Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 18, 7.1 na ca me krodham utsraṣṭuṃ buddhir bhavati pārthiva /
Rām, Bā, 36, 11.2 śailaputryāṃ mahātejo gaṅgāyāṃ teja utsṛja //
Rām, Bā, 36, 17.2 utsasarja mahātejāḥ srotobhyo hi tadānagha //
Rām, Bā, 47, 32.2 imam āśramam utsṛjya siddhacāraṇasevite /
Rām, Bā, 53, 18.1 tasyā humbhāravotsṛṣṭāḥ pahlavāḥ śataśo nṛpa /
Rām, Bā, 63, 3.2 krodham utsrakṣyate ghoraṃ mayi deva na saṃśayaḥ /
Rām, Ay, 8, 1.1 mantharā tv abhyasūyyainām utsṛjyābharaṇaṃ ca tat /
Rām, Ay, 31, 21.1 anujānīhi sarvān naḥ śokam utsṛjya mānada /
Rām, Ay, 49, 12.1 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt /
Rām, Ay, 95, 12.1 sa tu saṃjñāṃ punar labdhvā netrābhyām āsram utsṛjan /
Rām, Ay, 100, 5.2 utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani //
Rām, Ay, 106, 17.2 nikṣiptabhāṇḍām utsṛṣṭāṃ kiśorīm iva durbalām //
Rām, Ay, 110, 6.2 mātṛvad vartate vīro mānam utsṛjya dharmavit //
Rām, Ār, 3, 7.1 utsṛjya pramadām enām anapekṣau yathāgatam /
Rām, Ār, 26, 8.1 śaradhārāsamūhān sa mahāmegha ivotsṛjan /
Rām, Ār, 49, 34.1 tataḥ kruddho daśagrīvaḥ sītām utsṛjya vīryavān /
Rām, Ār, 52, 3.1 vastram utsṛjya tanmadhye vinikṣiptaṃ sabhūṣaṇam /
Rām, Ār, 52, 20.2 pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ //
Rām, Ār, 56, 15.1 sarvathā tu kṛtaṃ kaṣṭaṃ sītām utsṛjatā vane /
Rām, Ār, 59, 9.2 mām ihotsṛjya karuṇaṃ kīrtir naram ivānṛjum //
Rām, Ār, 59, 10.1 kva gacchasi varārohe mām utsṛjya sumadhyame /
Rām, Ki, 5, 5.2 dakṣiṇāś ca tathotsṛṣṭā gāvaḥ śatasahasraśaḥ //
Rām, Ki, 6, 15.2 hā priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Ki, 6, 19.2 utsṛṣṭaṃ bhūṣaṇam idaṃ tathārūpaṃ hi dṛśyate //
Rām, Ki, 7, 8.2 maryādāṃ sattvayuktānāṃ dhṛtiṃ notsraṣṭum arhasi //
Rām, Ki, 11, 42.2 utsasarja mahāśāpaṃ kṣeptāraṃ vālinaṃ prati /
Rām, Ki, 12, 32.2 notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam //
Rām, Ki, 15, 21.2 sugrīveṇa ca samprītiṃ vairam utsṛjya dūrataḥ //
Rām, Ki, 31, 11.1 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ /
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 22, 42.2 rākṣasībhiḥ sughorābhir dhairyam utsṛjya roditi //
Rām, Yu, 5, 18.2 sītāṃ pratyāhariṣyāmi śokam utsṛjya mānasam //
Rām, Yu, 14, 6.2 sarvatrotsṛṣṭadaṇḍaṃ ca lokaḥ satkurute naram //
Rām, Yu, 24, 5.2 līnayā gahane śūnye bhayam utsṛjya rāvaṇāt /
Rām, Yu, 36, 32.1 tasmād utsṛjya vaiklavyaṃ sarvakāryavināśanam /
Rām, Yu, 41, 32.2 visvaraṃ cotsṛjannādaṃ dhūmrākṣasya samīpataḥ //
Rām, Yu, 57, 82.1 sa prāsam āvidhya tadāṅgadāya samujjvalantaṃ sahasotsasarja /
