Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Śvetāśvataropaniṣad
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhadrabāhucarita
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 4.0 pañcakṛtvaḥ prastauti pañcakṛtva udgāyati pañcakṛtvaḥ pratiharati pañcakṛtva upadravati pañcakṛtvo nidhanam upayanti tat stobhasahasraṃ bhavati //
Aitareyabrāhmaṇa
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 5, 23, 4.0 manasā prastauti manasodgāyati manasā pratiharati vācā śaṃsati //
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 7, 10.0 manasodgāyati //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 2.1 te ha vācam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 2.2 tatheti tebhyo vāg udagāyat /
BĀU, 1, 3, 3.1 atha ha prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 3.2 tatheti tebhyaḥ prāṇa udagāyat /
BĀU, 1, 3, 4.1 atha ha cakṣur ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 4.2 tatheti tebhyaś cakṣur udagāyat /
BĀU, 1, 3, 5.1 atha ha śrotram ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 5.2 tatheti tebhyaḥ śrotram udagāyat /
BĀU, 1, 3, 6.1 atha ha mana ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 6.2 tatheti tebhyo mana udagāyat /
BĀU, 1, 3, 7.1 atha hemam āsanyaṃ prāṇam ūcus tvaṃ na udgāyeti /
BĀU, 1, 3, 7.2 tatheti tebhya eṣa prāṇa udagāyat /
BĀU, 1, 3, 24.2 ayaṃ tyasya rājā mūrdhānaṃ vipātayatād yad ito 'yāsya āṅgiraso 'nyenodagāyad iti /
BĀU, 1, 3, 24.3 vācā ca hy eva sa prāṇena codagāyad iti //
BĀU, 6, 3, 4.9 udgīyamānam asi /
Chāndogyopaniṣad
ChU, 1, 1, 1.2 om iti hy udgāyati /
ChU, 1, 1, 9.4 om ity udgāyati /
ChU, 1, 3, 1.3 udyan vā eṣa prajābhya udgāyati /
ChU, 1, 3, 4.6 tasmād aprāṇann anapānann udgāyati //
ChU, 1, 4, 1.2 om iti hy udgāyati /
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 7.4 tāṃ ced avidvān udagāsyo mūrdhā te vyapatiṣyat tathoktasya mayeti //
Gopathabrāhmaṇa
GB, 1, 3, 4, 1.0 tad yad audumbaryāṃ ma āsiṣṭa hiṅṅakārṣīn me prāstāvīn ma udagāsīn me subrahmaṇyām āhvāsīd ity udgātre dakṣiṇā nīyante //
GB, 2, 3, 20, 13.0 tisṛbhir udgāyanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 10, 7.1 sa ya evaṃ vidvān udgāyati sa evam evaitāṃllokān ativahati /
JUB, 1, 14, 6.1 evaṃvidaṃ hy udgāyantaṃ sarvā devatā anusaṃtṛpyanti //
JUB, 1, 18, 11.1 evam evaivaṃ vidvān om ity etad evākṣaraṃ samāruhya yad ado 'mṛtaṃ tapati tat prapadya tato mṛtyunā pāpmanā vyāvartate 'tho yasyaivaṃ vidvān udgāyati //
JUB, 1, 19, 3.2 sa ya evam etad ekaviṃśaṃ sāma vedaitena hāsya sarveṇodgītam bhavaty etasmād v eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 27, 7.2 ā hāsyaite jāyante ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 30, 5.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 37, 2.2 tayā prātassavanasyodgeyam /
JUB, 1, 37, 2.4 svayāgayā prātassavanasyodgāyaty ṛdhnotīmaṃ lokam //
JUB, 1, 37, 3.2 tayā mādhyandinasya savanasyodgeyam /
