Occurrences

Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Vetālapañcaviṃśatikā
Śyainikaśāstra
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 23.0 atha prācīṃ sphyena vedim uddhanti devasya savituḥ save karma kṛṇvanti vedhasa iti //
BaudhŚS, 2, 6, 5.0 snānapavanamantraprokṣaṇapuṇyāhavācanāni śraddhām āhūyākūtyā vedanaṃ kṛtvopavyāhṛtyartvijo vṛtvārhayitvā devayajanaṃ yācitvā devayajanam ādāya sphyam ādāyāntareṇa vedyutkarāv uddeśena prapadya jaghanena gārhapatyaṃ tiṣṭhan prācīnaṃ sphyena gārhapatyasyāyatanam uddhanti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 8.0 evam evānvāhāryapacanasyāyatanam uddhanti //
BaudhŚS, 4, 2, 5.0 uddhanti //
BaudhŚS, 4, 2, 6.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 4, 2, 9.0 uttareṇa vediṃ dvayor vā triṣu vā prakrameṣu sphyenoddhatyāvokṣya śamyayā cātvālaṃ parimimīte //
BaudhŚS, 4, 2, 24.0 athādhvaryu sphyena cātvālāt purīṣam uddhanti //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 8, 21, 9.0 uddhanti //
BaudhŚS, 8, 21, 10.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 10, 23, 19.0 uddhatād āgnīdhras trir harati //
BaudhŚS, 18, 7, 5.0 abhiṣekasya kāle yajamānāyatane kṛṣṇājinamātraṃ veder anuddhataṃ bhavati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 2, 7, 2.1 śvopaspṛṣṭe tad yajñopavītaṃ kṛtvāpa ācamyānāprītena śarāveṇānusrotasam udakam āhṛtyātha sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣu hiraṇyaṃ nidhāyopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram anvavahṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣya japati //
BhārGS, 3, 1, 7.1 uddhate 'vokṣite sikatopopte pariśrite nidadhāti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 8.1 dakṣiṇapūrveṇānvāhāryapacanam uttarāpareṇa vā dakṣiṇāprācīm ekasphyāṃ vedim uddhatyāvokṣya sakṛd ācchinnena barhiṣā stṛṇāti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 9.0 prācīnapravaṇa udīcīnapravaṇe prāgudakpravaṇe same vā deśa uddhatyāvokṣya //
HirGS, 1, 26, 6.1 pariśrita uddhate 'vokṣite sikatopopte //
HirGS, 2, 7, 2.1 samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati /
Jaiminīyabrāhmaṇa
JB, 1, 154, 17.0 tasmāt prajā yathāyatanād anuddhatāḥ //
JB, 1, 335, 6.0 tad u hovāca śāṭyāyanir uddhatevaiṣeḍā pracyuteva //
Kauśikasūtra
KauśS, 11, 1, 43.0 ud īratām ity uddhatyābhyukṣya lakṣaṇaṃ kṛtvā punar abhyukṣya prāgdakṣiṇam edhaś cinvanti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
Kāṭhakasaṃhitā
KS, 15, 1, 9.0 ya udañco 'vaśīyante tān udaṅ paretya valmīkavapām uddhatya juhoti //
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 3, 16.0 tām uddhatyāpa upasṛjyāgnim ādhatte //
MS, 1, 10, 17, 48.0 na prācy uddhatyā //
MS, 1, 10, 17, 51.2 ubhe diśā antaroddhanti //
Mānavagṛhyasūtra
MānGS, 2, 1, 15.0 agnyāyatanam uddhatyāvokṣyāgnyādheyikyān pārthivān saṃbhārān nivapaty ūṣasikatavarjam //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
Pañcaviṃśabrāhmaṇa
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 8.0 yatra śrapayiṣyannupalipta uddhatāvokṣite 'gnimupasamādhāya tanmiśrairdarbhaiḥ stīrtvājyabhāgāviṣṭvājyāhutīr juhoti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 1.1 uddhanti /
TB, 1, 2, 1, 1.1 uddhanyamānam asyā amedhyam /
Taittirīyasaṃhitā
TS, 2, 2, 10, 5.2 somāraudraṃ caruṃ nirvaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati //
TS, 5, 2, 3, 8.1 uddhanti //
TS, 6, 2, 4, 39.0 uddhanti //
TS, 6, 2, 4, 41.0 uddhanti //
TS, 6, 6, 4, 1.0 sphyena vedim uddhanti //
Taittirīyāraṇyaka
TĀ, 5, 2, 12.9 uddhate sikatopopte pariśrite nidadhati śāntyai /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 76.1 agniṃ sādayiṣyann uddhatya lakṣaṇam adbhir avokṣya sādayati //
VārŚS, 1, 2, 3, 2.1 uttarataḥ praṇītasya vedim uddhanti sphyena sakṛt parācīnam apeto yantv asurā ye pitṛṣada iti //
VārŚS, 1, 2, 4, 10.1 uttarata āhavanīyasya sphyenoddhatya sādayati ko vo yunakti sa vo yunaktu /
VārŚS, 1, 3, 1, 46.1 apārarum iti dvyaṅgulaṃ khātvā sphyena mūlāny uddhatyotkare nivapati //
VārŚS, 1, 6, 2, 16.1 uttarataś cātvālasya śāmitralakṣaṇam uddhanti //
VārŚS, 2, 1, 4, 7.1 maṇḍalaṃ caturaśraṃ vā vyāyāmamātraṃ vimāyoddhatyādbhir avokṣya yo no agniḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 25, 12.0 sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nivaped yugmān vaibhītakān yathārthān //
Āpastambagṛhyasūtra
ĀpGS, 17, 1.1 dakṣiṇāpratyakpravaṇam agārāvakāśam uddhatya palāśena śamīmayena vodūhenaitām eva diśam uttarayodūhati //
ĀpGS, 18, 1.1 śvagrahagṛhītaṃ kumāraṃ tapoyukto jālena pracchādya kaṃsaṃ kiṅkiṇiṃ vā hrādayann advāreṇa sabhāṃ prapādya sabhāyā madhye 'dhidevanam uddhatyāvokṣyākṣān nyupyākṣeṣūttānaṃ nipātya dadhnā lavaṇamiśreṇāñjalinottarair avokṣet prātar madhyandine sāyam //
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 18, 8, 13.1 ya udañcas tān udaṅ paretya valmīkavapām uddhatyedam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaja iti śuktyā valmīkavapāyāṃ hutvedam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmīti tayaiva śuktyā valmīkavapām apidadhyāt //
ĀpŚS, 18, 18, 16.1 tenākṣāvāpo 'dhidevanam uddhatyokṣyākṣān nivapet //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 19, 11.1 tatra dakṣiṇam ardhaṃ vedyā uddhatya tad evārdhena barhiṣaḥ stṛṇīyāt /
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 2.2 tad yad evāsyai pṛthivyā abhiṣṭhitaṃ vābhiṣṭhyūtaṃ vā tad evāsyā etad uddhanti /
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 8, 1, 12.2 atha yadā vasatyai vimuñceta prāg ana upasthāpyottarata uddhatyāvokṣati /
ŚBM, 10, 2, 3, 1.2 sa devayajanam adhyavasāya pūrvayā dvārā patnīśālam prapadya gārhapatyāyoddhatyāvokṣati /
ŚBM, 10, 2, 3, 1.3 gārhapatyasyoddhatāt sapta prācaḥ prakramān prakrāmati /
ŚBM, 10, 2, 3, 1.5 tasya madhya āhavanīyāyoddhatyāvokṣati /
ŚBM, 13, 8, 1, 20.1 athoddhantavā āha /
ŚBM, 13, 8, 1, 20.2 sa yāvaty eva nivapsyant syāt tāvad uddhanyāt /
ŚBM, 13, 8, 1, 20.3 puruṣamātraṃ tv evoddhanyāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 3.1 upalipta uddhatāvokṣite 'gniṃ praṇīya //
Ṛgveda
