Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 11, 10, 59.0 agnir vā ito vṛṣṭim udīrayati //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 7, 6.1 udīrayatā marutaḥ samudrato divo vṛṣṭiṃ varṣayatā purīṣiṇaḥ /
Taittirīyāraṇyaka
TĀ, 5, 10, 6.8 asau khalu vā āditya ito vṛṣṭim udīrayati /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 21.4 iti udīrayatā marutaḥ /
Ṛgveda
ṚV, 1, 113, 8.2 vyucchantī jīvam udīrayanty uṣā mṛtaṃ kaṃ cana bodhayantī //
ṚV, 1, 168, 8.1 prati ṣṭobhanti sindhavaḥ pavibhyo yad abhriyāṃ vācam udīrayanti /
ṚV, 8, 101, 16.1 vacovidaṃ vācam udīrayantīṃ viśvābhir dhībhir upatiṣṭhamānām /
Avadānaśataka
AvŚat, 1, 4.12 devatābhir apy ākāśasthābhiḥ śabdam udīritam pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti /
Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
ASāh, 1, 3.3 tatkasya hetoḥ yo hi tathāgatena dharmo deśitaḥ tatra dharmadeśanāyāṃ śikṣamāṇāste tāṃ dharmatāṃ sākṣātkurvanti dhārayanti tāṃ dharmatāṃ sākṣātkṛtya dhārayitvā yadyadeva bhāṣante yadyadeva deśayanti yadyadeva upadiśanti yadyadevodīrayanti yadyadeva prakāśayanti yadyadeva saṃprakāśayanti sarvaṃ taddharmatayā aviruddham /
ASāh, 6, 14.5 evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma /
Carakasaṃhitā
Ca, Sū., 1, 37.2 nabhasi snigdhagambhīro harṣādbhūtair udīritaḥ //
Ca, Sū., 13, 71.2 snehāgniruttamāṃ tṛṣṇāṃ sopasargāmudīrayet //
Ca, Sū., 15, 12.1 athainamanuśiṣyāt vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrṇānudīrayan kiṃcid avanamya grīvāmūrdhvaśarīram upavegam apravṛttān pravartayan suparilikhitanakhābhyām aṅgulibhyām utpalakumudasaugandhikanālair vā kaṇṭham abhispṛśan sukhaṃ pravartayasveti sa tathāvidhaṃ kuryāt tato 'sya vegān pratigrahagatānavekṣetāvahitaḥ vegaviśeṣadarśanāddhi kuśalo yogāyogātiyogaviśeṣān upalabheta vegaviśeṣānupalabheta vegaviśeṣadarśī punaḥ kṛtyaṃ yathārhamavabudhyeta lakṣaṇena tasmādvegānavekṣetāvahitaḥ //
Ca, Sū., 26, 84.1 neti bhagavānātreyaḥ sarvāneva matsyānna payasā sahābhyavahared viśeṣatastu cilicimaṃ sa hi mahābhiṣyanditvāt sthūlalakṣaṇatarān etān vyādhīn upajanayatyāmaviṣam udīrayati ca /
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 8, 17.1 tadyathā jvarasaṃtāpād raktapittam udīryate /
Ca, Nid., 8, 23.1 prayogaḥ śamayedvyādhiṃ yo 'yamanyamudīrayet /
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Śār., 4, 7.2 tayā saha tathābhūtayā yadā pumānavyāpannabījo miśrībhāvaṃ gacchati tadā tasya harṣodīritaḥ paraḥ śarīradhātvātmā śukrabhūto 'ṅgādaṅgāt sambhavati /
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Indr., 12, 59.2 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate //
Lalitavistara
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 7, 71.2 sarvaśākyagaṇāśca saṃnipātyānandaśabdamudīrayanti sma dānāni ca dadanti sma puṇyāni ca kurvanti sma /
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
Mahābhārata
