Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
SkPur (Rkh), Revākhaṇḍa, 26, 74.1 śrutvā prabhorvacastasya prāveśayadudīritam /
SkPur (Rkh), Revākhaṇḍa, 28, 107.2 hāhākāro mahāṃstatra ṛṣisaṅghairudīritaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 8.2 vyasane patate ghore satyametadudīritam //
SkPur (Rkh), Revākhaṇḍa, 92, 24.2 pradadyādyamarājo me prīyatāmityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 73.2 āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 125, 36.2 pūjayitvā jagannāthaṃ tato mantramudīrayet //
SkPur (Rkh), Revākhaṇḍa, 142, 13.2 pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam //
SkPur (Rkh), Revākhaṇḍa, 181, 43.2 jānubhyām avaniṃ gatvā idaṃ stotram udairayat //
SkPur (Rkh), Revākhaṇḍa, 198, 105.1 tāvattiṣṭhennaro nārī paścādidamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 209, 123.1 tata evaṃ vigāhyāpo mantrametamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //