditaṃ kṣatraṃ jāmadagnyo nyakṛntata //
MBh, 14, 65, 21.2 priyam utpādayādya tvaṃ pretasyāpi janārdana //
MBh, 14, 93, 34.3 utpādya putraṃ hi pitā kṛtakṛtyo bhavatyuta //
Manusmṛti
ManuS, 1, 63.2 sve sve 'ntare sarvam idam utpādyāpuś carācaram //
ManuS, 2, 147.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ManuS, 2, 148.2 utpādayati sāvitryā sā satyā sājarāmarā //
ManuS, 4, 167.1 ayudhyamānasyotpādya brāhmaṇasyāsṛg aṅgataḥ /
ManuS, 5, 32.1 krītvā svayaṃ vāpy utpādya paropakṛtam eva vā /
ManuS, 6, 36.1 adhītya vidhivad vedān putrāṃś cotpādya dharmataḥ /
ManuS, 6, 37.1 anadhītya dvijo vedān anutpādya tathā sutān /
ManuS, 8, 43.1 notpādayet svayaṃ kāryaṃ rājā nāpy asya puruṣaḥ /
ManuS, 8, 288.2 sa tasyotpādayet tuṣṭiṃ rājñe dadyāc ca tatsamam //
ManuS, 9, 59.2 ekam utpādayet putraṃ na dvitīyaṃ kathaṃcana //
ManuS, 9, 119.1 yavīyān jyeṣṭhabhāryāyāṃ putram utpādayed yadi /
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 145.2 so 'patyaṃ bhrātur utpādya dadyāt tasyaiva taddhanam //
ManuS, 9, 164.1 svakṣetre saṃskṛtāyāṃ tu svayam utpādayeddhi yam /
ManuS, 9, 173.2 utpādayet punar bhūtvā sa paunarbhava ucyate //
ManuS, 9, 176.1 yaṃ brāhmaṇas tu śūdrāyāṃ kāmād utpādayet sutam /
ManuS, 10, 6.1 strīṣv anantarajātāsu dvijair utpāditān sutān /
ManuS, 10, 90.1 kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 6.2 maulaḥ sa tenājanitastam utpādayate katham //
MMadhKār, 7, 7.1 ayam utpādyamānaste kāmam utpādayed imam /
MMadhKār, 7, 7.1 ayam utpādyamānaste kāmam utpādayed imam /
MMadhKār, 7, 7.2 yadīmam utpādayitum ajātaḥ śaknuyād ayam //
MMadhKār, 7, 8.2 utpādaḥ svaparātmānāvubhāvutpādayet tathā //
MMadhKār, 7, 18.1 utpadyamānam utpādo yadi cotpādayatyayam /
MMadhKār, 7, 18.2 utpādayet tam utpādam utpādaḥ katamaḥ punaḥ //
MMadhKār, 7, 19.1 anya utpādayatyenaṃ yadyutpādo 'navasthitiḥ /
Rāmāyaṇa
Rām, Bā, 19, 10.2 duḥkhenotpāditaś cāyaṃ na rāmaṃ netum arhasi //
Rām, Bā, 35, 21.2 apatyaṃ sveṣu dāreṣu notpādayitum arhatha /
Rām, Bā, 48, 2.2 krodham utpādya hi mayā surakāryam idaṃ kṛtam //
Rām, Ay, 72, 10.1 tīvram utpāditaṃ duḥkhaṃ bhrātṝṇāṃ me tathā pituḥ /
Rām, Ār, 19, 13.1 krodham utpādya no bhartuḥ kharasya sumahātmanaḥ /
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Ki, 62, 7.2 na me daśarathasnehāt putreṇotpāditaṃ priyam //
Rām, Su, 32, 7.1 tayoḥ samāgame tasmin prītir utpāditādbhutā /
Rām, Su, 32, 14.2 utpādayasi me bhūyaḥ saṃtāpaṃ tanna śobhanam //
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Rām, Utt, 94, 7.1 padme divyārkasaṃkāśe nābhyām utpādya mām api /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Agnipurāṇa
AgniPur, 12, 54.2 putrānutpādayāmāsa tvasaṃkhyātān sa yādavān /
Amaruśataka
AmaruŚ, 1, 29.1 prātaḥ prātarupāgatena janitā nirnidratā cakṣuṣor mandāyāṃ mayi gauravavyapagamād utpāditaṃ lāghavam /
Bodhicaryāvatāra
BoCA, 3, 23.1 tadvadutpādayāmyeṣa bodhicittaṃ jagaddhite /
BoCA, 8, 105.2 utpādyameva tadduḥkhaṃ sadayena parātmanoḥ //
BoCA, 9, 1.2 tasmādutpādayet prajñāṃ duḥkhanivṛttikāṅkṣayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 72.2 nanv anekaguṇāṃ bhartur utpādayasi vedanām //
BKŚS, 7, 33.2 āvṛttyā sarvavidyānāṃ sthiratām udapādayam //
BKŚS, 9, 85.1 tena cotpāditaṃ tasyām apatyayugalaṃ kramāt /
BKŚS, 9, 87.2 mādṛśaṃ putram utpādya kiṃ roditi bhavān iti //
BKŚS, 15, 22.2 asyāḥ saubhāgyam utpādyam avaśyaṃ kārmaṇair mayā //
BKŚS, 15, 110.2 utpādyatām apatyaṃ ca kratubhiś cejyatām iti //
BKŚS, 16, 80.2 mukhasya gandharāgau ca tāmbūlenodapādayam //
BKŚS, 17, 114.1 tena ca svayam utpādya stuvatā garuḍadhvajam /
BKŚS, 17, 136.2 prītim utpādayiṣyāmi tāval locanayor iti //
BKŚS, 20, 110.1 caṇḍasiṃhaṃ mahāsiṃhaḥ putram utpādya niṣṭhitaḥ /
BKŚS, 21, 154.1 na tvayotpāditāḥ putrā nāgnihotram upāsitam /
BKŚS, 22, 242.2 bahudraviṇam utpādya dadāmi bhavate nidhim //
BKŚS, 25, 20.2 dvitrair eva dinais tasyā viśvāsam udapādayam //
Daśakumāracarita
DKCar, 1, 5, 8.1 so 'pi tasyāstadotpāditabhāvarasānāṃ sāmagryā labdhabalasyeva viṣamaśarasya śaravyāyamāṇamānaso babhūva //
DKCar, 1, 5, 11.5 tathāpi kālajanitaviśeṣasūcakavākyairasyā jñānamutpādayiṣyāmīti //
DKCar, 2, 2, 78.1 tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata //
DKCar, 2, 2, 79.1 ta eva kadācidāvayorutsavasamāje svayam utpāditam anyonyāvamānamūlam adhikṣepavacanavyatikaram upaśamayya na vapurvasu vā puṃstvamūlam api tu prakṛṣṭagaṇikāprārthyayauvano hi yaḥ sa pumān //
DKCar, 2, 4, 131.0 ato 'traiva katipayānyahāni sthitvā bāhyābhyantaraṅgān kopān utpādayiṣyāmaḥ //
DKCar, 2, 6, 28.1 apitu na cediha yuvayoḥ sukhanivāsakāraṇaṃ kamapyupāyam utpādayituṃ śaknuyām //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 51.0 bāhyābhyantarāṃśca kopān gūḍham utpādya prakāśaṃ praśamayanta iva svāminamavaśamavagṛhṇanti //
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 160.0 yuṣmadanujñayā yena kenacid aṃśenāhaṃ tuṣyāmi iti śāṭhyātsarvānuvartī tenaivāmiṣeṇa nimittīkṛtenotpāditakalahaḥ sarvasāmantānadhvaṃsayat //
DKCar, 2, 8, 251.0 tatsakhaśca satyaśaucayuktānamātyānvividhavyañjanāṃśca gūḍhapuruṣānudapādayam //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
Divyāvadāna
Divyāv, 1, 298.0 tasyā mama buddhirutpannā svāminamanumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 1, 302.0 mama buddhirutpannā putramapi anumodayāmi prāmodyamutpādayiṣyatīti //
Divyāv, 2, 500.0 tena ṛddhir notpāditā //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 2, 618.0 tau kathayataḥ tādṛśena bhadanta prasādena vayamāgatā yanna śakyamasmābhiḥ kuntapipīlikasyāpi prāṇinaḥ pīḍāmutpādayituṃ prāgeva sūrpārakanagaranivāsino janakāyasyeti //
Divyāv, 3, 157.0 ratnaśikhinā samyaksambuddhena laukikaṃ cittamutpāditam //
Divyāv, 3, 158.0 dharmatā khalu yadā buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti //
Divyāv, 3, 187.0 tato dhanasaṃmatena rājñā kaṇṭhe śleṣaṃ dattvā viśvāsamutpādya preṣitaḥ //
Divyāv, 6, 52.0 tato bhagavatā laukikaṃ cittamutpāditam //
Divyāv, 6, 53.0 dharmatā khalu yasmin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti tasmin samaye kuntapipīlikā api prāṇino bhagavataścetasā cittamājānanti //
Divyāv, 6, 54.0 nāgāḥ saṃlakṣayanti kiṃ kāraṇaṃ bhagavatā laukikacittamutpāditamiti paśyanti kāśyapasya samyaksambuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāma iti //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 7, 46.0 athāyuṣmān mahākāśyapastasyāścittamājñāya tāṃ nagarāvalambikāmidamavocat bhagini prāmodyamutpādayasi ahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmi iti //
Divyāv, 8, 420.0 subahvapi te pralobhyamānena rāgasaṃjñā notpādayitavyā //
Divyāv, 8, 421.0 sacedutpādayiṣyasi tatraivānayena vyasanamāpatsyase //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 527.0 yo yenārthī upakaraṇaviśeṣeṇa bhavati sa tasyārthe cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 11, 25.1 atha bhagavāṃllaukikacittamutpādayati aho bata śakro devendrastrīṇi kārṣāpaṇasahasrāṇyādāyāgacchediti //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 332.1 bhagavatā laukikaṃ cittamutpāditam //
Divyāv, 12, 333.1 dharmatā khalu buddhānāṃ bhagavatām yadi laukikaṃ cittamutpādayanti antaśaḥ kuntapipīliko 'pi prāṇī bhagavataḥ cetasi cittamājānanti //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 12, 334.1 atha lokottaracittamutpādayanti tatrāgatirbhavati pratyekabuddhānāmapi kaḥ punarvādaḥ śrāvakāṇām atha śakrabrahmādīnāṃ devānāmetadabhavat kimarthaṃ bhagavatā laukikaṃ cittamutpāditam teṣāmetadabhavat śrāvastyāṃ mahāprātihāryaṃ vidarśayitukāmo hitāya prāṇinām //
Divyāv, 13, 14.1 yadā mahatī saṃvṛttā tadā rūpiṇī yauvanānurūpayā ācāravihāraceṣṭayā devakanyeva tadgṛhamavabhāsamānā suhṛtsambandhibāndhavānām antarjanasya ca prītimutpādayati //
Divyāv, 13, 16.1 yathā yathā cāsau prārthyate tathā tathā bodho gṛhapatiḥ sutarāṃ prītimutpādayati //
