Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Daśakumāracarita
Bhāratamañjarī
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
Atharvaprāyaścittāni
AVPr, 3, 10, 8.0 yad udagān mahato mahimā asya māno asya jagataḥ pārthivasya mā naḥ prāpad ducchunā kācid anyā //
Atharvaveda (Śaunaka)
AVŚ, 6, 121, 3.1 udagātāṃ bhagavatī vicṛtau nāma tārake /
AVŚ, 13, 2, 35.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
AVŚ, 17, 1, 24.1 udagād ayam ādityo viśvena tapasā saha /
Baudhāyanadharmasūtra
BaudhDhS, 2, 8, 14.6 ya udagād iti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 5.2 citraṃ devānām udagād anīkam iti savyaṃ yuktvā prayātīti //
Jaiminigṛhyasūtra
JaimGS, 1, 4, 9.7 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Kauśikasūtra
KauśS, 4, 2, 41.0 udagātām ityāplāvayati bahiḥ //
KauśS, 13, 5, 8.9 brahma bhrājad udagād antarikṣaṃ divaṃ ca brahmāvādhūṣṭāmṛtena mṛtyum /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Mānavagṛhyasūtra
MānGS, 1, 19, 3.1 ādityaḥ śukra udagāt purastāt /
Taittirīyasaṃhitā
TS, 6, 5, 4, 10.0 tasmāt sarva eva manyate mām praty udagād iti //
Taittirīyāraṇyaka
TĀ, 2, 13, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 42.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 13, 46.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 8, 3.0 atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 4, 1.0 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ //
Ṛgveda
ṚV, 8, 93, 4.1 yad adya kac ca vṛtrahann udagā abhi sūrya /
Daśakumāracarita
DKCar, 2, 2, 158.1 tāvad evodagād udadher udayācalendrapadmarāgaśṛṅgakalpaṃ kalpadrumahemapallavāpīḍapāṭalaṃ pataṅgamaṇḍalam //
Bhāratamañjarī
BhāMañj, 1, 113.2 athāparāṇḍādudagādgaruḍaḥ kanakacchaviḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 375.0 ud u tyaṃ jātavedasaṃ citraṃ devānām udagād iti dvābhyāṃ juhuyāt //