Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 1, 20, 2.1 yo adya senyo vadho 'ghāyūnām udīrate /
AVŚ, 6, 99, 2.1 yo adya senyo vadho jighāṃsan na udīrate /
AVŚ, 12, 1, 28.1 udīrāṇā utāsīnās tiṣṭhantaḥ prakrāmantaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 23.1 udīrṣvāto viśvāvaso namaseḍāmahe tvā /
Gopathabrāhmaṇa
GB, 1, 2, 9, 43.0 tad yathemāṃ pṛthivīm udīrṇāṃ jyotiṣā dhūmāyamānāṃ varṣaṃ śamayati //
Kauśikasūtra
KauśS, 3, 7, 33.0 udīrāṇā iti trīṇi padāni prāṅ vodaṅ vā bāhyenopaniṣkramya yāvat te iti vīkṣate //
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 3.0 yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'padhamatu //
PB, 12, 5, 1.0 tisro vāca udīrata iti tṛtīyasyāhno rūpaṃ tena tṛtīyam ahar ārabhante //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 4, 4.1 payovrata etena kalpena tisro vāca udīrata iti vargeṇa vājapeyam //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
Vaitānasūtra
VaitS, 5, 3, 14.1 udīratām iti dve barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttā iti pañca japati //
VaitS, 7, 2, 23.1 udīratām iti tisṛbhir yūpe badhyamānam anumantrayate /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 6.1 udīratām avara ut parāsa ityaṣṭābhir hutvā yāvatībhir vā kāmayīta //
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
Śatapathabrāhmaṇa
ŚBM, 13, 5, 4, 16.0 trayastriṃśastomena śoṇaḥ sātrāsāha īje pāñcālo rājā tad etad gāthayābhigītaṃ sātrāsāhe yajamāne 'śvamedhena taurvaśāḥ udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
ŚBM, 13, 5, 4, 17.0 atha dvitīyayā ṣaṭ ṣaṭ ṣaḍvā sahasrāṇi yajñe kokapitus tava udīrate trayastriṃśāḥ ṣaṭ sahasrāṇi varmiṇāmiti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 4, 18, 11.0 udīrdhvaṃ jīva ity utthānam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 12, 15.0 tasmād eva punarudīrate //
ŚāṅkhĀ, 4, 13, 18.0 tasmād eva punar udīrate //
Ṛgveda
ṚV, 1, 81, 3.1 yad udīrata ājayo dhṛṣṇave dhīyate dhanā /
ṚV, 2, 17, 1.1 tad asmai navyam aṅgirasvad arcata śuṣmā yad asya pratnathodīrate /
ṚV, 4, 2, 7.1 yas te bharād anniyate cid annaṃ niśiṣan mandram atithim udīrat /
ṚV, 4, 39, 5.1 indram ived ubhaye vi hvayanta udīrāṇā yajñam upaprayantaḥ /
ṚV, 7, 44, 2.1 dadhikrām u namasā bodhayanta udīrāṇā yajñam upaprayantaḥ /
Buddhacarita
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
BCar, 13, 34.1 mārastato bhūtacamūm udīrṇām ājñāpayāmāsa bhayāya tasya /
Carakasaṃhitā
Ca, Sū., 13, 62.2 śakṛnmūtrānilodgārānudīrṇāṃśca na dhārayet //
Ca, Sū., 13, 69.1 udīrṇapittālpakaphā grahaṇī mandamārutā /
Ca, Sū., 13, 70.1 udīrṇapittā grahaṇī yasya cāgnibalaṃ mahat /