Divyāv, 13, 40.1 sa kathayati bhoḥ puruṣa yadyapi me putro 'narthaśatānyutpādya jātaḥ tathāpi svāgatamasyeti //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 297.1 tenāpūrvaṃ nīlakṛtsnamutpāditaṃ pūrvam //
Divyāv, 17, 132.1 kaiścicchrāvakabodhau cittamutpāditam //
Divyāv, 17, 133.1 kaiścit pratyekāyāṃ bodhau cittamutpāditam //
Divyāv, 17, 134.1 kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditam //
Divyāv, 17, 471.1 yasminnānanda samaye rājā mūrdhāto devāṃstrāyastriṃśānadhirūḍha evaṃvidhaṃ cittamutpāditam aho bata me śakro devānāmindro 'rdhāsanenopanimantrayate kāśyapo bhikṣustena kālena tena samayena śakro devānāmindro babhūva //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //
Divyāv, 18, 224.1 prāmodyamutpādaya adya sa tvadīyenānnapānena tṛpto 'rhattvaṃ sākṣātkariṣyati //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 18, 346.1 yataḥ sahasrayodhyāha tvayā punarmahāśreṣṭhin katamasyāṃ bodhau praṇidhānaṃ kṛtaṃ tena mahāśreṣṭhinoktam anuttarasyāṃ bodhau cittamutpāditam //
Divyāv, 18, 347.1 sahasrayodhyāha yadi tvayā anuttarasyāṃ bodhau cittamutpāditam ahaṃ tavaiva śrāvakaḥ syām //
Divyāv, 18, 488.1 tataḥ sa matirmāṇava ucyate 'hamanuttarasyāṃ samyaksambodhau vyākṛtas tvayā kutra cittamutpāditaṃ sa kathayati kṣato 'haṃ sumate māṇava //
Divyāv, 18, 518.1 kleśairatīva bādhye priyatāṃ mamotpādya manuṣyānveṣaṇaṃ kuru yo 'bhyantara eva syānna ca śaṅkanīyo janasya //
Divyāv, 18, 556.1 sa dārakastasyāḥ kathayati kathamahaṃ khedaṃ na kariṣyāmi saṃmohaṃ vā yena mayā evaṃvidhaṃ pāpakaṃ karma kṛtaṃ tataḥ sa tayābhihito na te manaḥśūkam asminnarthe utpādayitavyam //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Harivaṃśa
HV, 2, 46.1 putrān utpādayāmāsa somavaṃśavivardhanān /
HV, 7, 41.2 bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ /
HV, 9, 85.1 tasyām utpādayāmāsa māndhātā dvau sutau nṛpa /
HV, 13, 38.1 etān utpādya putrāṃs tvaṃ punar lokān avāpsyasi /
HV, 13, 48.1 etān utpādya dharmātmā yogācāryān mahāvratān /
HV, 15, 12.2 śikṣāṃ utpādya tapasā kramo yena pravartitaḥ /
HV, 19, 29.1 kramaṃ praṇīya pāñcālaḥ śikṣām utpādya kevalām /
HV, 20, 44.1 utpādayāmāsa tadā putraṃ vai rājaputrikā /
HV, 23, 28.2 putrān utpādayāmāsa pañca vaṃśakarān bhuvi //
Harṣacarita
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 1, 35.2 śeṣāṅganirmāṇavidhau vidhātur lāvaṇya utpādya ivāsa yatnaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 861.1 kṣetrikasya matenāpi phalam utpādayet tu yaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 174.1 utpādayati lokasya prītiṃ malayamārutaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 17.1 vṛttadevādicaritaśaṃsi cotpādyavastu ca /
Kūrmapurāṇa
KūPur, 1, 3, 4.2 yajedutpādayet putrān virakto yadi saṃnyaset //
KūPur, 1, 3, 5.1 aniṣṭvā vidhivad yajñair anutpādya tathātmajam /
KūPur, 1, 4, 35.2 mahadādayo viśeṣāntā hyaṇḍam utpādayanti te //
KūPur, 1, 9, 68.2 mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam //
KūPur, 1, 13, 62.2 svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
KūPur, 1, 18, 1.2 etānutpādya putrāṃstu prajāsaṃtānakāraṇāt /
KūPur, 1, 18, 23.1 arundhatyāṃ vasiṣṭhastu śaktimutpādayat sutam /
KūPur, 1, 19, 34.2 adhītya vedān vidhivat putrānutpādya dharmataḥ /
KūPur, 1, 23, 55.1 tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
KūPur, 1, 23, 58.1 tasyāmutpādayāmāsa pañca putrānanuttamān /
KūPur, 1, 23, 78.2 tasyāmutpādayāmāsa putrau dvau niśaṭholmukau //
KūPur, 2, 22, 90.2 ṛkyādardhaṃ samādadyānniyogotpādito yadi //
KūPur, 2, 33, 85.2 kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam //
Laṅkāvatārasūtra
LAS, 2, 147.1 na cotpādya na cotpannaḥ pratyayo'pi na kiṃcana /
Liṅgapurāṇa
LiPur, 1, 3, 28.1 mahadādiviśeṣāntā hyaṇḍamutpādayanti ca /
LiPur, 1, 29, 71.2 snātvāhṛtya ca dārānvai putrānutpādya suvratān //
LiPur, 1, 32, 10.2 karaṃ lalāṭe saṃvidhya vahnirutpāditastvayā //