MBh, 1, 1, 1.42 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MBh, 1, 114, 9.7 tair eva niyamaiḥ sthitvā mantragrāmam udairayat /
MBh, 1, 119, 43.106 bhīma bhīmeti te vācaṃ nityam uccair udīrayan /
MBh, 1, 199, 16.2 udīritā aśṛṇvaṃste pāṇḍavā hṛdayaṃgamāḥ //
MBh, 2, 0, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 3, 23, 6.1 hatās te dānavāḥ sarve yaiḥ sa śabda udīritaḥ /
MBh, 3, 25, 18.1 mahādrumāṇāṃ śikhareṣu tasthur manoramāṃ vācam udīrayantaḥ /
MBh, 3, 169, 12.2 arjunārjuna mā bhais tvaṃ vajram astram udīraya //
MBh, 3, 169, 13.1 tato 'haṃ tasya tad vākyaṃ śrutvā vajram udīrayam /
MBh, 3, 195, 14.2 devadundubhayaścaiva neduḥ svayam udīritāḥ //
MBh, 4, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 4, 41, 19.2 yathā rathasya nirghoṣo yathā śaṅkha udīryate /
MBh, 4, 53, 42.2 udīrayantau samare divyānyastrāṇi bhāgaśaḥ //
MBh, 4, 53, 61.2 śīghrācchīghrataraṃ pārthaḥ śarān anyān udīrayat //
MBh, 5, 94, 11.2 udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ //
MBh, 6, 77, 40.1 tataḥ kruddho 'rjuno rājann aindram astram udīrayat /
MBh, 6, 112, 66.2 tathā jajvāla bhīṣmo 'pi divyānyastrāṇyudīrayan //
MBh, 6, 112, 136.1 tato bhīṣmo mahārāja divyam astram udīrayan /
MBh, 7, 28, 16.1 viddhastathāpyavyathito vaiṣṇavāstram udīrayan /
MBh, 7, 41, 7.1 ugradhanvā maheṣvāso divyam astram udīrayan /
MBh, 7, 73, 45.2 vadhāya yuyudhānasya divyam astram udairayat //
MBh, 7, 87, 37.1 anīkam asatām etad dhūmavarṇam udīryate /
MBh, 7, 131, 70.1 tataḥ smayann iva drauṇir vajram astram udīrayat /
MBh, 7, 132, 33.2 yudhiṣṭhiravadhaprepsur brāhmam astram udairayat //
MBh, 7, 133, 1.2 udīryamāṇaṃ tad dṛṣṭvā pāṇḍavānāṃ mahad balam /
MBh, 7, 150, 69.1 smayann iva tataḥ karṇo divyam astram udīrayat /
MBh, 7, 164, 62.2 udīryamāṇe droṇāstre pāṇḍavān bhayam āviśat //
MBh, 7, 164, 129.2 amiśrayad ameyātmā brāhmam astram udīrayan //
MBh, 7, 165, 22.2 udīrayetāṃ brāhmāṇi divyānyastrāṇyanekaśaḥ //
MBh, 7, 171, 8.2 udīryamāṇaṃ drauṇiṃ ca niṣpratidvaṃdvam āhave //
MBh, 7, 172, 32.1 arjunastu mahārāja brāhmam astram udairayat /
MBh, 8, 32, 31.1 atha karṇo bhṛśaṃ kruddhaḥ śīghram astram udīrayan /
MBh, 8, 33, 25.2 udairayad brāhmam astraṃ śaraiḥ sampūrayan diśaḥ //
MBh, 8, 51, 101.2 yad upāttaṃ purā ghoraṃ tasya rūpam udīryate //
MBh, 8, 57, 17.2 tvadartham iti manye 'haṃ yathāsyodīryate vapuḥ //
MBh, 9, 1, 2.1 udīryamāṇaṃ ca balaṃ dṛṣṭvā rājā suyodhanaḥ /
MBh, 10, 8, 90.1 taistatra paridhāvadbhiścaraṇodīritaṃ rajaḥ /
MBh, 10, 13, 17.3 sa tām āpadam āsādya divyam astram udīrayat //
MBh, 11, 13, 6.2 śāpakālam avākṣipya śamakālam udīrayan //
MBh, 12, 157, 7.1 lobhāt krodhaḥ prabhavati paradoṣair udīryate /
MBh, 12, 306, 34.2 udīritā mayā tubhyaṃ pañcaviṃśe 'dhi dhiṣṭhitā //
MBh, 12, 315, 55.2 sahasodīryate tāta jagat pravyathate tadā //
MBh, 12, 323, 39.1 ekastu śabdo 'virataḥ śruto 'smābhir udīritaḥ /
MBh, 12, 323, 42.2 nūnaṃ tatrāgato devo yathā tair vāg udīritā /
