Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Bhāgavatapurāṇa
Bhāratamañjarī
Kṛṣṇāmṛtamahārṇava
Rasendracūḍāmaṇi
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 15, 4.0 ariṣṭair naḥ pathibhiḥ pārayanteti svastitāyā evaitad aharahaḥ śaṃsati //
Atharvaveda (Paippalāda)
AVP, 1, 45, 4.2 sa no mā hiṃsīr namo astu tubhyaṃ śīrṣaktyā yakṣmād iha pārayā naḥ //
AVP, 4, 29, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
AVP, 5, 23, 2.2 sarvāḥ sam ahvy oṣadhīr ito mā pārayān iti //
Atharvaveda (Śaunaka)
AVŚ, 4, 17, 2.2 sarvāḥ sam ahvy oṣadhīr ito naḥ pārayād iti //
AVŚ, 4, 33, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
AVŚ, 5, 28, 2.2 ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu //
AVŚ, 8, 1, 18.2 imaṃ sahasravīryeṇa mṛtyor ut pārayāmasi //
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 8, 7, 7.2 yathemaṃ pārayāmasi puruṣaṃ duritād adhi //
AVŚ, 8, 7, 19.2 yathemaṃ pārayāmasi puruṣam duritād adhi //
AVŚ, 11, 1, 5.2 aṃśāṁ jānīdhvaṃ vi bhajāmi tān vo yo devānāṃ sa imāṃ pārayāti //
Gautamadharmasūtra
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 6.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 8.0 śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam //
PB, 1, 7, 5.0 aṅkā nyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 4.0 pārayanty enaṃ parāṇi ya evaṃ veda //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 6.2 dūrehetir indriyavān patatri te no 'gnayaḥ paprayaḥ pārayantviti //
Taittirīyabrāhmaṇa
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.6 yad apārayan /
TB, 1, 2, 4, 3.8 pārayanty enaṃ parāṇi /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 96.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
Vārāhagṛhyasūtra
VārGS, 15, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no 'gnayaḥ paprayaḥ pārayantu /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no agnayaḥ paprayaḥ pārayantv iti /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 2.3 tām ādityā nāvam ivāruhemānumatāṃ pathibhiḥ pārayantīṃ svāheti dvitīyām //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 2.2 bibhṛhi mā pārayiṣyāmi tveti kasmānmā pārayiṣyasīty augha imāḥ sarvāḥ prajā nirvoḍhā tatastvā pārayitāsmīti kathaṃ te bhṛtiriti //
ŚBM, 1, 8, 1, 4.2 sa hi jyeṣṭhaṃ vardhate 'thetithīṃ samāṃ tadaugha āgantā tanmā nāvamupakalpyopāsāsai sa augha utthite nāvam āpadyāsai tatastvā pārayitāsmīti //
Ṛgveda
ṚV, 1, 97, 7.1 dviṣo no viśvatomukhāti nāveva pāraya /
ṚV, 1, 118, 6.2 niṣ ṭaugryam pārayathaḥ samudrāt punaś cyavānaṃ cakrathur yuvānam //
ṚV, 1, 140, 12.2 asmākaṃ vīrāṁ uta no maghono janāṃś ca yā pārayāccharma yā ca //
ṚV, 1, 174, 9.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 1, 182, 6.2 catasro nāvo jaṭhalasya juṣṭā ud aśvibhyām iṣitāḥ pārayanti //
ṚV, 1, 189, 2.1 agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā /
ṚV, 2, 15, 5.1 sa īm mahīṃ dhunim etor aramṇāt so asnātṝn apārayat svasti /
ṚV, 2, 34, 15.1 yayā radhram pārayathāty aṃho yayā nido muñcatha vanditāram /
ṚV, 2, 39, 4.1 nāveva naḥ pārayataṃ yugeva nabhyeva na upadhīva pradhīva /
ṚV, 4, 30, 17.2 indro vidvāṁ apārayat //
ṚV, 6, 20, 12.2 pra yat samudram ati śūra parṣi pārayā turvaśaṃ yaduṃ svasti //
ṚV, 6, 69, 1.2 juṣethāṃ yajñaṃ draviṇaṃ ca dhattam ariṣṭair naḥ pathibhiḥ pārayantā //
ṚV, 6, 75, 3.2 yoṣeva śiṅkte vitatādhi dhanvañ jyā iyaṃ samane pārayantī //
ṚV, 7, 69, 7.2 patatribhir aśramair avyathibhir daṃsanābhir aśvinā pārayantā //
ṚV, 8, 16, 11.1 sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ /
ṚV, 9, 70, 9.2 purā no bādhād duritāti pāraya kṣetraviddhi diśa āhā vipṛcchate //
ṚV, 10, 97, 22.2 yasmai kṛṇoti brāhmaṇas taṃ rājan pārayāmasi //
Ṛgvedakhilāni
ṚVKh, 2, 13, 1.1 śaṃvatīḥ pārayanty etedaṃ pṛcchasva vaco yathā /
Buddhacarita
BCar, 12, 96.2 apārapārasaṃsārapāraṃ prepsurapārayat //
Mahābhārata
MBh, 1, 70, 46.4 pārayitvā tvanaśanaṃ sadāraḥ svargam āptavān //
MBh, 2, 47, 20.1 na pārayāmyabhigatān vividhān dvāri vāritān /
MBh, 2, 66, 23.1 te ca trayodaśe varṣe pārayiṣyanti ced vratam /
MBh, 3, 120, 20.2 yudhiṣṭhiraḥ pārayate mahātmā dyūte yathoktaṃ kurusattamena //
MBh, 3, 280, 6.2 na kāryastāta saṃtāpaḥ pārayiṣyāmyahaṃ vratam /
MBh, 3, 280, 7.3 pārayasveti vacanaṃ yuktam asmadvidho vadet //
MBh, 3, 280, 16.2 vrato yathopadiṣṭo 'yaṃ yathāvat pāritas tvayā /
MBh, 4, 20, 14.3 apārayantyā duḥkhāni na rājānam upālabhe //
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 5, 1, 20.1 ime ca satye 'bhiratāḥ sadaiva taṃ pārayitvā samayaṃ yathāvat /
MBh, 5, 187, 20.2 udavāsaṃ nirāhārā pārayāmāsa bhāminī //
MBh, 5, 187, 21.1 śīrṇaparṇena caikena pārayāmāsa cāparam /
MBh, 6, 115, 48.2 ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ //
MBh, 7, 56, 12.2 jitvā ripugaṇāṃścaiva pārayatvarjuno vratam //
MBh, 7, 64, 16.2 jayo jetā sthitaḥ satye pārayiṣyanmahāvratam //
MBh, 7, 95, 20.3 pratijñāṃ pārayiṣyāmi kāmbojān eva mā vaha /
MBh, 7, 159, 15.1 te tathā pārayantaśca hrīmantaśca viśeṣataḥ /
MBh, 8, 40, 80.2 apārayanto madbāṇān siṃhaśabdān mṛgā iva //
MBh, 9, 19, 8.2 diśaścatasraḥ sahasā pradhāvitā gajendravegaṃ tam apārayantī //
MBh, 9, 32, 24.2 tvam asya sakthinī bhaṅktvā pratijñāṃ pārayiṣyasi //
MBh, 9, 47, 42.2 anaśnantyā pacantyā ca samā dvādaśa pāritāḥ //
MBh, 9, 57, 7.1 so 'yaṃ pratijñāṃ tāṃ cāpi pārayitvārikarśanaḥ /
MBh, 10, 10, 25.1 tacchokajaṃ duḥkham apārayantī kathaṃ bhaviṣyatyucitā sukhānām /
MBh, 10, 12, 2.1 eṣa pāṇḍava te bhrātā putraśokam apārayan /
Manusmṛti
ManuS, 9, 176.2 sa pārayann eva śavas tasmāt pāraśavaḥ smṛtaḥ //
Rāmāyaṇa
Rām, Yu, 46, 33.1 apārayan vārayituṃ pratyagṛhṇānnimīlitaḥ /
Amaruśataka
AmaruŚ, 1, 94.2 sāṭopaṃ ratikelikālasarasaṃ ramyaṃ kimapyādarād yatpītaṃ sutanormayā vadanakaṃ vaktuṃ na tatpāryate //
Bodhicaryāvatāra
BoCA, 6, 73.1 yadyetanmātramevādya duḥkhaṃ soḍhuṃ na pāryate /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 8.2 apūjayan mayā cāsau na draṣṭum api pāritaḥ //
BKŚS, 17, 11.2 na ca pārayate dātuṃ dāridryāt kākaṇīm api //
Daśakumāracarita
DKCar, 2, 3, 21.1 dagdhā punaraham asmin api vārddhake hatajīvitam apārayantī hātuṃ pravrajyāṃ kilāgrahīṣam //
Kirātārjunīya
Kir, 4, 10.1 upāratāḥ paścimarātrigocarād apārayantaḥ patituṃ javena gām /
Kir, 8, 19.1 vyapohituṃ locanato mukhānilair apārayantaṃ kila puṣpajaṃ rajaḥ /
Kir, 10, 48.1 ciram api kalitāny apārayantyā parigadituṃ pariśuṣyatā mukhena /
Kir, 12, 37.1 vivare 'pi nainam anigūḍham abhibhavitum eṣa pārayan /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 34.2 apārayantastaṃ voḍhuṃ vivaśā vijahuḥ pathi //
Bhāratamañjarī
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 11, 19.2 tatkiṃ na viditaṃ loke śeṣaṃ vaktuṃ na pāryate //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 162.1 pārayitvodakenāpi bhuñjāno naiva duṣyati /
Rasendracūḍāmaṇi
RCūM, 15, 19.2 rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 18.0 nanu haragaurīsṛṣṭisiddhau piṇḍasthairyamāsthātuṃ pāryate tatsiddhireva kathamiti cen na aṣṭādaśasaṃskāravaśāttadupapatteḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 5.0 tataścedamākāśaṃ nāma mahābhūtam idaṃ pṛthvī nāma mahābhūtamiti gadituṃ na pāryeta sarvasya pañcamahābhūtātmakatvāt //
Tantrāloka
TĀ, 7, 26.1 anyathā na sa nirvaktuṃ nipuṇairapi pāryate /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Sū., 27, 63.1, 9.0 naivaṃ tittirijātiviśeṣasya dhanvānūpayor niyamena niṣevaṇād guṇaniyamaḥ pāryate kartum avyajayostu niyamo'yaṃ nāsti yataḥ kecidajāvī dhanvamātracare keciccānūpamātracare keciccobhayamātracare tena tayor niyamacarakṛto yonibhedaḥ kartuṃ na pāryate //
ĀVDīp zu Ca, Vim., 1, 22.4, 13.0 tena jātipratibaddhaṃ māṣādīnāṃ gurutvaṃ na tajjātau sphoṭayituṃ pāryate saṃskāreṇa tu tadanyathākaraṇamanumatameva dṛṣṭatvāt //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
Haribhaktivilāsa
HBhVil, 3, 131.2 avalokanadānena bhūyo māṃ pārayācyuta //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 56.0 tāni naḥ pārayantu tāni no 'vantv iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 36.1 kṛtā tāṃ pārituṃ deva na śakto vyādhinā vṛtaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 5, 2.2 agne nayāgne tvaṃ pāraya /