LiPur, 1, 63, 48.2 etānutpādya putrāṃstu prajāsaṃtānakāraṇāt //
LiPur, 1, 63, 83.1 arundhatyāṃ vasiṣṭhastu sutān utpādayacchatam /
LiPur, 1, 63, 85.1 dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam /
LiPur, 1, 69, 26.1 asyāmutpādayāmāsa tanayāṃstānnibodhata /
LiPur, 1, 69, 46.2 vasudevo hariṃ dhīmāndevakyāmudapādayat //
LiPur, 1, 70, 52.2 mahādayo viśeṣāntā hyaṇḍamutpādayanti te //
LiPur, 1, 71, 5.1 viṣṇunotpāditairbhūtairna dagdhaṃ tatpuratrayam /
LiPur, 1, 77, 96.1 tato viśvajidantaiś ca putrānutpādya tādṛśān /
LiPur, 1, 86, 12.2 buddhimutpādayatyeva saṃsāre viduṣāṃ dvijāḥ //
LiPur, 1, 89, 99.2 akālakṛṣṭā vidhvastāḥ punarutpāditās tathā //
LiPur, 2, 7, 17.1 putramekaṃ tathotpādya saṃskāraiśca yathākramam /
LiPur, 2, 7, 20.1 putrānutpādayāmāsa tathaiva vidhipūrvakam /
LiPur, 2, 50, 5.1 utpādya putraṃ gaṇapaṃ cāndhakaṃ cāruvikramam /
Matsyapurāṇa
MPur, 9, 38.1 sve sve'ntare sarvamidamutpādya sacarācaram /
MPur, 11, 5.1 nārīmutpādayāmāsa svaśarīrādaninditām /
MPur, 12, 13.2 budhaścotpādya taṃ putraṃ svarlokam agamattataḥ //
MPur, 14, 18.1 imāv utpādya tanayau kṣetrajāvasya dhīmataḥ /
MPur, 15, 11.2 tānutpādya punar yogāt savarā mokṣameṣyasi //
MPur, 45, 28.2 putrānutpādayāmāsa ekādaśa mahābalān //
MPur, 48, 24.2 putrānutpādayāmāsa kṣetrajānpañca pārthivān //
MPur, 48, 31.1 kathaṃ cotpāditāstena tannaḥ prabrūhi pṛcchatām /
MPur, 48, 60.3 putrāndharmārthatattvajñān utpādayitumarhasi //
MPur, 61, 24.3 nārīmutpādayāmāsa trailokyajanamohinīm //
Meghadūta
Megh, Uttarameghaḥ, 8.1 netrā nītāḥ satatagatinā yadvimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 29, 2.1 utpādya vā dhārakaṃ prayatnaṃ śarīrān niḥsaraṇaṃ manasaḥ atas tatropapannaṃ dhāraṇam iti //
NyāBh zu NyāSū, 3, 2, 41, 17.1 atiśayād yenātiśaya utpāditaḥ //
Nāradasmṛti
NāSmṛ, 2, 12, 23.2 saha dharmaṃ caret tena putrāṃś cotpādayet tataḥ //
Nāṭyaśāstra
NāṭŚ, 1, 19.1 utpādya nāṭyavedaṃ tu brahmovāca sureśvaram /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 8.1 krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 1, 44, 3.0 atrotpādakānugrāhakatirobhāvakadharmi kāraṇam utpādyānugrāhyatirobhāvyadharmi kāryam ityetat kāryakāraṇayor lakṣaṇam //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 5, 53.0 āha kiṃ tat kāryaṃ bhagavān yugapadutpādayati kramaśo vā //
PABh zu PāśupSūtra, 2, 6, 6.0 tadakrameṇa kramaśo vā yatheṣṭamutpādayati //
PABh zu PāśupSūtra, 3, 26, 8.0 rūpāṇi yāni śarīrāṇyutpādayati tebhyo rūpebhya ityarthaḥ //
PABh zu PāśupSūtra, 5, 46, 20.0 utpādyā anugrāhyās tirobhāvyakālpyavikāryam aspadasya bodhyadhiṣṭheyatve cetyevam ādyaḥ sūtravidyādharmārthakāmair bhedair duḥkhāntaḥ vidyā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 23.0 atrāpi kāraṇaviśeṣotpāditā dīkṣā hetuḥ //
Suśrutasaṃhitā
Su, Sū., 26, 6.1 tatra śārīraṃ dantaromanakhādi dhātavo 'nnamalā doṣāś ca duṣṭāḥ āgantvapi śārīraśalyavyatirekeṇa yāvanto bhāvā duḥkham utpādayanti //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 15, 40.2 tailamutpādya tatkvāthaśatapākaṃ kṛtaṃ śubham //
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 5.1 hṛtadoṣa evāgāraṃ praviśya pratisaṃsṛṣṭabhakto brāhmīsvarasamādāya sahasrasampātābhihutaṃ kṛtvā yathābalam upayuñjīta jīrṇauṣadhaś cāparāhṇe yavāgūm alavaṇāṃ pibet kṣīrasātmyo vā payasā bhuñjīta evaṃ saptarātram upayujya brahmavarcasī medhāvī bhavati dvitīyaṃ saptarātram upayujya granthamīpsitamutpādayati naṣṭaṃ cāsya prādurbhavati tṛtīyaṃ saptarātram upayujya dvir uccāritaṃ śatamapyavadhārayati evamekaviṃśatirātram upayujyālakṣmīr apakrāmati mūrtimatī cainaṃ vāgdevyanupraviśati sarvāś cainaṃ śrutaya upatiṣṭhanti śrutadharaḥ pañcavarṣaśatāyur bhavati //
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Utt., 24, 39.2 hime kṣīrāvaśiṣṭe 'smin ghṛtamutpādya yatnataḥ //