Rām, Yu, 59, 76.2 ādade saṃdadhe cāpi vicakarṣotsasarja ca //
Rām, Yu, 59, 78.1 tatastān rākṣasotsṛṣṭāñ śaraughān rāvaṇānujaḥ /
Rām, Yu, 59, 80.1 sa saṃdhāya mahātejāstaṃ bāṇaṃ sahasotsṛjat /
Rām, Yu, 59, 86.2 utsasarja tadā bāṇaṃ dīptaṃ sūryāstrayojitam //
Rām, Yu, 59, 89.1 tato 'tikāyaḥ saṃkruddhastvastram aiṣīkam utsṛjat /
Rām, Yu, 59, 101.1 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam /
Rām, Yu, 60, 29.1 sa sainyam utsṛjya sametya tūrṇaṃ mahāraṇe vānaravāhinīṣu /
Rām, Yu, 68, 16.2 duḥkhajaṃ vāri netrābhyām utsṛjanmārutātmajaḥ /
Rām, Yu, 68, 21.2 iha jīvitam utsṛjya pretya tān pratilapsyase //
Rām, Yu, 70, 26.2 dharmam utsṛjya vartasva yathā dharme tathā bale //
Rām, Yu, 70, 30.2 dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā //
Rām, Yu, 70, 36.2 rājyam utsṛjatā vīra yena buddhistvayā kṛtā //
Rām, Yu, 71, 11.2 vaidehīm utsṛjasveti na ca tat kṛtavān vacaḥ //
Rām, Yu, 74, 13.2 yastvaṃ svajanam utsṛjya parabhṛtyatvam āgataḥ //
Rām, Yu, 75, 5.1 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam /
Rām, Yu, 77, 2.2 utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān //
Rām, Yu, 78, 39.1 vānarair vadhyamānāste śastrāṇyutsṛjya rākṣasāḥ /
Rām, Yu, 80, 54.2 tvam eva tu sahāsmābhī rāghave krodham utsṛja //
Rām, Yu, 88, 2.2 utsraṣṭuṃ rāvaṇo ghoraṃ rāghavāya pracakrame //
Rām, Yu, 88, 29.2 madbāhuparighotsṛṣṭā prāṇān ādāya yāsyati //
Rām, Yu, 102, 21.2 vṛndānyutsāryamāṇāni dūram utsasṛjustataḥ //
Rām, Utt, 4, 25.1 tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī /
Rām, Utt, 4, 26.1 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ /
Rām, Utt, 7, 8.1 śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ /
Rām, Utt, 7, 37.2 parāṅmukho 'pyutsasarja cakraṃ mālijighāṃsayā //
Rām, Utt, 8, 11.1 skandotsṛṣṭeva sā śaktir govindakaraniḥsṛtā /
Rām, Utt, 13, 1.1 atha lokeśvarotsṛṣṭā tatra kālena kenacit /
Rām, Utt, 17, 26.2 śāpe tvayi mayotsṛṣṭe tapasaśca vyayo bhavet //
Rām, Utt, 26, 42.2 utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam //
Rām, Utt, 32, 8.1 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā /
Rām, Utt, 32, 68.2 musalāni ca śūlāni utsasarjustadārjune //
Rām, Utt, 35, 39.1 athātirabhasenāgād rāhur utsṛjya vāsavam /
Rām, Utt, 35, 41.1 utsṛjyārkam imaṃ rāma ādhāvantaṃ plavaṃgamam /
Rām, Utt, 36, 11.1 matkarotsṛṣṭavajreṇa hanur asya yathā kṣataḥ /
Rām, Utt, 81, 21.1 rājā tu bāhlim utsṛjya madhyadeśe hyanuttamam /
Rām, Utt, 100, 21.2 mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata //