Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 23.0 atha prācīṃ sphyena vedim uddhanti devasya savituḥ save karma kṛṇvanti vedhasa iti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 8.0 evam evānvāhāryapacanasyāyatanam uddhanti //
BaudhŚS, 4, 2, 5.0 uddhanti //
BaudhŚS, 4, 2, 6.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor vā triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 4, 2, 24.0 athādhvaryu sphyena cātvālāt purīṣam uddhanti //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 8, 21, 9.0 uddhanti //
BaudhŚS, 8, 21, 10.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 10, 23, 19.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 18, 7, 5.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinamātraṃ veder anuddhataṃ bhavati //