MBh, 12, 326, 122.2 nityaṃ japyaparā bhūtvā sarasvatīm udīrayan //
MBh, 12, 326, 123.2 sa jagau paramaṃ japyaṃ nārāyaṇam udīrayan //
MBh, 12, 344, 4.2 prahlādayati māṃ vākyaṃ bhavatā yad udīritam //
MBh, 13, 14, 147.1 brahmā bhavaṃ tadā stunvan rathantaram udīrayan /
MBh, 13, 128, 46.1 yastu kṣatragato devi tvayā dharma udīritaḥ /
MBh, 14, 72, 16.2 śuśrāva madhurā vācaḥ punaḥ punar udīritāḥ //
MBh, 15, 42, 15.1 parāparajñastu naro nābhimānād udīritaḥ /
Manusmṛti
ManuS, 2, 161.2 yayāsyodvijate vācā nālokyāṃ tām udīrayet //
Rāmāyaṇa
Rām, Bā, 54, 22.1 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ /
Rām, Ay, 43, 15.2 taṃ tam artham abhipretya yayau vākyam udīrayan //
Rām, Ay, 61, 3.1 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan /
Rām, Ay, 83, 6.1 guhasya tat tu vacanaṃ śrutvā snehād udīritam /
Rām, Ay, 85, 54.2 apsarogaṇasaṃyuktāḥ sainyā vācam udairayan //
Rām, Ay, 85, 56.2 anāthās taṃ vidhiṃ labdhvā vācam etām udairayan //
Rām, Ay, 87, 15.1 khurair udīrito reṇur divaṃ pracchādya tiṣṭhati /
Rām, Ār, 44, 13.1 sa manmathaśarāviṣṭo brahmaghoṣam udīrayan /
Rām, Ki, 29, 39.1 śubhaṃ vā yadi vā pāpaṃ yo hi vākyam udīritam /
Rām, Su, 1, 85.2 kartavyam akṛtaṃ kāryaṃ satāṃ manyum udīrayet //
Rām, Su, 45, 2.2 samutpapātātha sadasyudīrito dvijātimukhyair haviṣeva pāvakaḥ //
Rām, Su, 56, 22.2 vivarṇavadano bhūtvā vākyaṃ cedam udīrayam //
Rām, Yu, 21, 4.1 iti tenānuśiṣṭastu vācaṃ mandam udīrayat /
Rām, Yu, 26, 18.2 abhibhūya ca rakṣāṃsi brahmaghoṣān udairayan /
Rām, Yu, 87, 33.1 atha mantrān api japan raudram astram udīrayan /
Rām, Yu, 88, 6.2 rāvaṇaḥ krodhatāmrākṣaḥ sauram astram udīrayat //
Rām, Yu, 89, 2.2 sarpavad veṣṭate vīro mama śokam udīrayan //
Rām, Utt, 93, 12.1 codito rājasiṃhena munir vākyam udīrayat /
Amaruśataka
AmaruŚ, 1, 22.2 ityukte kva tad ityudīrya sahasā tatsampramārṣṭuṃ mayā sāśliṣṭā rabhasena tatsukhavaśāttanvyāpi tad vismṛtam //
AmaruŚ, 1, 71.2 iti sarabhasaṃ mānāṭopād udīrya vacastayā ramaṇapadavī sāraṅgākṣyā saśaṅkitamīkṣitā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 71.2 udīrayettarāṃ rogān saṃśodhanam ayogataḥ //
AHS, Sū., 13, 16.1 prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet /
AHS, Sū., 14, 6.1 na śodhayati yad doṣān samān nodīrayaty api /
AHS, Sū., 28, 6.2 dhamanīsthe 'nilo raktaṃ phenayuktam udīrayet //
AHS, Śār., 5, 68.1 preṣyāḥ pratīpatāṃ yānti pretākṛtirudīryate /
AHS, Nidānasthāna, 4, 6.1 pratilomaṃ sirā gacchann udīrya pavanaḥ kapham /
AHS, Nidānasthāna, 5, 5.1 tairudīrṇo 'nilaḥ pittaṃ kaphaṃ codīrya sarvataḥ /
AHS, Cikitsitasthāna, 1, 12.1 udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet /
AHS, Cikitsitasthāna, 4, 9.1 udīryate bhṛśataraṃ mārgarodhād vahajjalam /
AHS, Utt., 31, 30.2 vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati //
Bodhicaryāvatāra
BoCA, 5, 75.1 subhāṣiteṣu sarveṣu sādhukāramudīrayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
Daśakumāracarita
DKCar, 2, 2, 46.1 phalaṃ punaḥ paramāhlādanam parasparavimardajanma smaryamāṇamadhuram udīritābhimānamanuttamam sukham aparokṣaṃ svasaṃvedyameva //
DKCar, 2, 3, 56.1 mayā ca smerayodīritam devi sadṛśamājñāpayasi //
DKCar, 2, 3, 162.1 acintyo hi maṇimantrauṣadhīnāṃ prabhāvaḥ iti prasṛteṣu lokapravādeṣu prāpte parvadivase pragāḍhāyāṃ prauḍhatamasi pradoṣavelāyām antaḥpurodyānādudairayaddhūrjaṭikaṇṭhadhūmro dhūmodgamaḥ //
DKCar, 2, 4, 85.0 anavasitavacana eva mayi mahānāśīviṣaḥ prākārarandhreṇodairayacchiraḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Harṣacarita
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Kirātārjunīya
Kir, 1, 32.2 kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ //
Kir, 3, 55.1 udīritāṃ tām iti yājñasenyā navīkṛtodgrāhitaviprakārām /
Kir, 12, 14.1 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ /
Kir, 13, 28.2 laghu sādhayituṃ śaraḥ prasehe vidhinevārtham udīritaṃ prayatnaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 6.1 tisṛbhis tvam avasthābhir mahimānam udīrayan /
KumSaṃ, 4, 41.1 abhilāṣam udīritendriyaḥ svasutāyām akarot prajāpatiḥ /
KumSaṃ, 5, 77.2 sa bhīmarūpaḥ śiva ity udīryate na santi yāthārthyavidaḥ pinākinaḥ //
KumSaṃ, 7, 5.1 aṅkād yayāv aṅkam udīritāśīḥ sā maṇḍanān maṇḍanam anvabhuṅkta /
KumSaṃ, 7, 40.1 tato gaṇaiḥ śūlabhṛtaḥ purogair udīrito maṅgalatūryaghoṣaḥ /
KumSaṃ, 8, 38.2 āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ //
Kāvyālaṃkāra
KāvyAl, 6, 28.1 kramāgataṃ śrutisukhaṃ śabdamarthyamudīrayet /
Kūrmapurāṇa
KūPur, 1, 34, 1.2 māhātmyamavimuktasya yathāvat tadudīritam /
Liṅgapurāṇa
LiPur, 1, 21, 2.1 nāmabhiśchāndasaiścaiva idaṃ stotramudīrayat /
LiPur, 2, 5, 123.3 pāṇibhyāṃ prāha bhagavān bhavadbhyāṃ kimudīritam //
LiPur, 2, 5, 159.1 idaṃ pavitraṃ paramaṃ puṇyaṃ vedairudīritam /
Matsyapurāṇa
MPur, 1, 2.2 viṣṇormatsyāvatāre sakalavasumatīmaṇḍalaṃ vyaśnuvānās tasyāsyodīritānāṃ dhvanir apaharatād aśriyaṃ vaḥ śrutīnām /
MPur, 1, 2.4 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MPur, 7, 19.2 bhuktyā tu dakṣiṇāṃ dadyādimaṃ mantramudīrayet //
MPur, 7, 24.2 śayyāgandhādikaṃ dadyāt prīyatām ityudīrayet //
MPur, 17, 1.2 ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam /
MPur, 17, 54.2 dātāro no 'bhivardhantāmiti caivamudīrayet //
MPur, 62, 31.1 nabhasyādiṣu māseṣu prīyatāmityudīrayet /
MPur, 64, 19.2 dānakāle ca sarvatra mantrametamudīrayet //
MPur, 68, 24.2 gṛhītvā brāhmaṇastatra saurānmantrānudīrayet //
MPur, 72, 35.3 samarpayedvipravarāya bhaktyā kṛtāñjaliḥ pūrvamudīrya mantram //
MPur, 76, 7.1 upoṣya dattvā kramaśaḥ sūryamantramudīrayet /
MPur, 85, 4.2 dhānyaparvatavat kuryādimaṃ mantramudīrayet //
MPur, 88, 3.2 prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet //
MPur, 90, 6.2 pūrvavadguruṛtvigbhya imānmantrānudīrayet //
MPur, 92, 9.3 ṛtvigbhyaś caturaḥ śailānimānmantrānudīrayan //
