Occurrences

Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Narmamālā
Skandapurāṇa

Bhāradvājagṛhyasūtra
BhārGS, 2, 22, 12.1 candramasam udīkṣate mā radhāma dviṣate soma rājann iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 8, 16.0 tad viṣṇoḥ paramaṃ padam iti yūpasyāgram udīkṣate //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 1.3 tam udīkṣyābhyuvāda kumārā3 iti /
Gobhilagṛhyasūtra
GobhGS, 4, 8, 3.0 prāṅ utkramya vasuvana edhīty ūrdhvam udīkṣamāṇo devajanebhyaḥ //
Gopathabrāhmaṇa
GB, 1, 2, 2, 22.0 tāṃ nagnāṃ nodīkṣeta //
GB, 1, 5, 2, 24.0 tasya ha pitā mukham udīkṣyovāca vettha nu tvam āyuṣmant saṃvatsarasya gādhapratiṣṭhe iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 5.6 valmīka udaikṣīd ityevaṃrūpāṇi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 35, 2.3 patann iva hy eṣv aṅgeṣv ati ratham udīkṣate /
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 20.0 madhyāvarṣe punarvasū nakṣatram udīkṣya punar ādadhīta //
KauṣB, 4, 8, 9.0 pūrvapakṣe nakṣatram udīkṣya yasmin kalyāṇe nakṣatre kāmayeta tasmin yajeta //
Taittirīyabrāhmaṇa
TB, 2, 3, 10, 3.2 tāṃ hodīkṣyovāca /
Vasiṣṭhadharmasūtra
VasDhS, 16, 32.2 tava vākyam udīkṣāṇā utpatanti patanti ca //
VasDhS, 17, 69.3 sā hanti dātāram udīkṣamāṇā kālātiriktā gurudakṣiṇeva //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 12.3 sā hainān udīkṣya hiṃcakāra /
ŚBM, 3, 7, 1, 18.1 atha caṣālam udīkṣate /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 5, 6.0 apa prāca iti sūktam indraś ca mṛᄆayāti na iti dve yata indra bhayāmaha ity ekā śāsa itthā mahān asīti prācīṃ svastidā iti dakṣiṇāṃ dakṣiṇāvṛto vi rakṣa iti pratīcīṃ vi na indrety udīcīṃ savyāvṛto 'pendreti dakṣiṇāvṛto divam udīkṣante //
Buddhacarita
BCar, 1, 80.2 sabahumatam udīkṣyamāṇarūpaḥ pavanapathena yathāgataṃ jagāma //
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 8, 67.1 abhāginī yadyahamāyatekṣaṇaṃ śucismitaṃ bharturudīkṣituṃ mukham /
BCar, 11, 73.2 parivrajantaṃ tamudīkṣya vismito nṛpo 'pi vavrāja puriṃ girivrajam //
Lalitavistara
LalVis, 13, 3.2 evamabhiprāyāścodīkṣamāṇāḥ sthitā abhūvan kadā ca nāma tadbhaviṣyati yadvayaṃ varapravaraṃ śuddhasattvamabhiniṣkrāmantaṃ paśyema abhiniṣkramya ca tasmin mahādrumarājamūle 'bhiniṣadya sabalaṃ māraṃ dharṣayitvā anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ daśabhistathāgatabalaiḥ samanvāgataṃ caturbhiśca tathāgatavaiśāradyaiḥ samanvāgatamaṣṭādaśabhiścāveṇikairbuddhadharmaiḥ samanvāgataṃ triparivartaṃ dvādaśākāramanuttaraṃ dharmacakraṃ pravartayantaṃ mahatā buddhavikrīḍitena sadevamānuṣāsuralokaṃ yathādhimuktyā subhāṣitena saṃtoṣayantamiti //
Mahābhārata
MBh, 1, 67, 20.13 pariṣvajya ca bāhubhyāṃ smitapūrvam udaikṣata /
MBh, 1, 127, 8.2 gaganasthaṃ viniḥśvasya divākaram udaikṣata //
MBh, 1, 189, 16.1 kruddhaṃ tu śakraṃ prasamīkṣya devo jahāsa śakraṃ ca śanair udaikṣata /
MBh, 1, 219, 21.1 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu /
MBh, 3, 26, 6.2 bhavān idaṃ kiṃ smayatīva hṛṣṭas tapasvināṃ paśyatāṃ mām udīkṣya //
MBh, 3, 38, 17.2 vadhāya dhārtarāṣṭrāṇāṃ niḥśvasyordhvam udīkṣya ca //
MBh, 3, 155, 75.2 parasparam udīkṣante bahavo jīvajīvakāḥ //
MBh, 3, 155, 86.1 mahāgaṅgām udīkṣasva puṇyāṃ devanadīṃ śubhām /
MBh, 3, 158, 38.2 bāṇakhaḍgadhanuṣpāṇir udaikṣata dhanādhipam //
MBh, 3, 245, 6.3 yudhiṣṭhiram udīkṣantaḥ sehur duḥkham anuttamam //
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 4, 18, 32.1 abhyakīryanta vṛndāni dāmagranthim udīkṣatām /
MBh, 4, 19, 26.3 ruroda śanakaiḥ kṛṣṇā bhīmasenam udīkṣatī //
MBh, 4, 25, 2.2 tasmāt sarve udīkṣadhvaṃ kva nu syuḥ pāṇḍavā gatāḥ //
MBh, 5, 49, 4.2 rājño mukham udīkṣante pāñcālāḥ pāṇḍavaiḥ saha /
MBh, 5, 84, 17.2 udīkṣate mahātmānaṃ bhānumantam iva prajāḥ //
MBh, 5, 127, 52.2 na hi śakṣyanti rājānaṃ yudhiṣṭhiram udīkṣitum //
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 5, 154, 31.1 na cāham utsahe kṛṣṇam ṛte lokam udīkṣitum /
MBh, 6, 45, 48.1 tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam /
MBh, 7, 15, 13.2 parasparam udīkṣantaḥ parasparakṛtāgasaḥ //
MBh, 7, 20, 18.2 yudhiṣṭhiram udīkṣanto hṛṣṭā droṇam upādravan //
MBh, 7, 35, 11.1 tam udīkṣya tathāyāntaṃ sarve droṇapurogamāḥ /
MBh, 7, 56, 24.2 udīkṣituṃ na śakto 'haṃ bhavitā na ca tat tathā //
MBh, 7, 139, 2.2 parasparam udaikṣanta parasparakṛtāgasaḥ //
MBh, 7, 150, 26.2 dhakṣyamāṇau śaravrātair nodīkṣitum aśaknutām //
MBh, 8, 11, 33.2 parasparam udaikṣetāṃ krodhād udvṛtya cakṣuṣī //
MBh, 8, 57, 55.2 na kauravāḥ śekur udīkṣituṃ jayaṃ yathā raviṃ vyādhitacakṣuṣo janāḥ //
MBh, 9, 1, 42.2 udīkṣya ca diśaḥ sarvāḥ kṣattāraṃ vākyam abravīt //
MBh, 9, 54, 44.2 udīkṣantau sthitau vīrau vṛtraśakrāvivāhave //
MBh, 12, 99, 9.2 udīkṣamāṇaḥ pṛtanāṃ jayāmi yudhi vāsava //
MBh, 12, 137, 73.1 netrābhyāṃ sarujābhyāṃ yaḥ prativātam udīkṣate /
MBh, 12, 319, 23.2 udaikṣata diśaḥ sarvā vacane gatamānasaḥ //
MBh, 13, 1, 3.1 śarācitaśarīraṃ hi tīvravraṇam udīkṣya ca /
MBh, 13, 44, 15.1 trīṇi varṣāṇyudīkṣeta kanyā ṛtumatī satī /
MBh, 13, 76, 20.2 śirasyavāpa tat kruddhaḥ sa tadodaikṣata prabhuḥ /
MBh, 13, 107, 22.1 purīṣamūtre nodīkṣennādhitiṣṭhet kadācana /
MBh, 13, 107, 31.1 trīṇi tejāṃsi nocchiṣṭa udīkṣeta kadācana /
MBh, 15, 5, 15.3 gāndhārī hataputreyaṃ dhairyeṇodīkṣate ca mām //
MBh, 18, 1, 10.1 svasti devā na me kāmaḥ suyodhanam udīkṣitum /
Manusmṛti
ManuS, 4, 77.2 na viṇmūtram udīkṣeta na bāhubhyāṃ nadīṃ taret //
ManuS, 9, 89.1 trīṇi varṣāṇy udīkṣeta kumāry ṛtumatī satī /
Rāmāyaṇa
Rām, Bā, 63, 8.2 samprahṛṣṭena manasā tata enām udaikṣata //
Rām, Bā, 75, 11.2 nirvīryo jāmadagnyo 'sau ramo rāmam udaikṣata //
Rām, Ay, 12, 1.2 viveṣṭamānam udīkṣya saikṣvākam idam abravīt //
Rām, Ay, 39, 13.1 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam /
Rām, Ay, 52, 25.2 mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā //
Rām, Su, 42, 5.1 rathena kharayuktena tam āgatam udīkṣya saḥ /
Rām, Yu, 35, 16.2 nimeṣāntaramātreṇa na śekatur udīkṣitum //
Rām, Yu, 45, 1.2 kiṃcid dīnamukhaścāpi sacivāṃstān udaikṣata //
Rām, Yu, 47, 81.2 dhvajaśīrṣasthitaṃ nīlam udaikṣata niśācaraḥ //
Rām, Yu, 58, 51.2 kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata //
Rām, Yu, 60, 3.1 tatastu rājānam udīkṣya dīnaṃ śokārṇave saṃparipupluvānam /
Rām, Yu, 60, 36.1 udīkṣamāṇā gaganaṃ kecin netreṣu tāḍitāḥ /
Rām, Yu, 102, 35.2 udaikṣata mukhaṃ bhartuḥ saumyaṃ saumyatarānanā //
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Utt, 68, 15.1 tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai /
Saundarānanda
SaundĀ, 3, 25.1 tamudīkṣya hemamaṇijālavalayinamivotthitaṃ dhvajam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 74.1 tatrodīkṣeta sā sūtiṃ sūtikāparivāritā /
Bodhicaryāvatāra
BoCA, 9, 117.1 lokaḥ pratyakṣatastāvatsarvaṃ hetumudīkṣate /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 68.2 tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate //
BKŚS, 20, 365.2 ayam āyāti te bhrātā sumuhūrtam udīkṣyatām //
BKŚS, 21, 73.2 saṃpratiṣṭhāsamāno 'pi ciraṃ bhikṣur udaikṣata //
BKŚS, 22, 292.1 sasāntvaṃ cābravīd aṅga kṣaṇam etad udīkṣyatām /
BKŚS, 22, 293.1 sa tais tāraṃ vihasyoktas tvaṃ yan mitram udīkṣase /
BKŚS, 23, 116.2 svavidyālāpaparyāyakhinnaś ciram udīkṣate //
BKŚS, 24, 27.2 udīkṣantām iti tataḥ samprāpto gaṅgarakṣitaḥ //
Divyāvadāna
Divyāv, 11, 6.1 sa kathayati evaṃ kariṣyāmi kiṃtu muhūrtamudīkṣadhvamiti //
Divyāv, 18, 568.1 sā vaṇikpatnī tathāvidhaṃ lekhārthaṃ śrutvā vaimanasyajātā cintayituṃ pravṛttā mahāntaṃ kālaṃ mama tasyāgamanamudīkṣamāṇāyāḥ //
Kirātārjunīya
Kir, 18, 15.2 svavapur atimanoharaṃ haraṃ dadhatam udīkṣya nanāma pāṇḍavaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 7.2 sahasraraśminā śaśvat sapramāṇam udīkṣitāḥ //
KumSaṃ, 6, 85.1 śailaḥ sampūrṇakāmo 'pi menāmukham udaikṣata /
KumSaṃ, 7, 67.2 vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ //
Liṅgapurāṇa
LiPur, 1, 37, 34.1 udaikṣata mahābāhuḥ smitamīṣaccakāra saḥ /
LiPur, 1, 70, 118.1 sattvodrekātprabuddhastu śūnyaṃ lokamudaikṣata /
Matsyapurāṇa
MPur, 154, 136.1 udaikṣannāradaṃ devī munimadbhutarūpiṇam /
Nāradasmṛti
NāSmṛ, 2, 12, 98.1 aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim /
Viṣṇupurāṇa
ViPur, 4, 13, 46.1 te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ //
ViPur, 5, 3, 8.1 phullendīvarapatrābhaṃ caturbāhumudīkṣya tam /
ViPur, 5, 20, 23.2 āsannamaraṇaḥ kaṃsaḥ sūryodayamudaikṣata //
Śatakatraya
ŚTr, 2, 68.2 ity udīkṣya navameghamālikāṃ na prayāti pathikaḥ svamandiram //
Bhāratamañjarī
BhāMañj, 5, 268.2 yasya duḥkhena loko 'yaṃ niḥśvasyordhvamudīkṣate //
BhāMañj, 13, 1622.2 sa jāyāṃ vīkṣya madhyāhne kruddhaḥ sūryamudaikṣata //
Narmamālā
KṣNarm, 3, 49.2 kṛtayāgasamārambhaḥ sa bhavantamudīkṣate //
Skandapurāṇa
SkPur, 12, 62.2 svayaṃvaram udīkṣantī tasthau prītimudāyutā //