Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Hitopadeśa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Śyainikaśāstra
Gokarṇapurāṇasāraḥ

Aṣṭasāhasrikā
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
Lalitavistara
LalVis, 7, 1.6 viṃśati ca ratnanidhānaśatasahasrāṇyutplutya vyavasthitāni dṛśyante sma /
LalVis, 7, 68.3 pañca ca nidhānasahasrāṇi dharaṇītalādutplutya mukhaṃ darśayanti sma /
Mahābhārata
MBh, 7, 30, 24.1 sotplutya syandanāt tasmān nīlaś carmavarāsidhṛk /
Manusmṛti
ManuS, 8, 236.2 yām utplutya vṛko hanyān na pālas tatra kilbiṣī //
Rāmāyaṇa
Rām, Ki, 65, 19.2 phalaṃ ceti jighṛkṣustvam utplutyābhyapato divam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 38.2 sparśopalabhyaṃ gulmākhyam utplutaṃ granthirūpiṇam //
AHS, Utt., 14, 10.2 aṅguṣṭhamṛdite netre dṛṣṭau dṛṣṭvotplutaṃ malam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 40.2 utplutya patitaṃ ratnaṃ vaiḍūryakṣodakuṭṭime //
BKŚS, 10, 53.1 tataś cetasyatālobhād dūram utplutya satvaraḥ /
Divyāvadāna
Divyāv, 18, 99.1 tasya taccharīraṃ kalevaraṃ mahāsamudre utplutam //
Kātyāyanasmṛti
KātySmṛ, 1, 445.1 nimajjyotplavate yas tu dṛṣṭaś cet prāṇibhir naraḥ /
Matsyapurāṇa
MPur, 135, 42.1 vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ /
MPur, 150, 7.1 sa taṃ mudgaram āyāntam utplutya gaganasthitam /
MPur, 150, 9.1 utplutyātha yamastasmānmahiṣānniṣpatiṣyataḥ /
Nāṭyaśāstra
NāṭŚ, 4, 135.2 utplutya caraṇau kāryāvagrataḥ svastikasthitau //
NāṭŚ, 4, 157.2 talasañcarapādābhyāmutplutya patanaṃ bhavet //
Suśrutasaṃhitā
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Tantrākhyāyikā
TAkhy, 1, 419.1 tasmād utplutyānyaṃ jalāśayaṃ gataḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 73.2 utplutyāruhya taṃ mañcaṃ kaṃsaṃ jagrāha vegataḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 18.2 utplutya bhekastṛṣitasya bhoginaḥ phaṇātapatrasya tale niṣīdati //
Hitopadeśa
Hitop, 1, 115.8 ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi /
Hitop, 1, 115.8 ahaṃ ca tad annam utplutya utplutya pratyahaṃ bhakṣayāmi /
Hitop, 1, 117.2 bhadra nāhaṃ viraktaḥ kiṃtu paśya ayaṃ mūṣiko mamāpakārī sadā pātrasthaṃ bhikṣānnam utplutya bhakṣayati /
Hitop, 4, 11.2 tato jālād apasārito yathāśakty utplutya gabhīraṃ nīraṃ praviṣṭaḥ /
Rasaratnasamuccaya
RRS, 2, 7.1 utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
RRS, 2, 7.1 utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
Rasendracūḍāmaṇi
RCūM, 10, 7.1 utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
RCūM, 10, 7.1 utplutyotplutya maṇḍūkaṃ dhmātaṃ patati cābhrakam /
Rasādhyāya
RAdhy, 1, 134.2 utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam //
RAdhy, 1, 134.2 utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam //
Śyainikaśāstra
Śyainikaśāstra, 6, 45.2 utplutya śaravatpātamūrddhvākrāntī rasāvahā //
Śyainikaśāstra, 6, 49.1 utplutyotplutya patanaiḥ parigṛhyāvapātanaiḥ /
Śyainikaśāstra, 6, 49.1 utplutyotplutya patanaiḥ parigṛhyāvapātanaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 34.2 utplavan phalalobhena pramādād apatad drumāt //