Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 111.1 uddiśya cāgnijaṃ devaṃ brāhmaṇe vedapārage /
SkPur (Rkh), Revākhaṇḍa, 26, 113.1 uddiśya jagato nāthaṃ devadevaṃ divākaram /
SkPur (Rkh), Revākhaṇḍa, 26, 123.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije //
SkPur (Rkh), Revākhaṇḍa, 26, 126.1 brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 121.2 ko 'pyatra vidhiruddiṣṭaḥ patane ṛṣisattama /
SkPur (Rkh), Revākhaṇḍa, 37, 20.2 eṣa te vidhiruddiṣṭa utpattiścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 38, 76.1 eṣa te vidhir uddiṣṭas tasyotpattir narottama /
SkPur (Rkh), Revākhaṇḍa, 39, 37.1 eṣa te vidhiruddiṣṭaḥ sambhavo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 42, 71.1 atha yo bhojayed viprān pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 69, 10.1 vratānte caiva gaurdhuryaiḥ śivamuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 78, 19.1 kapilā tatra dātavyā pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 126, 9.1 tasya yatphalamuddiṣṭaṃ pāramparyeṇa mānavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 127, 2.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 129, 8.1 tatra tīrthe tu yad dānaṃ brahmoddiśya prayacchati /
SkPur (Rkh), Revākhaṇḍa, 140, 6.1 tatra tīrthe tu yaḥ snātvā nandāmuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 146, 64.2 uparyasyā yathānyāyaṃ pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 66.2 dakṣiṇā vividhā deyā pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 146, 75.1 tasmiṃstīrthe tvamāvāsyāṃ pitṝn uddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 148, 22.2 yatpuṇyaṃ phalamuddiṣṭaṃ tatte sarvaṃ vadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 150, 45.1 aṅkullamūle yaḥ piṇḍaṃ pitṝnuddiśya dāpayet /
SkPur (Rkh), Revākhaṇḍa, 153, 2.2 tasya yatphalamuddiṣṭaṃ svayaṃ devena tacchṛṇu //
SkPur (Rkh), Revākhaṇḍa, 153, 6.1 tatra tīrthe tu yaddānaṃ ravimuddiśya dīyate /
SkPur (Rkh), Revākhaṇḍa, 153, 42.1 yastu śrāddhapradastatra pitṝnuddiśya saṃkrame /
SkPur (Rkh), Revākhaṇḍa, 156, 19.2 sahiraṇyaṃ yathāśakti devamuddiśya śaṅkaraṃ //
SkPur (Rkh), Revākhaṇḍa, 156, 29.2 tatra tīrthe tu yo bhaktyā śivamuddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 156, 36.2 tasya yat phalam uddiṣṭaṃ purāṇe rudrabhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 156, 40.2 śobhanaṃ mithunaṃ yastu rudram uddiśya pūjayet //
SkPur (Rkh), Revākhaṇḍa, 160, 9.1 eṣa te vidhiruddiṣṭaḥ saṃkṣepeṇa mayānagha /
SkPur (Rkh), Revākhaṇḍa, 161, 9.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva nareśvara //
SkPur (Rkh), Revākhaṇḍa, 165, 3.2 śrāddhaṃ tatraiva yo dadyāt pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 167, 21.2 śrāddhaṃ ca kurute tatra pitṝn uddiśya susthiraḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 38.2 tatra tīrthe tu yaddānaṃ devamuddiśya dīyate //
SkPur (Rkh), Revākhaṇḍa, 172, 76.1 śivamuddiśya vai vastrayugme dadyāt surūpiṇe /
SkPur (Rkh), Revākhaṇḍa, 174, 6.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 177, 4.2 tasya yatphalamuddiṣṭaṃ tacchṛṇuṣva narādhipa //
SkPur (Rkh), Revākhaṇḍa, 183, 16.2 tasmiṃstīrthe naraḥ snātvā pitṝnuddiśya bhārata /
SkPur (Rkh), Revākhaṇḍa, 195, 15.2 devatīrthe viprabhojyaṃ harim uddiśya yaścaret //
SkPur (Rkh), Revākhaṇḍa, 200, 24.1 pitṝnuddiśya yaḥ snātvā piṇḍanirvapaṇaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 209, 104.3 kālaṃ munibhiruddiṣṭaḥ tiryagyoniṃ praveśyatām //
SkPur (Rkh), Revākhaṇḍa, 209, 148.1 dānaṃ dadau tānuddiśya kiṃcicchaktyanurūpataḥ /