Su, Utt., 47, 14.2 utpādayet kaṣṭatamān vikārānāpādayeccāpi śarīrabhedam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.9 tadyathā pradhānād buddhir utpadyate tena vikṛtiḥ pradhānasya vikāra iti saivāhaṃkāram utpādayatyataḥ prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.11 sa ca pañca tanmātrāṇyutpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.15 tad evaṃ vāyum utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.17 tad evaṃ pṛthivīm utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.19 tad evaṃ teja utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.21 tad evam apa utpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 9.2, 1.20 iha kulālaḥ śakto mṛddaṇḍacakracīvararajjunīrādikaraṇopakaraṇaṃ vā śakyam eva ghaṭam mṛtpiṇḍād utpādayati /
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.7 yathā meghāḥ kham āvṛtya jagataḥ sukham utpādayanti te vṛṣṭyā karṣakāṇāṃ karṣaṇodyogaṃ janayanti virahiṇāṃ moham /
SKBh zu SāṃKār, 15.2, 1.8 ityevaṃ bhedānāṃ parimāṇād asti pradhānaṃ kāraṇaṃ yad vyaktaṃ parimitam utpādayati /
SKBh zu SāṃKār, 25.2, 1.15 yo 'yaṃ sāttviko 'haṃkāro vaikṛtiko vaikṛto bhūtvaikādaśendriyāṇyutpādayati sa taijasam ahaṃkāraṃ sahāyaṃ gṛhṇāti /
SKBh zu SāṃKār, 25.2, 1.17 tathā tāmaso 'haṃkāro bhūtādisaṃjñito niṣkriyatvāt taijasenāhaṃkāreṇa kriyāvatā yuktastanmātrāṇyutpādayati /
Sūryaśataka
SūryaŚ, 1, 9.2 dīptāṃśor dīrghaduḥkhaprabhavabhavabhayodanvaduttāranāvo gāvo vaḥ pāvanānāṃ paramaparimitāṃ prītimutpādayantu //
Tantrākhyāyikā
TAkhy, 1, 272.1 aham anayā rujā na kṣamaḥ pūrvavad āhāraṃ bhavatām utpādayitum //
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 15.0 ambaṣṭhād viprāyāṃ nāvikaḥ samudrapaṇyamatsyajīvī samudralaṅghanāṃ nāvaṃ plāvayati kṣatriyāyām adhonāpito nābher adho romavaptā madgor viprāyāṃ veṇuko veṇuvīṇāvādī kṣatriyāyāṃ karmakaraḥ karmakārī vaidehakād viprāyāṃ carmakāraś carmajīvī nṛpāyāṃ sūcikaḥ sūcīvedhanakṛtyavān āyogavād viprāyāṃ tāmras tāmrajīvī nṛpāyāṃ khanakaḥ khananajīvī khananān nṛpāyām udbandhakaḥ śūdrāspṛśyo vastranirṇejakaḥ pulkasād viprāyāṃ rajako vastrāṇāṃ rajonirṇejakaś caṇḍālād viprāyāṃ śvapacaḥ caṇḍālavac cihnayukto nityanindyaḥ sarvakarmabahiṣkāryo nagaryādau malāpohakaḥ śmaśāne vasan heyapātragrāhī pretam abandhukaṃ visṛjeta vadhyān hatvā tadvastrādigrāhī parādhīnāhāro bhinnapātrabhojī śvamāṃsabhakṣī carmavāravāṇavāṇijyakārī syāt tasmān nikṛṣṭe sute samutpanne patito naṣṭo ghorān narakān vrajati satputro narakebhyas trāyakaḥ pitṝn pāvayitvā tasmād brāhmaṇādyāḥ savarṇāyāṃ vidhivat putram utpādayeyuriti vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 53.2 mahadādyā viśeṣāntā hy aṇḍam utpādayanti te //
ViPur, 1, 15, 74.2 putrān utpādayāmāsa prajāsṛṣṭyartham ātmanaḥ //
ViPur, 1, 15, 152.1 yasya cotpāditā kṛtyā daityarājapurohitaiḥ /
ViPur, 1, 18, 9.3 kṛtyāṃ tasya vināśāya utpādayata māciram //
ViPur, 1, 18, 30.3 kṛtyām utpādayāmāsur jvālāmālojjvalānanām //
ViPur, 1, 22, 33.2 utpādayantyapatyāni jantavaśca pratikṣaṇam //
ViPur, 3, 11, 60.2 gacchataścānuyānena prītimutpādayedgṛhī //
ViPur, 3, 18, 91.2 putrānutpādayāmāsa yuyudhe ca sahāribhiḥ //
ViPur, 4, 1, 13.1 sānurāgaśca tasyāṃ budhaḥ purūravasam ātmajamutpādayāmāsa //
ViPur, 4, 2, 10.1 sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa /
ViPur, 4, 2, 37.2 purukutsam ambarīṣaṃ ca mucukundaṃ ca tasyāṃ putratrayam utpādayāmāsa //
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 6, 34.1 tad ākhyātam evaitat sa ca yathelāyām ātmajaṃ purūravasam utpādayāmāsa //
ViPur, 4, 8, 2.1 tasyāṃ ca pañca putrān utpādayāmāsa //
ViPur, 4, 13, 30.1 tacca śucinā dhriyamāṇam aśeṣam eva suvarṇasravādikaṃ guṇajātam utpādayati anyathā dhārayantam eva hantīty ajānann asāvapi prasenas tena kaṇṭhasaktena syamantakenāśvam āruhyāṭavyāṃ mṛgayām agacchat //
ViPur, 4, 14, 45.1 tasyāṃ ca śiśupālam utpādayāmāsa //
ViPur, 4, 15, 19.1 balabhadraśaṭhasāraṇadurmadādīn putrān rohiṇyām ānakadundubhir utpādayāmāsa //
ViPur, 4, 20, 34.1 satyavatyāṃ ca citrāṅgadavicitravīryau dvau putrāv utpādayāmāsa śaṃtanuḥ //
