Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 3.2 kathaṃ cedam udasrākṣīḥ kāle prāpte kalevaram //
BhāgPur, 1, 18, 3.1 utsṛjya sarvataḥ saṅgaṃ vijñātājitasaṃsthitiḥ /
BhāgPur, 1, 18, 6.1 yasminn ahani yarhyeva bhagavān utsasarja gām /
BhāgPur, 2, 1, 13.2 muhūrtāt sarvam utsṛjya gatavān abhayaṃ harim //
BhāgPur, 3, 4, 12.2 yan māṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā //
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 19, 21.2 ātatāyibhir utsṛṣṭā hiṃsrā vāco 'tivaiśasāḥ //
BhāgPur, 3, 19, 28.2 tasyaiṣa daityaṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha //
BhāgPur, 3, 20, 47.2 sarge 'nupacite krodhād utsasarja ha tad vapuḥ //
BhāgPur, 4, 8, 16.1 sotsṛjya dhairyaṃ vilalāpa śokadāvāgninā dāvalateva bālā /
BhāgPur, 8, 6, 39.2 yayau jalānta utsṛjya hariṇā sa visarjitaḥ //
BhāgPur, 10, 4, 33.2 jijīviṣava utsṛjya palāyanaparā yayuḥ //
BhāgPur, 11, 3, 12.1 tato virājam utsṛjya vairājaḥ puruṣo nṛpa /
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
BhāgPur, 11, 12, 14.1 tasmāt tvam uddhavotsṛjya codanāṃ praticodanām /
BhāgPur, 11, 20, 15.2 khagaḥ svaketam utsṛjya kṣemaṃ yāti hy alampaṭaḥ //