MPur, 95, 19.1 mārgaśīrṣādimāseṣu kramādetadudīrayet /
MPur, 97, 10.2 tasminpadme tato dadyādimaṃ mantramudīrayet //
MPur, 101, 85.2 śrotuṃ tavecchā tadudīrayāmi priyeṣu kiṃ vākathanīyam asti //
MPur, 102, 24.2 saṃtarpya vidhinā bhaktyā imaṃ mantramudīrayet //
MPur, 138, 6.1 bhūyodīritavīryāste parasparakṛtāgasaḥ /
MPur, 174, 29.2 saptasvaragato yaśca nityaṃ gīrbhirudīryate //
Narasiṃhapurāṇa
NarasiṃPur, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.9 śiṣyeṇodīritaṃ pūrvaṃ praśnam apekṣyoktavān atheti /
Saṃvitsiddhi
SaṃSi, 1, 194.2 na vedyaṃ vittidharmaḥ syād iti yatprāgudīritam //
Suśrutasaṃhitā
Su, Sū., 35, 23.2 sā kriyā na tu yā vyādhiṃ haratyanyamudīrayet //
Su, Sū., 41, 9.1 āgneyam eva yaddravyaṃ tena pittamudīryate /
Su, Nid., 10, 14.1 naṣṭaṃ kathaṃcid anumārgam udīriteṣu sthāneṣu śalyamacireṇa gatiṃ karoti /
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Su, Cik., 1, 54.1 kaṣāyaiḥ śodhanaṃ kāryaṃ śodhanaiḥ prāgudīritaiḥ /
Su, Cik., 1, 59.1 vraṇānāṃ sthiramāṃsānāṃ kuryāddravyair udīritaiḥ /
Su, Cik., 22, 43.1 sādhyānāṃ dantarogāṇāṃ cikitsitamudīritam /
Su, Cik., 28, 25.1 yatra nodīrito mantro yogeṣveteṣu sādhane /
Su, Cik., 33, 47.1 snehasvedapracalitā rasaiḥ snigdhair udīritāḥ /
Su, Cik., 34, 18.1 atirūkṣe 'tisnigdhe vā bheṣajamavacāritamaprāptaṃ vātavarca udīrayati vegāghātena vā tadā pravāhikā bhavati tatra savātaṃ sadāhaṃ saśūlaṃ guru picchilaṃ śvetaṃ kṛṣṇaṃ saraktaṃ vā bhṛśaṃ pravāhamāṇaḥ kapham upaviśati tāṃ parisrāvavidhānenopacaret //
Su, Utt., 6, 5.2 tasmād abhiṣyandam udīryamāṇam upācaredāśu hitāya dhīmān //
Su, Utt., 39, 71.2 vātenodīryamāṇāśca hrīyamāṇāśca sarvataḥ /
Su, Utt., 39, 73.1 vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān /
Su, Utt., 42, 82.1 nirāhārasya yasyaiva tīvraṃ śūlamudīryate /
Su, Utt., 49, 7.1 doṣānudīrayan vṛddhānudāno vyānasaṅgataḥ /
Su, Utt., 62, 11.1 sarvātmake pavanapittakaphā yathāsvaṃ saṃharṣitā iva ca liṅgamudīrayanti //
Su, Utt., 63, 5.1 ekaikenānugamanaṃ bhāgaśo yadudīritam /
Viṣṇupurāṇa
ViPur, 1, 9, 57.2 ity udīritam ākarṇya brahmaṇas tridaśās tataḥ /
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 11, 15.2 tiṣṭhennāticiraṃ tatra naiva kiṃcidudīrayet //
ViPur, 3, 12, 4.2 priyaṃ ca nānṛtaṃ brūyānnānyadoṣānudīrayet //
ViPur, 3, 18, 18.2 budhyadhvaṃ me vacaḥ samyagbudhairevamudīritam //
ViPur, 5, 5, 13.2 kṛṣṇasya pradadau rakṣāṃ kurvaṃścaitadudīrayan //
ViPur, 5, 13, 43.2 kṛṣṇa kṛṣṇeti kṛṣṇeti prāha nānyadudīrayat //
ViPur, 5, 18, 51.2 brahmaviṣṇuśivākhyābhiḥ kalpanābhirudīritaḥ //
ViPur, 5, 32, 15.2 tasyāṃ tithau pumānsvapne yathā devyā udīritam /
ViPur, 5, 38, 83.2 ityudīritam ākarṇya munistābhiḥ prasāditaḥ /
ViPur, 6, 6, 49.2 tat kleśapraśamāyālaṃ yat karma tad udīraya //
Yājñavalkyasmṛti
YāSmṛ, 1, 136.1 ayaṃ me vajra ity evaṃ sarvaṃ mantram udīrayet /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.2 devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet //
BhāgPur, 1, 11, 11.1 iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ /
BhāgPur, 3, 8, 12.1 caturyugānāṃ ca sahasram apsu svapan svayodīritayā svaśaktyā /
BhāgPur, 3, 29, 35.1 bhaktiyogaś ca yogaś ca mayā mānavy udīritaḥ /
BhāgPur, 11, 14, 34.2 prāṇenodīrya tatrātha punaḥ saṃveśayet svaram //
Bhāratamañjarī
BhāMañj, 5, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 5, 506.1 iti mātrārthitaḥ karṇastadevodīritaṃ divaḥ /
BhāMañj, 5, 618.1 ityahaṃ tadvacaḥ śrutvā punaḥ punarudīritam /
BhāMañj, 6, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 6, 465.1 udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam /
BhāMañj, 7, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 8, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 9, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 10, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 11, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 12, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 13, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 13, 1152.1 jalaṃ vahati megheṣu yaścodīrayati grahān /
BhāMañj, 14, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 15, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 16, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 17, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 18, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 19, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
Garuḍapurāṇa
GarPur, 1, 1, 1.6 devīṃ sarasvatīṃ caiva tato jayamudīrayet /
GarPur, 1, 18, 11.2 parameśamukhodīritaṃ yo jānāti sa pūjakaḥ //
GarPur, 1, 20, 21.2 praṇavenāpyāyitāste manavastadudīritāḥ /
GarPur, 1, 109, 53.2 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam //
GarPur, 1, 146, 1.3 ātreyādyairmunivarairyathā pūrvamudīritam //
GarPur, 1, 150, 6.2 pratilomaṃ śirā gacchedudīrya pavanaḥ kapham //
GarPur, 1, 152, 5.2 tairudīrṇo 'nilaḥ pittaṃ vyarthaṃ codīrya sarvataḥ //
GarPur, 1, 168, 28.1 kaphapittānilāḥ prāyo yathākramamudīritāḥ /
Hitopadeśa
Hitop, 2, 49.6 udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ /
Kathāsaritsāgara
KSS, 1, 7, 10.2 siddho varṇasamāmnāya iti sūtramudairayat //
KSS, 1, 8, 7.2 ayamartho 'pi me devyā śāpāntoktāvudīritaḥ //
KSS, 3, 2, 117.2 ācamya prāṅmukhaḥ śuddha iti vācamudairayat //
KSS, 3, 4, 211.2 praviśety aśṛṇod vācam antaḥ kenāpy udīritām //
KSS, 3, 6, 157.1 sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca /
KSS, 4, 1, 145.1 iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
KSS, 5, 1, 197.2 iti tatra sabhāsadbhiḥ sāntarhāsam udīrite //
KSS, 6, 1, 102.1 ityuktvā svānyabhijñānānyudīrya sa tayā saha /
Kālikāpurāṇa
KālPur, 55, 8.1 nirīkṣya sādhakaḥ paścādimaṃ mantramudīrayet /
Madanapālanighaṇṭu
MPālNigh, 2, 21.3 maricena yutaṃ tattu ṣaḍūṣaṇamudīritam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 3.1, 4.0 svaguṇotkarṣāt sarvadhātupoṣaṇamiti pṛthivyādīnāṃ padmālaktakaguñjāphalavarṇam tāvantaṃ garbho todadāhakaṇḍvādīni ca strīti bhāvena apyuṣmasambhavāt bhūtadvayenārambha śukrārtavayor jātāni udīrayati labheta naiva bahukālaṃ grahaṇamakṛtvā brahmaṇo'vatāratvāt //
NiSaṃ zu Su, Sū., 14, 18.1, 5.0 guruṇodīritam nikhilenottare'bhidhāsyante astyevetyarthaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 35.0 tridinaṃ svedayetsamyak svedanaṃ tadudīritam //
RPSudh, 2, 64.2 sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam //
RPSudh, 4, 2.1 suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /
RPSudh, 4, 22.2 kailāsaśikharājjātaṃ sahajaṃ tadudīritam //
RPSudh, 7, 3.1 padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /
RPSudh, 10, 7.2 sthālīyantraṃ bhasmayaṃtraṃ degayantramudīritam //
RPSudh, 11, 53.2 jāyate daśavarṇaṃ tu satyametadudīritam //
RPSudh, 11, 76.3 jāyate ruciraṃ tāraṃ satyam etadudīritam //
RPSudh, 11, 87.2 jāyate pravaraṃ tāraṃ satyam etad udīritam //
RPSudh, 12, 8.2 dṛṣṭapratyayayogo'yaṃ satyametadudīritam //
Rasaratnasamuccaya
RRS, 9, 65.3 sūtendrarandhanārthaṃ hi rasavidbhir udīritam //
Rasendracūḍāmaṇi
RCūM, 5, 63.1 sūtendrabandhanārthaṃ hi rasavidbhirudīritam /
Rājanighaṇṭu
RājNigh, Gr., 12.1 aprasiddhābhidhaṃ cātra yad auṣadham udīritam /
RājNigh, Pipp., 124.1 vṛkṣāmlam amlaṃ kaṭukaṃ kaṣāyaṃ soṣṇaṃ kaphārśoghnam udīrayanti /
RājNigh, Pipp., 180.2 vanagokṣīrajaṃ śreṣṭham abhāve 'nyad udīritam //
RājNigh, Āmr, 218.1 harītaky amṛtotpannā saptabhedair udīritā /
RājNigh, 13, 17.2 sugharṣe 'pi ca varṇāḍhyam uttamaṃ tad udīritam //
RājNigh, 13, 40.2 sūtakāntasamāyogād rasāyanam udīritam //
RājNigh, Pānīyādivarga, 122.2 valmīkāntas tadutpannamauddālakam udīryate //
RājNigh, Miśrakādivarga, 1.2 teṣāṃ svarūpakathanāya vimiśrakākhyaṃ vargaṃ mahāguṇamudāram udīrayāmaḥ //
Tantrāloka
TĀ, 1, 13.2 yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ //
TĀ, 1, 168.2 utpadyate ya āveśaḥ śāmbhavo 'sāvudīritaḥ //
TĀ, 3, 176.1 tathāhi tatragā yāsāvicchāśaktirudīritā /
TĀ, 4, 248.2 nararṣidevadruhiṇaviṣṇurudrādyudīritam //
TĀ, 8, 224.2 manodevastato divyaḥ somo vibhurudīritaḥ //
TĀ, 16, 219.1 śaktyantamekam aparānyāse vidhirudīritaḥ /
TĀ, 16, 232.2 ityādinā tattvagatakramanyāsa udīritaḥ //
Ānandakanda
ĀK, 1, 2, 199.1 pūjanaṃ bhakṣaṇaṃ dānaṃ ṣoḍhā puṇyamudīritam /
ĀK, 1, 15, 325.1 pītaṃ tvayā ca me dattaṃ madhusūktamudīrya ca /
ĀK, 1, 26, 61.2 sūtendrabandhanārthaṃ hi rasavidbhirudīritam //
ĀK, 2, 2, 14.2 saukhyaṃ vīryaṃ balaṃ hanti tasmācchuddhirudīryate //
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 15.0 pretaliṅgānurūpām iti pretasadṛśīṃ malā danteṣu jāyante pretākṛtir udīryate ityādigranthavakṣyamāṇām //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 5.0 kim āṇavamalātmaiva bandho 'yaṃ nety udīryate //
ŚSūtraV zu ŚSūtra, 1, 10.1, 13.0 ity antevāsihṛcchaṅkāśāntyai santīty udīryate //