ViPur, 4, 20, 38.1 satyavatīniyogāc ca matputraḥ kṛṣṇadvaipāyano mātur vacanam anatikramaṇīyam iti kṛtvā vicitravīryakṣetre dhṛtarāṣṭrapāṇḍū tatprahitabhujiṣyāyāṃ viduraṃ cotpādayāmāsa //
ViPur, 4, 20, 39.1 dhṛtarāṣṭro 'pi gāndhāryāṃ duryodhanaduḥśāsanapradhānaṃ putraśatam utpādayāmāsa //
ViPur, 5, 30, 39.2 utpādito 'yaṃ na kṣemī gṛhītvainaṃ gamiṣyasi //
ViPur, 5, 31, 9.2 harṣamutpādayāmāsa dvārakāvāsināṃ dvija //
ViPur, 5, 34, 35.2 utpāditā mahākṛtyetyavagamyātha cakriṇā //
ViPur, 6, 7, 15.1 itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ /
Viṣṇusmṛti
ViSmṛ, 15, 2.1 svakṣetre saṃskṛtāyām utpāditaḥ svayam aurasaḥ prathamaḥ //
ViSmṛ, 15, 3.1 niyuktāyāṃ sapiṇḍenottamavarṇena votpāditaḥ kṣetrajo dvitīyaḥ //
ViSmṛ, 15, 11.1 pitṛgṛhe asaṃskṛtayaivotpāditaḥ //
ViSmṛ, 15, 27.1 yatra kvacanotpāditaśca dvādaśaḥ //
ViSmṛ, 30, 45.1 kāmān mātā pitā cainaṃ yad utpādayato mithaḥ /
ViSmṛ, 30, 46.2 utpādayati sāvitryā sā satyā sājarāmarā //
ViSmṛ, 54, 30.2 kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 2, 24.1, 8.1 mṛtas te 'ham apatyam utpādayiṣyāmīti //
YSBhā zu YS, 4, 12.1, 6.1 siddhaṃ nimittaṃ naimittikasya viśeṣānugrahaṃ kurute nāpūrvam utpādayatīti //
Yājñavalkyasmṛti
YāSmṛ, 2, 127.1 aputreṇa parakṣetre niyogotpāditaḥ sutaḥ /
YāSmṛ, 2, 222.1 duḥkham utpādayed yas tu sa samutthānajaṃ vyayam /
Śikṣāsamuccaya
ŚiSam, 1, 52.2 sumerusamāṃ satkāyadṛṣṭim utpādya bodhicittam utpadyate /
ŚiSam, 1, 58.11 evam eva mañjuśrīḥ yaḥ kaścid bodhicittam utpādya mahāyānaṃ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 8.2 notpādayedyadi ratiṃ śrama eva hi kevalam //
BhāgPur, 1, 16, 2.2 janamejayādīṃścaturastasyām utpādayat sutān //
BhāgPur, 3, 13, 11.2 utpādya śāsa dharmeṇa gāṃ yajñaiḥ puruṣaṃ yaja //
BhāgPur, 3, 18, 11.2 tiṣṭhāmahe 'thāpi kathaṃcid ājau stheyaṃ kva yāmo balinotpādya vairam //
BhāgPur, 4, 3, 16.3 te yady anutpāditadoṣadṛṣṭayo balīyasānātmyamadena manyunā //
BhāgPur, 4, 20, 6.1 asaṃsaktaḥ śarīre 'sminamunotpādite gṛhe /
BhāgPur, 4, 22, 53.2 putrānutpādayāmāsa pañcārciṣyātmasaṃmatān //
Bhāratamañjarī
BhāMañj, 1, 531.2 tasmādutpādaya sutaṃ kṣetrajaṃ me nṛpātmaje //
BhāMañj, 13, 586.2 paṇḍitairvairamutpādya na niḥśaṅkaḥ sukhaṃ caret //
BhāMañj, 13, 1110.2 svayamutpādite magnaḥ kṣudraḥ ko nāma mucyate //
BhāMañj, 13, 1594.2 kṛtyāmutpādya bhayadāmādideśa munikṣaye //
Garuḍapurāṇa
GarPur, 1, 9, 7.1 utpādya yojayetpaścādekaikaṃ vṛṣabhadhvaja /
GarPur, 1, 31, 12.1 aṇḍamutpādya ca tataḥ praṇavenaiva bhedayet /
GarPur, 1, 32, 12.1 sāmānyaṃ kaṭhinīkṛtya cāṇḍamutpādayettataḥ /
GarPur, 1, 34, 10.1 aṇḍamutpādya ca tataḥ oṃ kāreṇaiva bhedayet /
GarPur, 1, 48, 76.1 evamutpādito vahniḥ sarvakarmasu siddhidaḥ /
GarPur, 1, 88, 8.1 anutpādya sutāndevān asaṃtarpya pitṝṃstathā /
GarPur, 1, 110, 2.2 na tuṣṭimutpādayate śarīre hyandhasya dārā iva darśanīyāḥ //
GarPur, 1, 140, 37.1 vyāsa utpādayāmāsa gāndhāgī dhṛtarāṣṭrataḥ /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 10.0 rājānamālambya vadhādibhayam utpādya kanyāharaṇaṃ rākṣasaḥ //
Hitopadeśa
Hitop, 1, 56.6 taṃ dṛṣṭvā śṛgālo 'cintayat katham etanmāṃsaṃ sulalitaṃ bhakṣayāmi bhavatu viśvāsaṃ tāvad utpādayāmi ity ālocya upasṛtyābravīnmitra kuśalaṃ te /
Hitop, 1, 58.2 tad yathā bhavitavyaṃ tathā bhavatu tāvat viśvāsam utpādyāsya samīpam upagacchāmīty ālocya tam upasṛtyābravīd ārya tvām abhivande /
Hitop, 1, 118.2 tataḥ prabhṛti pratyahaṃ nijaśaktihīnaḥ sattvotsāharahitaḥ svāhāram apy utpādayitum akṣamaḥ sann āsaṃ mandaṃ mandam upasarpan cūḍākarṇenāvalokitaḥ /
Kathāsaritsāgara
KSS, 2, 6, 36.1 arañjitaśca bālo 'pi roṣamutpādayeddhruvam /
KSS, 2, 6, 57.1 evamutpādayeddoṣaṃ bālo 'pi vikṛtiṃ gataḥ /
KSS, 3, 6, 67.1 bhavatyās tu svaśaktyaiva putram utpādayāmy aham /
KSS, 5, 1, 226.1 durjanotpāditāvadyaviraktīkṛtacetasi /