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 18, 6.1 nijāḥ punaḥ snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogānmithyāsaṃsarjanād vā chardyalasakavisūcikāśvāsakāsātisāraśoṣapāṇḍurogodarajvarapradarabhagandarārśovikārātikarśanairvā kuṣṭhakaṇḍūpiḍakādibhirvā chardikṣavathūdgāraśukravātamūtrapurīṣavegadhāraṇairvā karmarogopavāsādhvakarśitasya vā sahasātigurvamlalavaṇapiṣṭānnaphalaśākarāgadadhiharitakamadyamandakavirūḍhanavaśūkaśamīdhānyānūpaudakapiśitopayogān mṛtpaṅkaloṣṭabhakṣaṇāllavaṇātibhakṣaṇād garbhasampīḍanād āmagarbhaprapatanāt prajātānāṃ ca mithyopacārād udīrṇadoṣatvācca śophāḥ prādurbhavanti ityuktaḥ sāmānyo hetuḥ //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 3, 17.3 mārute hyavajite 'nyamudīrṇaṃ doṣamalpamapi karma nihanyāt //
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Śār., 1, 103.1 udīraṇaṃ gatimatāmudīrṇānāṃ ca nigrahaḥ /
Ca, Śār., 6, 8.0 deśakālātmaguṇaviparītānāṃ hi karmaṇām āhāravikārāṇāṃ ca kriyopayogaḥ samyak sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanaṃ svasthavṛttametāvaddhātūnāṃ sāmyānugrahārthamupadiśyate //
Ca, Cik., 3, 277.2 udīrṇadoṣas tvalpāgnir aśnan guru viśeṣataḥ //
Ca, Cik., 4, 78.2 balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam //
Ca, Cik., 5, 4.2 vegair udīrṇair vihatairadho vā bāhyābhighātairatipīḍanairvā //
Ca, Cik., 2, 1, 33.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 1, 41.1 anenāśva ivodīrṇo balī liṅgaṃ samarpayet /
Ca, Cik., 2, 4, 37.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
Mahābhārata
MBh, 1, 83, 7.2 patasyudīrṇāmbudharāndhakārāt khāt khecarāṇāṃ pravaro yathārkaḥ //
MBh, 1, 122, 3.1 na hi rājñām udīrṇānām evaṃ bhūtair naraiḥ kvacit /
MBh, 1, 122, 36.1 na hi rājñām udīrṇānām evaṃbhūtair naraiḥ kvacit /
MBh, 1, 212, 1.415 udīrṇarathanāgāśvam anīkam abhivīkṣya tat /
MBh, 3, 27, 10.2 udīrṇau dahataḥ śatrūn vanānīvāgnimārutau //
MBh, 3, 84, 12.2 udīrṇo 'rjunamegho 'yaṃ śamayiṣyati saṃyuge //
MBh, 3, 155, 35.2 gajasiṃhasamākīrṇam udīrṇaśarabhāyutam //
MBh, 5, 67, 18.1 indriyāṇām udīrṇānāṃ kāmatyāgo 'pramādataḥ /
MBh, 6, 22, 21.2 saṃsarpatām udīrṇānāṃ vimardaḥ sumahān abhūt //
MBh, 6, 59, 7.1 udīrṇāṃ pṛthivīṃ sarvāṃ sāśvāṃ sarathakuñjarām /
MBh, 6, 70, 5.1 tam udīryantam ālokya rājā duryodhanastataḥ /
MBh, 7, 1, 11.1 tad udīrṇaṃ mahat sainyaṃ trailokyasyāpi saṃjaya /
MBh, 7, 20, 16.1 sa satyajitam ālakṣya tathodīrṇaṃ mahāhave /
MBh, 7, 70, 7.1 mahāmeghāvivodīrṇau miśravātau himātyaye /
MBh, 7, 91, 53.1 tam udīrṇaṃ tathā dṛṣṭvā śaineyaṃ kurupuṃgavāḥ /
MBh, 7, 120, 89.1 sa tān udīrṇān sarathāśvavāraṇān padātisaṃghāṃśca mahādhanurdharaḥ /
MBh, 7, 124, 20.2 udīrṇaṃ cāpi sumahad dhārtarāṣṭrabalaṃ raṇe //
MBh, 7, 128, 1.2 tad udīrṇagajāśvaughaṃ balaṃ tava janādhipa /
MBh, 7, 163, 24.1 vicitrān pṛtanāmadhye rathamārgān udīryataḥ /
MBh, 7, 167, 20.2 muhur muhur udīryantaḥ kampayanti hi māmakān //
MBh, 8, 15, 6.1 tad udīrṇarathāśvaṃ ca pattipravarakuñjaram /
MBh, 8, 31, 45.1 udīryato hayān paśya mahākāyān mahājavān /
MBh, 8, 51, 17.1 udīrṇāś ca mahāsenā brahmakṣatrasya bhārata /
MBh, 8, 59, 7.1 tad āyastam amuktāstram udīrṇavaravāraṇam /
MBh, 9, 7, 4.2 bodhanārthaṃ hi yodhānāṃ sainyānāṃ cāpyudīryatām //
MBh, 9, 29, 15.3 udīrṇaṃ ca balaṃ teṣāṃ tena yuddhaṃ na rocaye //
MBh, 11, 9, 12.1 tānyudīrṇāni nārīṇāṃ tadā vṛndānyanekaśaḥ /
MBh, 12, 103, 5.1 udīrṇamanaso yodhā vāhanāni ca bhārata /
MBh, 12, 207, 11.2 sampravṛttam udīrṇaṃ ca nigṛhṇīyād dvijo manaḥ //
MBh, 12, 288, 14.2 etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca //
MBh, 13, 61, 28.2 udīrṇaṃ vāpi śaraṇaṃ tathā bhavati kāmadaḥ //
Rāmāyaṇa
Rām, Ay, 6, 27.2 parvasūdīrṇavegasya sāgarasyeva nisvanaḥ //
Rām, Ay, 9, 47.1 udīrṇasaṃrambhatamovṛtānanā tathāvamuktottamamālyabhūṣaṇā /
Rām, Ār, 21, 10.2 sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya //
Rām, Ki, 27, 28.1 taḍitpatākābhir alaṃkṛtānām udīrṇagambhīramahāravāṇām /
Rām, Su, 59, 16.1 mahītalāt kecid udīrṇavegā mahādrumāgrāṇyabhisaṃpatante /
Saundarānanda
SaundĀ, 10, 47.1 matvā tato nandamudīrṇarāgaṃ bhāryānurodhād apavṛttarāgam /
SaundĀ, 16, 61.1 vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam /
SaundĀ, 18, 29.1 nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 5.1 tairudīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ /
AHS, Nidānasthāna, 11, 35.2 anudīrṇām udīrṇān vā vātādīn na vimuñcati //
AHS, Utt., 31, 32.1 asamyagvamanodīrṇapittaśleṣmānnanigrahaiḥ /
AHS, Utt., 40, 36.2 ātmavegena codīrṇaḥ strīguṇaiśca praharṣitaḥ //
Daśakumāracarita
DKCar, 2, 2, 40.1 śrutvaitad ṛṣir udīrṇarāgavṛttir abhyadhāt ayi vilāsini sādhu paśyasi na dharmastattvadarśināṃ viṣayopabhogenoparudhyata iti //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 6, 30.1 tāvatodairata raṇitāni maṇinūpurāṇām //
Kumārasaṃbhava
KumSaṃ, 2, 32.1 bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 165.2 kadā vā dṛśyate tṛptir udīrṇasya havirbhujaḥ //
Liṅgapurāṇa
LiPur, 1, 50, 2.1 aṣṭau purāṇyudīrṇāni dānavānāṃ dvijottamāḥ /
Matsyapurāṇa
MPur, 29, 7.2 yatastvamātmanodīrṇāṃ duhitāraṃ kimupekṣase //
MPur, 37, 7.3 patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ //
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
MPur, 163, 10.2 grastānyudīrṇāni tadā pāvakārciḥsamāni vai //