JUB, 1, 37, 3.4 svayāgayā mādhyandinasya savanasyodgāyaty ṛdhnoty amuṃ lokam //
JUB, 1, 37, 4.2 tayā tṛtīyasavanasyodgeyam /
JUB, 1, 37, 4.4 svayāgayā tṛtīyasavanasyodgāyaty ṛdhnotīmam antarālokam //
JUB, 1, 37, 5.1 atho uccā khalv āhur ekayaivāgayodgeyaṃ yad evāsya madhyaṃ vāca iti /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 38, 1.1 atha ha brahmadattaṃ caikitāneyam udgāyantaṃ kurava upodur ujjahihi sāma dālbhyeti //
JUB, 1, 45, 6.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 55, 6.2 tam udagāyan /
JUB, 1, 55, 14.1 tāni vā etāni trīṇi sāmna udgītam anugītam āgītam /
JUB, 1, 55, 14.2 tad yathedaṃ vayam āgāyodgāyāma etad udgītam /
JUB, 1, 55, 14.2 tad yathedaṃ vayam āgāyodgāyāma etad udgītam /
JUB, 1, 57, 9.1 sa ya evam etad adhidevataṃ cādhyātmaṃ codgīthaṃ vedaitena hāsya sarveṇodgītam bhavaty etasmād u eva sarvasmād āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha vā etat pṛcchanti //
JUB, 1, 60, 1.2 te devā manasodagāyan /
JUB, 1, 60, 2.1 te vācodagāyan /
JUB, 1, 60, 3.1 te cakṣuṣodagāyan /
JUB, 1, 60, 4.1 te śrotreṇodagāyan /
JUB, 1, 60, 5.1 te 'pānenodagāyan /
JUB, 1, 60, 6.1 te prāṇenodagāyan /
JUB, 2, 2, 9.5 atha yad udgāyati reta eva tena siktaṃ saṃbhāvayati /
JUB, 2, 7, 2.1 taṃ devā bṛhaspatinodgātrā dīkṣāmahā iti purastād āgacchann ayaṃ ta udgāyatv iti /
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 2.2 bambenājadviṣeṇa pitaro dakṣiṇato 'yaṃ ta udgāyatv ity uśanasā kāvyenāsurāḥ paścād ayaṃ ta udgāyatv ity ayāsyenāṅgirasena manuṣyā uttarato 'yaṃ ta udgāyatv iti //
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 2, 8, 2.1 tasya hāyāsya evojjagau /
JUB, 2, 8, 3.1 uttarata āgato 'yāsya āṅgirasaḥ śaryātasya mānavasyojjagau /
JUB, 2, 8, 9.1 sa ya evaṃ vidvān udgāyati prāṇenaiva devān devaloke dadhāty apānena manuṣyān manuṣyaloke vyānena pitṝn pitṛloke hiṅkāreṇaiva vajreṇāsmāllokād dviṣantam bhrātṛvyaṃ nudate //
JUB, 3, 14, 10.1 atha yasyaitad avidvān udgāyati na haivainaṃ devalokaṃ gamayati no enam annādyena samardhayati //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 30, 2.1 om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat /
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 30, 3.3 tena sa ṛṣīṇām udagāyat /
JUB, 3, 30, 4.1 eteno eva sāmneti hovāca prajāpatir devānām udagāyat /
JUB, 3, 30, 5.2 taṃ hānuśiṣyovāca yaḥ smaivaitat sāma vidyāt sa smaiva ta udgāyatv iti //
JUB, 3, 31, 1.2 sa yo vas tat sāma veda yad ahaṃ veda sa eva ma udgāsyati /
JUB, 3, 31, 6.3 sa yadi tvaṃ tat sāma vettha yad ahaṃ veda tvam eva ma udgāsyasi /
JUB, 3, 31, 8.1 taṃ hovācāyam ma udgāsyatīti //
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 3, 31, 10.2 saivālam masyālam matāyaitasya hālam evojjagau /
JUB, 3, 37, 8.3 sa yathendro na kaṃcana bhrātṛvyam paśyata evam eva na kaṃcana bhrātṛvyam paśyate ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 5.1 tasmā etena gāyatreṇodgīthenojjagau /
JUB, 4, 8, 7.1 tena haitena pratīdarśo 'sya bhayadasyāsamātyasyojjagau //
JUB, 4, 8, 9.2 sāṅgo haiva satanur amṛtaḥ sambhavati ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 4, 9, 5.1 atha yasyaivaṃ vidvān udgāyati ya evāsya prāṇe mṛtyupāśas tam evāsyonmuñcati //
JUB, 4, 10, 4.0 atha yasyaivaṃ vidvān udgāyati ya evāsya snāvasu mṛtyupāśas tasmād evainaṃ spṛṇāti //
JUB, 4, 10, 14.0 atha yasyaivaṃ vidvān udgāyati ya evāsya madhyandine svargo lokas tasminn evainaṃ dadhāti //
Jaiminīyabrāhmaṇa
JB, 1, 67, 20.0 sa ya evaṃ vidvān agniṣṭomenodgāyati prājātāḥ prajā janayati pari prajātā gṛhṇāti //
JB, 1, 71, 12.0 upaspṛśya na svāspṛṣṭenaivodgāyann annādyaṃ pradhamati nānnādyād ātmānam antareti //
JB, 1, 72, 4.0 udaṅṅ āsīna udgāyati //
JB, 1, 75, 1.0 kusurbindo hauddālakiḥ somānām ujjagau //
JB, 1, 75, 2.0 tam u hāsitamṛgā iti kaśyapānāṃ putrā ūcuḥ ko nu no 'yaṃ nṛśaṃsako 'nta udgāyaty eta imam anuvyāhariṣyāma iti //
JB, 1, 84, 4.0 devakṣetraṃ vā eṣo 'dhyavasyati yaḥ somasyodgāyati //
JB, 1, 84, 7.0 somodgāyodgāya somety āha //
JB, 1, 84, 7.0 somodgāyodgāya somety āha //
JB, 1, 84, 9.0 somāyaiva tad devānāṃ kṣetrapataye procyodgāyati nārtim ārcchati //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 84, 20.0 tām abhyavayan brūyād dhā asi sudhāṃ me dhehy āyuṣmantas tvad varcasvanta udgeṣmeti //
JB, 1, 87, 12.0 sa yaṃ kāmayeta yajamānaḥ svargalokaḥ syād iti cātvālam evainam avakhyāpyodgāyet //
JB, 1, 89, 1.0 prajāpatiṃ kalpayitvodgāyet //
JB, 1, 89, 2.0 yo ha vai prajāpatiṃ kalpayitvodgāyati kalpate 'smai //
JB, 1, 89, 5.0 prajāpatim eva tat kalpayitvodgāyati //
JB, 1, 89, 30.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 89, 32.0 tathāyam udgātodagāsīd iti vidyāt //
JB, 1, 94, 7.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān etayā pratipadodgāyati //
JB, 1, 99, 12.0 prajāpatir eva bhūtaḥ prajāḥ sṛjate ya evaṃ vidvān dhūrbhir udgāyati //
JB, 1, 112, 17.0 svareṇa sampādyodgāyet //
JB, 1, 114, 2.0 atho ha sa eva tasyai janatāyā udgāyati //
JB, 1, 114, 6.0 yas tad udgāyann ārabhate sthāṇum ārabhate //
JB, 1, 114, 11.0 yas te udgāyann ārabhate rasadihāv urasi nimradate //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 138, 19.0 anejann udgāyet paśūnām aparāvāpāya //
JB, 1, 138, 20.0 yad ejann udgāyet paśūn parāvapet //
JB, 1, 138, 21.0 tad āhuḥ prāvṛto 'nejann udgāyen nen mopadraṣṭānuvyāharād iti //
JB, 1, 138, 23.0 prāvṛta evānejann udgāyet //
JB, 1, 139, 2.0 ya eva tam udgāyan nāvapātayiṣyati sa na udgāsyatīti //
JB, 1, 139, 2.0 ya eva tam udgāyan nāvapātayiṣyati sa na udgāsyatīti //
JB, 1, 139, 4.0 kāmam evodgeyam //
JB, 1, 171, 4.0 sa ha nṛmedhaḥ suvratasyojjagau //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 174, 6.0 īśvaro ha tu pitṛdevatyo bhavitor yat prāvṛta udgāyet //
JB, 1, 174, 7.0 atho āhur yāvad eva śrotraṃ tāvat prāvṛtyodgāyed iti //
JB, 1, 174, 9.0 tasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 174, 12.0 tasmāt sarvasmād ātmānam antariyād yat prāvṛta udgāyet //
JB, 1, 174, 13.0 aprāvṛta evodgāyed iti //
JB, 1, 178, 3.0 yas tad udgāyan nāpidadhāti yajñāyajñīyaṃ chidraṃ karoti //
JB, 1, 234, 16.0 tasya ha svayam evojjagau //
JB, 1, 261, 18.0 sa yo mano retasyeti vidvān udgāyati mahāmanā manasvy asmād ājāyate //
JB, 1, 261, 19.0 atha yaḥ prāṇo gāyatrīti vidvān udgāyati sarvam āyur eti //
JB, 1, 261, 21.0 atha yaś cakṣus triṣṭub iti vidvān udgāyaty ahrītamukhī paśyo draṣṭāsmād ājāyate darśanīyaḥ //
JB, 1, 261, 22.0 atha yaś śrotraṃ jagatīti vidvān udgāyati śuśrūṣuś śrotriyo 'smād ājāyate śravaṇīyaḥ //
JB, 1, 261, 23.0 atha yo vāg anuṣṭub iti vidvān udgāyati śaṃstodgātā vācorādhy asmād ājāyate //
JB, 1, 274, 2.0 taiś channair udgāyet //
JB, 1, 274, 5.0 sa yat pavamānaiś channair udgāyati chādayaty eva yajamānam annādyena chādayaty ātmānaṃ chādayati prajāḥ //
JB, 1, 274, 6.0 bahuvarṣī tatra parjanyo bhavatīti ha smāha kūṭaś śailano yatrāham udgāyāmīti //
JB, 1, 274, 12.0 taiś channaiḥ parokṣam aniruktaiḥ pavamānair udgāyet //
JB, 1, 274, 15.0 tair acchannaiḥ pratyakṣaṃ niruktair udgāyet //
JB, 1, 275, 1.0 daivīṃ ha vā eṣa saṃsadam eti yaḥ pavamānair udgāyati //
JB, 1, 275, 2.0 sa yathā śreyāṃsam abhyāyann evaṃ śikṣann ivopanamasyann iva saṃsiddhaiś śaknuvann upahanyamāna udgāyet //
JB, 1, 275, 4.0 atha ya etair asaṃsiddhair aśaknuvann anupahanyamāna udgāyed yathāyantaṃ pratimīved yathā yad yācet tan na dadyāt tādṛg u tat //
JB, 1, 321, 3.0 sa haiva devalokaṃ gamayati ya evaṃ vidvān udgāyati //
JB, 1, 323, 1.0 prastūyamānaṃ sāma prajākāmo 'bhyudgāyet //
JB, 1, 323, 3.0 pratihriyamāṇam eva paśukāmo 'bhyudgāyet //
JB, 1, 324, 9.0 tacchreṣṭhayā devatayā sampādyodgāyati //
JB, 1, 327, 4.0 athaitā amṛtavyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ ka idam udgāsyati sa idam udgāsyatīti //
JB, 1, 327, 4.0 athaitā amṛtavyāhṛtīr abhivyāharati bhūr bhuvaḥ svaḥ ka idam udgāsyati sa idam udgāsyatīti //
JB, 1, 327, 7.0 sa ya eva tad udgāyati vācaivāsya kṛtaṃ bhavati //
JB, 1, 333, 12.0 tasmin pṛṣṭharūpaṃ vā gāyed etā vā vyāhṛtīr vyāhṛtyodgāyed gauś cāśvaś cājā cāviś ca vrīhiś ca yavaś ceti //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 341, 1.0 tad eva sūdgītam //
JB, 1, 353, 18.0 yady udgāyeyur api teṣām eva sampracchindyuḥ //
Jaiminīyaśrautasūtra
JaimŚS, 8, 3.0 jyā asi sudhāṃ me dhehy āyuṣmantas tad varcasvanta udgeṣma //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 18, 13.0 ka idam udgāsyati sa idam udgāsyatīty etad uktvābhyaniti //
JaimŚS, 18, 13.0 ka idam udgāsyati sa idam udgāsyatīty etad uktvābhyaniti //
JaimŚS, 20, 16.0 tena prāvṛta udgāyati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 14.0 yajuṣā prācarat sāmnodagāyat //
Kāṭhakasaṃhitā
KS, 9, 14, 33.0 daśahotāraṃ vyākhyāya bahiṣpavamānenodgāyet //
KS, 9, 14, 36.0 caturhotāraṃ vyākhyāyājyair udgāyet //
KS, 9, 14, 40.0 pañcahotāraṃ vyākhyāya mādhyaṃdinena pavamānenodgāyet //
KS, 9, 14, 44.0 saptahotāraṃ vyākhyāyārbhaveṇa pavamānenodgāyet //
KS, 9, 15, 14.0 sarparājñyā ṛgbhir daśame 'hann udgātodgāyet //
KS, 9, 15, 24.0 manasā prastauti manasodgāyati manasā pratiharati //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 9.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājy āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāya mām āyuṣe mama brahmavarcasāya yajamānasyarddhyā amuṣya rājyāya //
PB, 4, 9, 9.0 manasā hiṃkaroti manasā prastauti manasodgāyati manasā pratiharati manasā nidhanam upayanty asamāptasya samāptyai //
PB, 5, 5, 1.0 āsandīm āruhyodgāyati devasākṣya eva tad upariṣadyaṃ jayati //
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
PB, 5, 6, 2.0 adhvaryuḥ śirasodgāyan maitrāvaruṇo dakṣiṇena pakṣeṇa brāhmaṇācchaṃsy uttareṇa gṛhapatiḥ pucchenodgātātmanā //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 4.0 tisṛbhir udgātātmana udgīyātha yā śirasaḥ stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yā dakṣiṇasya pakṣasya stotrīyā tāṃ dadhyād aparābhis tisṛbhir udgīyātha yottarasya pakṣasya stotrīyā tāṃ dadhyāt tisṛbhir vaikayā vā stutaṃ syād atha yā pucchasya stotrīyā tāṃ dadhyāt //
PB, 5, 6, 6.0 atho khalv āhuḥ katham adhvaryur bahvṛcaḥ sāma gāyed ity udgātaiva sarveṇodgāyet tad eva samṛddhaṃ samṛddhāv eva pratitiṣṭhanti //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 6, 4, 14.0 udaṅṅ āsīna udgāyaty udīcīṃ tad diśam ūrjā bhājayati pratyaṅṅ āsīnaḥ prastauti pratīcīṃ tad diśam ūrjā bhājayati dakṣiṇāsīnaḥ pratiharati dakṣiṇāṃ tad diśam ūrjā bhājayati prāñco 'nya ṛtvija ārtvijyaṃ kurvanti tasmād eṣā diśāṃ vīryavattamaitāṃ hi bhūyiṣṭhāḥ prīṇanti //
PB, 6, 6, 17.0 āyuṣe me pavasva varcase me pavasva viduḥ pṛthivyā divo janitrācchṛṇvantv āpo 'dhaḥ kṣarantīḥ somehodgāyety āha mahyaṃ tejase brahmavarcasāyeti //
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 6, 7, 21.0 prastaram āsadyodgāyeddhaviṣo 'skandāya //
PB, 6, 7, 23.0 aṣṭhīvatopaspṛśatodgeyaṃ tenāsya havir askannaṃ bhavati na yajamānaṃ svargāl lokād avagṛhṇāti //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 5.0 sa manasā dhyeyaḥ pratihṛtena gāyatreṇodgāyati pratitiṣṭhati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 18.0 tasya vaśiṣṭho mahimno vinidhāya tena stutvā svargaṃ lokam ait tān saṃbhṛtyodgāyet //
PB, 7, 9, 7.0 dhruva āsīno vāmadevyenodgāyet paśūnām upavṛttyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 8, 6, 10.0 airaṃ kṛtvodgeyam irāyāṃ yajñaṃ pratiṣṭhāpayaty apramāyuka udgātā bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 6.0 vaiśvānare vā etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃ vaiśvānareṇānabhidāhāya //
PB, 8, 8, 15.0 samedhante tāṃ samāṃ prajā yatraivaṃ vidvān saubhareṇodgāyati //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad vā etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 5.9 talpasadyam abhijayānīti talpam āruhyodgāyet /
