Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 7, 17.2 sa pārthivo dīptim avāpa yuktas tejomayair gobhir ivodito 'rkaḥ //
Rām, Bā, 15, 28.2 sammānaṃ menire sarvāḥ praharṣoditacetasaḥ //
Rām, Ay, 13, 3.1 udite vimale sūrye puṣye cābhyāgate 'hani /
Rām, Ay, 13, 14.1 na paśyāmaś ca rājānam uditaś ca divākaraḥ /
Rām, Ay, 18, 15.1 harāmi vīryād duḥkhaṃ te tamaḥ sūrya ivoditaḥ /
Rām, Ay, 34, 18.2 udyato 'ṃśumataḥ kāle khaṃ prabheva vivasvataḥ //
Rām, Ay, 41, 14.1 jāgrato hy eva tāṃ rātriṃ saumitrer udito raviḥ /
Rām, Ay, 76, 5.2 nājahāt pitur ādeśaṃ śaśī jyotsnām ivoditaḥ //
Rām, Ay, 98, 23.1 nandanty udita āditye nandanty astam ite ravau /
Rām, Ār, 1, 11.1 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
Rām, Ār, 7, 4.1 udayantaṃ dinakaraṃ dṛṣṭvā vigatakalmaṣāḥ /
Rām, Ār, 15, 38.2 stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ //
Rām, Ār, 24, 5.2 babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ //
Rām, Ār, 36, 12.2 adṛśyata tadā rāmo bālacandra ivoditaḥ //
Rām, Ār, 50, 18.1 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
Rām, Ār, 50, 20.2 śuśubhe na vinā rāmaṃ divā candra ivoditaḥ //
Rām, Ār, 60, 39.3 saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ //
Rām, Ki, 10, 3.1 idaṃ bahuśalākaṃ te pūrṇacandram ivoditam /
Rām, Ki, 29, 51.2 mā vālinaṃ pretya gato yamakṣayaṃ tvam adya paśyer mama coditaiḥ śaraiḥ //
Rām, Su, 1, 50.2 babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ //
Rām, Su, 1, 51.2 tārābhir abhirāmābhir uditābhir ivāmbaram //
Rām, Su, 12, 6.2 uditādityasaṃkāśāṃ dadarśa hanumān kapiḥ //
Rām, Su, 25, 38.2 sukhāgatāṃ vācam udīrayāṇaḥ punaḥ punaścodayatīva hṛṣṭaḥ //
Rām, Su, 27, 8.2 aśobhatāryā vadanena śukle śītāṃśunā rātrir ivoditena //
Rām, Su, 34, 37.2 mukhaṃ drakṣyasi rāmasya pūrṇacandram ivoditam //
Rām, Su, 37, 40.1 mama pṛṣṭhagatau tau ca candrasūryāvivoditau /
Rām, Su, 44, 17.2 raśmimantam ivodyantaṃ svatejoraśmimālinam //
Rām, Su, 45, 15.2 navoditādityanibhaḥ śarāṃśumān vyarājatāditya ivāṃśumālikaḥ //
Rām, Su, 66, 24.1 mama pṛṣṭhagatau tau ca candrasūryāv ivoditau /
Rām, Yu, 15, 1.2 udayan hi mahāśailānmeror iva divākaraḥ /
Rām, Yu, 19, 13.1 udyantaṃ bhāskaraṃ dṛṣṭvā bālaḥ kila pipāsitaḥ /
Rām, Yu, 24, 33.1 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam /
Rām, Yu, 47, 14.1 yo 'sau gajaskandhagato mahātmā navoditārkopamatāmravaktraḥ /
Rām, Yu, 47, 17.1 yo 'sau navārkoditatāmracakṣur āruhya ghaṇṭāninadapraṇādam /
Rām, Yu, 48, 50.2 dadṛśe meruśṛṅgāgre divākara ivoditaḥ //
Rām, Yu, 102, 36.2 vadanam uditapūrṇacandrakāntaṃ vimalaśaśāṅkanibhānanā tadāsīt //
Rām, Utt, 21, 8.1 etasminn antare dūrād aṃśumantam ivoditam /
Rām, Utt, 23, 24.2 yuktvā rathān kāmagamān udyadbhāskaravarcasaḥ //
Rām, Utt, 24, 12.2 uditenaiva sūryeṇa tārakā iva nāśitāḥ //
Rām, Utt, 26, 2.1 udite vimale candre tulyaparvatavarcasi /
Rām, Utt, 33, 8.1 tatastam ṛṣim āyāntam udyantam iva bhāskaram /
Rām, Utt, 79, 9.2 jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam //