Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sarvadarśanasaṃgraha

Atharvaprāyaścittāni
AVPr, 3, 7, 4.0 yad yad utsannāḥ syur vāraṇīsahitāni pātrāṇīty apsu samāvapet //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 8.2 utsannā yajñāḥ satrāṇy ucchiṣṭe 'dhi samāhitāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 14, 6.2 yad u ha vā asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 7.2 tasyordhvam annādyam utsīdati stanāv abhi /
Kāṭhakasaṃhitā
KS, 8, 15, 19.0 agnir vā utsīdann apa oṣadhīr anūtsīdati //
KS, 9, 1, 1.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
KS, 9, 1, 14.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
KS, 9, 1, 51.0 ūrjā vā eṣa paśubhir utsīdan sahotsīdati //
KS, 9, 1, 51.0 ūrjā vā eṣa paśubhir utsīdan sahotsīdati //
KS, 9, 3, 13.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
KS, 14, 6, 37.0 utsannayajño vā eṣa //
KS, 20, 10, 2.0 utsannayajño vā eṣa yad agniḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 2, 13.0 agnir vā utsīdann apa oṣadhīr abhyutsīdati //
MS, 1, 7, 3, 1.0 agnir vā utsīdant saṃvatsaram abhyutsīdati //
MS, 1, 7, 3, 15.0 agnir vā utsīdant saṃvatsaram abhyutsīdati //
MS, 1, 7, 4, 5.0 ūrjā vā eṣa paśubhir utsīdant sahotsīdati //
MS, 1, 7, 4, 5.0 ūrjā vā eṣa paśubhir utsīdant sahotsīdati //
MS, 1, 11, 6, 13.0 utsannayajño vā eṣa //
MS, 1, 11, 6, 35.0 utsannayajño vā eṣa //
MS, 1, 11, 6, 36.0 saṃvatsarād vā adhy utsannayajño 'varudhyate //
Taittirīyasaṃhitā
TS, 5, 3, 1, 1.1 utsannayajño vā eṣa yad agniḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 27.0 utsannaślāghaḥ //
ĀpDhS, 1, 12, 10.0 brāhmaṇoktā vidhayas teṣām utsannāḥ pāṭhāḥ prayogād anumīyante //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
Carakasaṃhitā
Ca, Sū., 13, 53.2 na teṣāṃ snehanaṃ śastamutsannakaphamedasām //
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Mahābhārata
MBh, 1, 38, 5.3 utsīdeyur ime lokāḥ kṣamā cāsya pratikriyā //
MBh, 1, 202, 22.2 utsannotsavayajñā ca babhūva vasudhā tadā //
MBh, 3, 33, 10.1 utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi /
MBh, 3, 244, 5.2 notsīdema mahārāja kriyatāṃ vāsaparyayaḥ //
MBh, 6, BhaGī 1, 44.1 utsannakuladharmāṇāṃ manuṣyāṇāṃ janārdana /
MBh, 6, BhaGī 3, 24.1 utsīdeyurime lokā na kuryāṃ karma cedaham /
MBh, 9, 58, 16.2 utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā //
MBh, 12, 82, 25.2 yathā tvāṃ prāpya notsīded ayaṃ saṃghas tathā kuru //
MBh, 12, 139, 19.1 utsannakṛṣigorakṣyā nivṛttavipaṇāpaṇā /
MBh, 12, 224, 66.2 utsīdante sayajñāśca kevalā dharmasetavaḥ //
MBh, 12, 230, 16.1 utsīdanti svadharmāśca tatrādharmeṇa pīḍitāḥ /
MBh, 12, 249, 11.1 abhāvam abhigaccheyur utsannaprajanāḥ prajāḥ /
MBh, 13, 24, 69.2 utsannapitṛdevejyāste vai nirayagāminaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 14, 17.1 anyonyasaktam utsannaṃ bahukaṇḍūsrutikrimi /
AHS, Nidānasthāna, 14, 24.2 utsannamaṇḍalā dadrūḥ kaṇḍūmatyanuṣaṅgiṇī //
AHS, Cikitsitasthāna, 19, 55.2 svinnotsannaṃ kuṣṭhaṃ śastrair likhitaṃ pralepanair limpet //
AHS, Utt., 10, 13.2 bindubhiḥ piṣṭadhavalairutsannaiḥ piṣṭakaṃ vadet //
AHS, Utt., 11, 48.2 utsannaṃ vā saśalyaṃ vā śukraṃ vālādibhir likhet //
AHS, Utt., 25, 3.1 atyutsannāvasannatvam atyauṣṇyam atiśītatā /