TB, 1, 2, 6, 6.3 talpasadyaṃ mā parājeṣīti talpam āruhyodgāyet /
TB, 2, 2, 6, 2.3 manasodgāyati /
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 9.1 udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 3, 2.1 yad udgātodgāyet /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 16.1 asitamṛgā ha sma vai purā kaśyapā udgāyanty atha ha yuvānam anūcānaṃ kusurubindam auddālakiṃ brāhmaṇā udgīthāya vavre /
Mahābhārata
MBh, 1, 64, 30.2 ṣaṭpadodgītasaṃghuṣṭaṃ nānādvijagaṇāyutam /
MBh, 3, 39, 18.1 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā /
MBh, 3, 98, 13.2 ṣaṭpadodgītaninadair vighuṣṭaṃ sāmagair iva /
MBh, 6, 61, 64.2 vāsudeva tad etat te mayodgītaṃ yathātatham //
MBh, 12, 323, 10.3 āraṇyakapadodgītā bhāgāstatropakalpitāḥ //
MBh, 12, 326, 101.1 nārāyaṇamukhodgītaṃ nārado 'śrāvayat punaḥ /
MBh, 13, 45, 18.1 atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ /
MBh, 13, 107, 39.1 atra gāthā yamodgītāḥ kīrtayanti purāvidaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 7.1 udgītam etat paramaṃ tu brahma tasmiṃs trayaṃ svapratiṣṭhākṣaraṃ ca /
Kumārasaṃbhava
KumSaṃ, 1, 8.2 udgāsyatām icchati kiṃnarāṇāṃ tānapradāyitvam ivopagantum //
Liṅgapurāṇa
LiPur, 1, 51, 17.2 lalitāvasitodgītair vṛttavalgitagarjitaiḥ //
Matsyapurāṇa
MPur, 153, 161.2 gandharvakiṃnarodgītamapsaronṛtyasaṃkulam //
MPur, 154, 517.1 kiṃnarodgītasaṃgītagṛhāntaritabhittikam /
Meghadūta
Megh, Uttarameghaḥ, 10.1 akṣayyāntarbhavananidhayaḥ pratyahaṃ raktakaṇṭhair udgāyadbhir dhanapatiyaśaḥ kiṃnarair yatra sārdham /
Viṣṇupurāṇa
ViPur, 1, 17, 6.2 udgīyamāno gandharvair bubhuje viṣayān priyān //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 13.1 dvidhādharmaṃ jinodgītam aśrāvīt praśrayānvitaḥ /
Bhāgavatapurāṇa
BhāgPur, 10, 5, 12.2 haridrācūrṇatailādbhiḥ siñcantyo 'janamujjaguḥ //
BhāgPur, 11, 14, 24.2 vilajja udgāyati nṛtyate ca madbhaktiyukto bhuvanaṃ punāti //
Kathāsaritsāgara
KSS, 2, 6, 21.1 sevāgatanṛpākīrṇaṃ māgadhodgītamaṅgalam /
KSS, 3, 6, 224.1 cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ /
KSS, 5, 2, 227.2 aśokadattasya guṇānudgāyad iva nirbabhau //
Skandapurāṇa
SkPur, 13, 87.1 samadālikulodgītamadhurasvarabhāṣiṇī /
SkPur, 13, 109.1 samadālikulodgītalatākusumasaṃcayāḥ /
Haribhaktivilāsa
HBhVil, 3, 26.2 udgāyatīnām aravindalocanaṃ vrajāṅganānāṃ divam aspṛśad dhvaniḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 264.0 nidhāyy ovā nidhāyy oveti vai sāmnodgāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 51.2 puṇyaṃ pavitramatulaṃ rudrodgītamidaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 60, 8.2 tatsarvamekacittena rudrodgītaṃ śrutaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 72, 5.1 śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 131, 5.1 śrutvā tava mukhodgītāṃ kathāṃ pāpapraṇāśanīm /
SkPur (Rkh), Revākhaṇḍa, 146, 36.1 pitāmahamukhodgītaṃ śrutaṃ te kathayāmyaham /