Suśrutasaṃhitā
Su, Sū., 35, 23.1 yā hyudīrṇaṃ śamayati nānyaṃ vyādhiṃ karoti ca /
Su, Utt., 13, 12.1 netrapākamudīrṇaṃ vā kurvītāpratikāriṇaḥ /
Su, Utt., 25, 16.2 śaṅkhāśrito vāyurudīrṇavegaḥ kṛtānuyātraḥ kaphapittaraktaiḥ //
Su, Utt., 39, 74.2 doṣavegodaye tadvad udīryeta jvaro 'sya vai //
Su, Utt., 40, 140.2 na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā //
Su, Utt., 45, 34.1 pītvā sitākṣaudrayutāni jahyāt pittāsṛjo vegamudīrṇamāśu /
Su, Utt., 52, 15.2 lehaḥ samaiḥ kṣaudrasitāghṛtāktaḥ kāsaṃ nihanyādacirādudīrṇam //
Su, Utt., 52, 32.1 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān /
Viṣṇupurāṇa
ViPur, 1, 13, 32.1 teṣām udīrṇavegānāṃ caurāṇāṃ munisattamāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 34.2 ākarṇayan pattrarathendrapakṣair uccāritaṃ stomam udīrṇasāma //
Bhāratamañjarī
BhāMañj, 6, 260.1 tato bhīṣmarathodīrṇaiḥ śaraiḥ sūryakaraprabhaiḥ /
BhāMañj, 6, 287.1 tasmin udīrṇe sahasā mahāstre dīptatejasi /
BhāMañj, 13, 186.2 vihitāvihitodīrṇaḥ sūkṣmo 'yaṃ dharmasaṃkaraḥ //
BhāMañj, 13, 1483.2 asatyena tavodīrṇaṃ tasmānnaśyatu pātakam //
Garuḍapurāṇa
GarPur, 1, 152, 5.2 tairudīrṇo 'nilaḥ pittaṃ vyarthaṃ codīrya sarvataḥ //
Kokilasaṃdeśa
KokSam, 2, 5.1 vīcīkṣiptā iva suradhunībālaśaivālamālā yatrodīrṇā maratakarucaścandraśālātalebhyaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.2 nāvaṃ viśīrṇāmiva toyamadhyād udīrṇasattvo 'nupamaprabhāvaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 1.3 udīrṇo yatra vārāho hyabhavaddharaṇīdharaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 3.2 kathamudīrṇarūpo 'bhūdvārāho dharaṇīdharaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 12.2 uddhṛtya bhagavān viṣṇur udīrṇaḥ samajāyata //
SkPur (Rkh), Revākhaṇḍa, 189, 16.1 uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 189, 16.2 tataḥ pañcama udīrṇo varāha iti saṃjñitaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 24.2 udīrṇe ca bhuvaṃ dadyāt pūrvakaṃ vidhim ācaret //
SkPur (Rkh), Revākhaṇḍa, 189, 34.2 ādiṃ jayaṃ tathā śvetaṃ liṅgamudīrṇameva ca //
SkPur (Rkh), Revākhaṇḍa, 189, 37.1 dṛṣṭvā pañcavarāhānvai kroḍamudīrṇarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 192, 41.1 atha nārāyaṇo dhairyaṃ saṃdhāyodīrṇamānasaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 8, 13.0 eṣo uṣā dūrād ihaivodīrāthām ā me havam ity anupūrvaṃ navarcāni //
ŚāṅkhŚS, 16, 12, 17.0 alaṃkṛtaṃ puruṣam āstavam avaghrāpya udīratām avara ity ekādaśabhir apraṇavābhiḥ //
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //
ŚāṅkhŚS, 16, 13, 13.0 udīrṣva nāry udīrṣvātaḥ pativaty udīrṣvāto viśvāvaso 'śmanvatīty utthāpinyaḥ //