ŚSūtraV zu ŚSūtra, 1, 17.1, 4.0 anyāś ca siddhayas tasya sambhavantīty udīryate //
ŚSūtraV zu ŚSūtra, 3, 5.1, 5.0 bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate //
ŚSūtraV zu ŚSūtra, 3, 20.1, 10.0 udīritaḥ svatoniryatturyaprasarasambhavaḥ //
ŚSūtraV zu ŚSūtra, 3, 29.1, 4.0 jānātīty akhilaṃ tat jñā jñānaśaktir udīryate //
ŚSūtraV zu ŚSūtra, 3, 45.1, 8.0 śivatvaṃ vyaktim etīti śivenodīritaṃ śivam //
Śukasaptati
Śusa, 11, 4.9 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti noditāḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 30.1 dharmadrumasya phalamarthamudīrayanti śāstreṣu niścitadhiyo hi yathāgamena /
Abhinavacintāmaṇi
ACint, 1, 110.2 jīrakaḥ kaṭur udīrito himo dīpanaṃ kṛmiharo 'rśasāṃ hitaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 259.2 ṭaṅkaṇena yutaṃ tattu kṣāratrayamudīritam //
Dhanurveda
DhanV, 1, 89.2 calācalaṃ bhavettatra svapnameyam udīritam //
Haribhaktivilāsa
HBhVil, 1, 238.2 sāmānyoddeśamātreṇa tathāpy etad udīritam //
HBhVil, 3, 22.2 stutvā ca kīrtayan kṛṣṇaṃ smaraṃś caitad udīrayet //
HBhVil, 3, 162.2 tiṣṭhen nāticiraṃ tatra naiva kiṃcid udīrayet //
HBhVil, 3, 346.2 saṃtarpya vidhinā sarvān imaṃ mantram udīrayet //
HBhVil, 5, 57.1 ity udīryāstramantreṇa vāmapādasya pārṣṇinā /
HBhVil, 5, 436.3 vikretā cānumantā ca yaḥ parīkṣām udīrayet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 38.2 udaragatapadārtham udvamanti pavanam apānam udīrya kaṇṭhanāle //
Janmamaraṇavicāra
JanMVic, 1, 184.1 evaṃ samanantarodīritayā nītyā janmamaraṇaprabandhasambandham avadhārya akṛtrimasvarūpaparāmarśanena jīvanmuktim āsādya kṛtakṛtyatām ālambante santaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 21.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātumavacchādayaty evameva kāśyapa tathāgato 'rhan samyaksaṃbuddhaḥ sadevamānuṣāsurasya lokasya purata evaṃ śabdamudīrayati ghoṣamanuśrāvayati /
SDhPS, 6, 25.2 asmākamanukampāya buddhaśabdamudīraya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
SkPur (Rkh), Revākhaṇḍa, 26, 74.1 śrutvā prabhorvacastasya prāveśayadudīritam /
SkPur (Rkh), Revākhaṇḍa, 28, 107.2 hāhākāro mahāṃstatra ṛṣisaṅghairudīritaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 8.2 vyasane patate ghore satyametadudīritam //
SkPur (Rkh), Revākhaṇḍa, 92, 24.2 pradadyādyamarājo me prīyatāmityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 97, 73.2 āsyādikaṃ pṛthagdattvā sādhu sādhvityudīrayan //
SkPur (Rkh), Revākhaṇḍa, 125, 36.2 pūjayitvā jagannāthaṃ tato mantramudīrayet //
SkPur (Rkh), Revākhaṇḍa, 142, 13.2 pūrvoktaṃ caiva tadvākyamaśarīriṇyudīritam //
SkPur (Rkh), Revākhaṇḍa, 181, 43.2 jānubhyām avaniṃ gatvā idaṃ stotram udairayat //
SkPur (Rkh), Revākhaṇḍa, 198, 105.1 tāvattiṣṭhennaro nārī paścādidamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 209, 123.1 tata evaṃ vigāhyāpo mantrametamudīrayet /
SkPur (Rkh), Revākhaṇḍa, 209, 136.2 tiladroṇapradānaṃ ca kuryānmantramudīrayan //