AHS, Utt., 25, 48.2 utsannamṛdumāṃsānāṃ vraṇānām avasādanam //
AHS, Utt., 25, 49.2 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān //
AHS, Utt., 31, 10.2 maṇḍalā vipulotsannā sarāgapiṭikācitā //
AHS, Utt., 31, 21.2 granthiḥ kīlavad utsanno jāyate kadaraṃ tu tat //
AHS, Utt., 33, 41.2 utsannamāṃsāṃ tām āhur mahāyoniṃ mahārujām //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 2.2 utsīdantīḥ prajā rājan nārhasi tvam upekṣitum //
BKŚS, 16, 52.2 vaṇijo 'nye kim utsannā yena khādasi mām iti //
BKŚS, 18, 212.1 putra niṣṭhuracitto 'si yo mām utsannabāndhavām /
BKŚS, 22, 278.1 utsannāsi vinaṣṭāsi yasyās te dharaṇīdhṛtā /
Kāmasūtra
KāSū, 1, 1, 12.7 evaṃ bahubhir ācāryaistacchāstraṃ khaṇḍaśaḥ praṇītam utsannakalpam abhūt /
Liṅgapurāṇa
LiPur, 1, 40, 6.1 utsīdanti narāścaiva kṣatriyāś ca viśaḥ kramāt /
LiPur, 1, 40, 39.1 utsīdanti tadā yajñāḥ kevalādharmapīḍitāḥ /
Matsyapurāṇa
MPur, 144, 38.2 utsīdanti tathā caiva vaiśyaiḥ sārdhaṃ tu kṣatriyāḥ //
MPur, 144, 47.2 utsīdante tathā yajñāḥ kevalaṃ dharmahetavaḥ //
Nāradasmṛti
NāSmṛ, 2, 11, 17.1 pūrvapravṛttam utsannam apṛṣṭvā svāminaṃ tu yaḥ /
Suśrutasaṃhitā
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 22, 7.1 tatrātisaṃvṛto 'tivivṛto 'tikaṭhino 'timṛdur utsanno 'vasanno 'tiśīto 'tyuṣṇaḥ kṛṣṇaraktapītaśuklādīnāṃ varṇānāmanyatamavarṇo bhairavaḥ pūtipūyamāṃsasirāsnāyuprabhṛtibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanojñadarśanagandho 'tyarthaṃ vedanāvān dāhapākarāgakaṇḍūśophapiḍakopadruto 'tyarthaṃ duṣṭaśoṇitāsrāvī dīrghakālānubandhī ceti duṣṭavraṇaliṅgāni /
Su, Sū., 37, 32.2 vraṇeṣūtsannamāṃseṣu praśastānyavasādane //
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Nid., 13, 12.1 maṇḍalaṃ vṛttamutsannaṃ saraktaṃ piḍakācitam /
Su, Nid., 16, 43.1 kūrmotsanno 'vedano 'śīghrajanmārakto jñeyaḥ kacchapaḥ śleṣmaṇā syāt /
Su, Cik., 1, 31.2 utsannamāṃsaśophe tu kaphajuṣṭe viśeṣataḥ //
Su, Cik., 1, 38.2 kaṭhinotsannamāṃsāṃś ca lekhanenācared bhiṣak //
Su, Cik., 1, 57.2 utsannamāṃsānasnigdhānalpasrāvān vraṇāṃstathā //
Su, Cik., 1, 83.2 utsannamṛdumāṃsānāṃ vraṇānāmavasādanam //
Su, Cik., 1, 88.1 utsannamāṃsān kaṭhinān kaṇḍūyuktāṃścirotthitān /
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Ka., 8, 41.1 nāvasannaṃ na cotsannamatisaṃrambhavedanam /
Su, Utt., 4, 8.1 utsannaḥ salilanibho 'tha piṣṭaśuklo binduryo bhavati sa piṣṭakaḥ suvṛttaḥ /
Su, Utt., 37, 19.1 utsannabalibhikṣeṣu bhinnakāṃsyopabhojiṣu /
Tantrākhyāyikā
TAkhy, 1, 131.1 aham api vṛtticchedād utsanna eva //
Viṣṇupurāṇa
ViPur, 3, 13, 32.3 utsannabandhurikthānāṃ kārayedavanīpatiḥ //
ViPur, 4, 24, 55.1 teṣūtsanneṣu kaiṅkilā yavanā bhūpatayo bhaviṣyanty amūrdhābhiṣiktāḥ //
ViPur, 6, 5, 29.2 utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 1.2 ta evam utsannabhayā urukrame kṛtāvanāmāḥ prayayus triviṣṭapam /
Bhāratamañjarī
BhāMañj, 6, 71.2 ya eva kālenotsannastubhyamadya mayoditaḥ //
BhāMañj, 13, 591.1 utsanne dharmasaṃtāne śavākīrṇe mahītale /
BhāMañj, 13, 913.2 adya tūtsannamaryādāstyaktāste durmadā mayā //
Garuḍapurāṇa
GarPur, 1, 156, 38.2 utsannopacitasnigdhastabdhavṛttagurusthirāḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 48.2 utsannakarmabandho brahmatvamihaiva cāpnotīti //