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 15.2 utpādayatu sarvasmāt sarvaḥ sarvam abhīpsitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 2.0 asadutpattau kārakavastunaḥ turītantuvemādeḥ sāphalyābhyupagame sarvebhyo bhāvebhyaḥ sarvaḥ sarvam abhīpsitaṃ kim iti notpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 16.2, 3.0 atha na śakyaṃ sarvasmāt sarvam utpādayituṃ kutaścit kasyacit kāryasyotpattidarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 7.2, 1.0 jantoranāsāditabhogasyāṇoryo bhogakriyāvidhis tasminnutpādye iti anena prāguktena prakāreṇa etat ātmakalākhyaṃ kartṛkārakaṃ nijagur upadidiśur guravaḥ //
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 23.0 taddhi tadā syādyadi svabhāvata eva na kiṃcitkālalavam utpādyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.2 kāmamutpādya kṛṣyāṃ tu svayameva kṛṣīvalaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 23.2 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 572.2 yo hi niyogāt putramutpādayati sa bījī //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 118.2 tābhirutpāditaṃ yattu tat kṣaudraṃ madhu kathyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 2.2, 2.0 yathā pṛthivyādhikyotpāditaṃ dravyaṃ pārthivam evam āpyaṃ taijasaṃ ca vedyam //
Skandapurāṇa
SkPur, 10, 37.2 svasyāṃ sutāyāṃ mūḍhātmā putramutpādayiṣyasi //
SkPur, 11, 14.2 utpādayasi tenāsmānmucyema vayamekaśaḥ //
SkPur, 11, 18.2 utpādayasva śailendra tataḥ kīrtimavāpsyasi //
SkPur, 16, 6.2 utpādakastathotpādya utpattiścaiva sarvaśaḥ //
SkPur, 18, 20.2 icchāmi bhagavanputraṃ tvayotpāditamacyuta /
SkPur, 19, 3.3 putramutpādayanti sma tapojñānasamanvitam //
SkPur, 19, 6.2 sutamutpādaya kṣipramadhikaṃ samameva vā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 1.0 dīptāṃśor ādityasya saṃbandhinyo gāvo dīdhitayo vo yuṣmākaṃ prītiṃ sukhamutpādayantu janayantu //
Tantrāloka
TĀ, 8, 277.1 bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni /
Ānandakanda
ĀK, 1, 7, 156.2 tadutpādayate rogamaśmaryākhyam asādhyakam //
ĀK, 1, 19, 187.1 pacyamānaṃ kaphotpādyaiḥ phenaḥ syānmadhurādibhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 6, 13.0 atra ca kramavad raukṣyotpattitiktādyutpattī api daurbalyotpattau kāraṇaṃ yato raukṣyamutpādayanta iti tiktakaṣāyakaṭukān abhivardhayanta iti ca hetugarbhaviśeṣaṇadvayaṃ kṛtvā daurbalyam āvahantītyuktam //
ĀVDīp zu Ca, Vim., 1, 6.2, 2.0 anena ca rasakarmopadeśena doṣāṇāmapi tattadrasotpādyatvaṃ tathā tattadrasopaśamanīyatvam uktaṃ bhavati //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 20.2 svanāmnā tīrtham utpādya sthāpayitvā svavigraham //
GokPurS, 6, 38.2 utpādya dharmaṃ sūryaś ca yathāsthānam agāt prabhuḥ //
GokPurS, 10, 11.1 tata utpādayāmāsa kopād utkaṭabhairavam /
GokPurS, 10, 62.1 śukam utpādayāmāsa tathāpi tapa ācarat /
GokPurS, 12, 87.2 putrān utpādayāmāsa trīn devasadṛśān nṛpa //
Haribhaktivilāsa
HBhVil, 5, 66.2 utpādya draḍhayitvā supratiṣṭhāṃ vidhinācaret //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 49.1 jihvāpraveśasambhūtavahninotpāditaḥ khalu /
Mugdhāvabodhinī
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 44.2 gacchantaṃ cānuyānena prītim utpādayed gṛhī //
Rasārṇavakalpa
RAK, 1, 323.4 kasmin kāle samutpannaḥ kena cotpāditaḥ purā //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 169.1 tena ca mahatā duḥkhaskandhena abhyāhatā na duḥkhamanasikārasaṃjñām utpādayanti //
SDhPS, 4, 4.1 nāsmābhireṣu buddhadharmeṣu buddhakṣetravyūheṣu vā bodhisattvavikrīḍiteṣu vā tathāgatavikrīḍiteṣu vā spṛhotpāditā //
SDhPS, 4, 7.1 na ca bhagavaṃstatrāsmābhirekamapi spṛhācittamutpāditamabhūt //
SDhPS, 4, 97.1 sa ca daridrapuruṣastasya gṛhapaterantike pitṛsaṃjñāmutpādayet //
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //
SDhPS, 5, 154.1 tatra yathā te ṛṣayaḥ pañcābhijñā viśuddhacakṣuṣa evaṃ bodhisattvā bodhicittānyutpādya anutpattikīṃ dharmakṣāntiṃ pratilabhya anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante //
SDhPS, 8, 2.1 mahatā ca prītiprāmodyena mahatā ca dharmagauraveṇa utthāyāsanād bhagavataścaraṇayoḥ praṇipatya evaṃ cittamutpāditavān /
SDhPS, 8, 108.1 evameva bhagavan asmākamapi tathāgatena pūrvameva bodhisattvacaryāṃ caratā sarvajñatācittānyutpāditānyabhūvan //
SDhPS, 9, 25.5 samamasmābhiḥ kulaputrā ekakṣaṇe ekamuhūrte mayā ca ānandena ca anuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ dharmagaganābhyudgatarājasya tathāgatasyārhataḥ samyaksaṃbuddhasya saṃmukham //
SDhPS, 10, 8.1 tasmiṃśca pustake tathāgatagauravamutpādayiṣyanti śāstṛgauraveṇa satkariṣyanti gurukariṣyanti mānayiṣyanti pūjayiṣyanti //
SDhPS, 11, 177.1 aneke ca sattvāḥ pratyekabodhau cittamutpādayiṣyanti //
SDhPS, 11, 178.1 gaṅgānadīvālukāsamāśca sattvā anuttarāyāṃ samyaksaṃbodhau cittamutpādayiṣyanty avaivartikakṣāntipratilabdhāśca bhaviṣyanti //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 13, 80.1 sarvatathāgatānāṃ cāntike pitṛsaṃjñāmutpādayati sarvabodhisattvānāṃ cāntike śāstṛsaṃjñāmutpādayati //
SDhPS, 13, 95.1 ye ca sattvā bodhāya samprasthitā bhavanti teṣāṃ sarveṣāmantike spṛhotpādayitavyā //
SDhPS, 13, 96.1 evaṃ cānena cittamutpādayitavyam //
SDhPS, 14, 22.5 mā haiva bhagavataḥ khedamutpādayanti //
SDhPS, 15, 44.3 mā haiva me 'ticiraṃ tiṣṭhato 'bhīkṣṇadarśanena akṛtakuśalamūlāḥ sattvāḥ puṇyavirahitā daridrabhūtāḥ kāmalolupā andhā dṛṣṭijālasaṃchannās tiṣṭhati tathāgata iti viditvā kilīkṛtasaṃjñā bhaveyur na ca tathāgate durlabhasaṃjñām utpādayeyuḥ /
SDhPS, 15, 45.1 vīryaṃ nārabheyustraidhātukānniḥsaraṇārthaṃ na ca tathāgate durlabhasaṃjñām utpādayeyuḥ //
SDhPS, 15, 49.1 te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti śokasaṃjñāmutpādayiṣyanti //
SDhPS, 15, 49.1 te bhūyasyā mātrayā durlabhaprādurbhāvāṃstathāgatān viditvā āścaryasaṃjñāmutpādayiṣyanti śokasaṃjñāmutpādayiṣyanti //
SDhPS, 16, 13.1 aṣṭatrisāhasramahāsāhasralokadhātuparamāṇurajaḥsamaiśca bodhisattvair mahāsattvairimaṃ dharmaparyāyaṃ śrutvā anuttarāyāṃ samyaksaṃbodhau cittāny utpāditāni //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 46.1 tadyathā dānapāramitāyāṃ śīlapāramitāyāṃ kṣāntipāramitāyāṃ vīryapāramitāyāṃ dhyānapāramitāyāṃ virahitaḥ prajñāpāramitayā yena ca ajita kulaputreṇa vā kuladuhitrā vā imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā ekacittotpādikāpyadhimuktirutpāditā abhiśraddadhānatā vā kṛtāsya puṇyābhisaṃskārasya kuśalābhisaṃskārasya asau paurvakaḥ puṇyābhisaṃskāraḥ kuśalābhisaṃskāraḥ pañcapāramitāpratisaṃyukto 'ṣṭakalpakoṭīnayutaśatasahasrapariniṣpannaḥ śatatamīmapi kalāṃ nopayāti sahasratamīmapi śatasahasratamīmapi koṭīśatasahasratamīmapi koṭīnayutasahasratamīmapi koṭīnayutaśatasahasratamīmapi kalāṃ nopayāti saṃkhyāmapi kalāmapi gaṇanāmapi upamāmapi upanisāmapi na kṣamate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 32.1 śriyāvṛttau mahādeva tvayā cotpāditau purā /
SkPur (Rkh), Revākhaṇḍa, 22, 10.1 tāsu vai cintitān putrān agryān utpādayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 38, 62.2 brāhmaṇe manyumutpādya yatra gatvā sa śudhyati //
SkPur (Rkh), Revākhaṇḍa, 39, 5.2 utpādayitvā sakalaṃ bhūtagrāmaṃ caturvidham //
SkPur (Rkh), Revākhaṇḍa, 44, 13.2 śambhunā ca purā tāta utpādya ca sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 45, 3.1 śūlabhedaṃ kathaṃ jātaṃ kenaivotpāditaṃ purā /
SkPur (Rkh), Revākhaṇḍa, 56, 7.1 tatra sthāne mahāpuṇyā devairutpāditā svayam /
SkPur (Rkh), Revākhaṇḍa, 56, 42.1 vīkṣyate jāhnavī puṇyā devair utpāditā purā /
SkPur (Rkh), Revākhaṇḍa, 142, 8.2 tasyāmutpādayāmāsa putramekaṃ ca rukmakam //
SkPur (Rkh), Revākhaṇḍa, 150, 28.3 trailokyaṃ tvaṃ punaḥ śambho utpādayitum arhasi //
SkPur (Rkh), Revākhaṇḍa, 171, 46.3 vyathāmutpādya ṛṣaye duḥkhādduḥkhavilāsini //
SkPur (Rkh), Revākhaṇḍa, 192, 41.2 ūrorutpādayāmāsa varāṅgīmabalāṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 193, 58.1 jñānamutpāditaṃ bhūyo layaṃ bhūteṣu kurvatā /
Sātvatatantra
SātT, 1, 31.2 aṃśair utpādayāmāsur virājaṃ bhuvanātmakam //