Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 57.2 mānasaḥ punaruddiṣṭo rajaśca tama eva ca //
Ca, Sū., 1, 71.1 bhaumamauṣadhamuddiṣṭamaudbhidaṃ tu caturvidham /
Ca, Sū., 8, 30.2 pañcapañcakamuddiṣṭaṃ mano hetucatuṣṭayam /
Ca, Sū., 8, 31.1 svasthavṛttaṃ yathoddiṣṭaṃ yaḥ samyaganutiṣṭhati /
Ca, Sū., 14, 66.2 ityetattrividhaṃ dvandvaṃ svedamuddiśya kīrtitam //
Ca, Sū., 22, 17.2 yaddravyaṃ laghu coddiṣṭaṃ prāyastat stambhanaṃ smṛtam //
Ca, Sū., 22, 22.1 eta eva yathoddiṣṭā yeṣāmalpabalā gadāḥ /
Ca, Sū., 25, 41.2 agryāṇāṃ śatamuddiṣṭaṃ yaddvipañcāśaduttaram /
Ca, Nid., 1, 14.1 ityarthasaṃgraho nidānasthānasyoddiṣṭo bhavati /
Ca, Vim., 2, 6.1 tatra mātrāvattvaṃ pūrvamuddiṣṭaṃ kukṣyaṃśavibhāgena tadbhūyo vistareṇānuvyākhyāsyāmaḥ /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Vim., 7, 29.2 vidhirdṛṣṭastridhā yo 'yaṃ krimīnuddiśya kīrtitaḥ //
Ca, Śār., 1, 63.2 bhūtaprakṛtiruddiṣṭā vikārāścaiva ṣoḍaśa //
Ca, Śār., 1, 89.1 tamartikālamuddiśya bheṣajaṃ yat prayujyate /
Ca, Śār., 3, 27.2 garbhāvakrāntimuddiśya khuḍḍīkāṃ tatprakāśitam //
Ca, Śār., 5, 25.2 saprayojanamuddiṣṭaṃ lokasya puruṣasya ca /
Ca, Indr., 12, 6.1 yamuddiśyāturaṃ vaidyaḥ saṃvartayitumauṣadham /
Ca, Cik., 3, 12.1 tasya prakṛtiruddiṣṭā doṣāḥ śārīramānasāḥ /
Ca, Cik., 3, 14.2 nidāne pūrvamuddiṣṭā rudrakopācca dāruṇāt //
Ca, Cik., 3, 48.2 kālaprakṛtimuddiśya nirdiṣṭaḥ prākṛto jvaraḥ //
Ca, Cik., 3, 125.2 kāmādijānāmuddiṣṭaṃ jvarāṇāṃ yadviśeṣaṇam //
Ca, Cik., 3, 162.2 na tu kalpanamuddiśya kaṣāyaḥ pratiṣidhyate //
Ca, Cik., 30, 291.1 rogā ye 'pyatra noddiṣṭā bahutvānnāmarūpataḥ /