ṚV, 1, 64, 11.1 hiraṇyayebhiḥ pavibhiḥ payovṛdha ujjighnanta āpathyo na parvatān /
Buddhacarita
BCar, 12, 91.1 āgatān tatra tatpūrvaṃ pañcendriyavaśoddhatān /
Lalitavistara
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
Mahābhārata
MBh, 2, 17, 16.2 varṣāsvivoddhatajalā nadīr nadanadīpatiḥ //
MBh, 3, 84, 9.2 rajodhūmo 'strasaṃtāpo dhārtarāṣṭrāniloddhataḥ //
MBh, 3, 223, 9.2 dveṣyair apakṣair ahitaiś ca tasya bhidyasva nityaṃ kuhakoddhataiś ca //
MBh, 3, 228, 28.2 prāvṛṣīva mahāvāyor uddhatasya viśāṃ pate //
MBh, 4, 54, 1.2 taṃ pārthaḥ pratijagrāha vāyuvegam ivoddhatam /
MBh, 4, 60, 5.1 sa tena bāṇābhihatastarasvī duryodhanenoddhatamanyuvegaḥ /
MBh, 5, 72, 13.2 bahulastālajaṅghānāṃ kṛmīṇām uddhato vasuḥ //
MBh, 6, 56, 19.1 gajaughavegoddhatasāditānāṃ śrutvā niṣedur vasudhāṃ manuṣyāḥ /
MBh, 6, 56, 21.1 taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ /
MBh, 7, 70, 10.2 abhyavarṣanmahāraudraḥ pāṇḍusenāgnim uddhatam //
MBh, 7, 89, 14.2 jalasaṃdhamahāgrāhaṃ karṇacandrodayoddhatam //
MBh, 7, 103, 19.1 sa mṛdnan kṣatriyān ājau vāto vṛkṣān ivoddhataḥ /
MBh, 7, 128, 33.3 caṇḍavātoddhatānmeghānnighnan raśmimuco yathā //
MBh, 7, 131, 55.2 dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam //
MBh, 7, 154, 9.1 tad uddhataṃ śaila ivāprakampyo varṣaṃ mahacchailasamānasāraḥ /
MBh, 7, 170, 57.2 avardhata mahārāja yathāgnir aniloddhataḥ //
MBh, 8, 45, 22.2 punaḥ punar atho vīrair abhajyata jayoddhataiḥ //
MBh, 8, 65, 6.2 susaṃnikṛṣṭāv aniloddhatau yathā tathā rathau tau dhvajinau samīyatuḥ //
MBh, 9, 21, 39.2 pravātenoddhataṃ rājan dhāvadbhiścāśvasādibhiḥ //
MBh, 12, 227, 12.1 kāmamanyūddhataṃ yat syānnityam atyantamohitam /
MBh, 12, 309, 15.2 vāmataḥ kuru viśrabdho naraṃ veṇum ivoddhatam //
MBh, 13, 84, 57.2 uvāca vacanaṃ vipra tadā garbhabaloddhatā /
Rāmāyaṇa
Rām, Ay, 20, 15.1 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam /
Rām, Ay, 111, 6.2 kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ //
Rām, Ār, 22, 8.1 babhūva timiraṃ ghoram uddhataṃ romaharṣaṇam /
Rām, Ār, 45, 44.2 gātraprakampād vyathitā babhūva vātoddhatā sā kadalīva tanvī //
Rām, Ār, 49, 3.2 babhūva vātoddhatayor meghayor gagane yathā //
Rām, Ki, 16, 27.1 athokṣitaḥ śoṇitatoyavisravaiḥ supuṣpitāśoka ivāniloddhataḥ /
Rām, Su, 1, 43.1 ūruvegoddhatā vṛkṣā muhūrtaṃ kapim anvayuḥ /
Rām, Su, 45, 1.2 samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam //
Rām, Su, 46, 14.2 yuddhoddhatakṛtotsāhaḥ saṃgrāmaṃ pratipadyata //
Rām, Su, 56, 18.2 kāryam āvedya tu girer uddhataṃ ca mano mama //
Rām, Su, 62, 4.2 vimadān uddhatān sarvān mehamānān madhūdakam //
Rām, Yu, 4, 52.1 karāgraiścaraṇāgraiśca vānarair uddhataṃ rajaḥ /
Rām, Yu, 15, 19.1 prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam /
Rām, Yu, 18, 29.1 vātenevoddhataṃ meghaṃ yam enam anupaśyasi /
Rām, Yu, 30, 16.2 rajaśca sahasaivordhvaṃ jagāma caraṇoddhatam //
Rām, Yu, 55, 99.1 tatastu vātoddhatameghakalpaṃ bhujaṃgarājottamabhogabāhum /
Rām, Yu, 58, 15.1 sa vihvalitasarvāṅgo vātoddhata iva drumaḥ /
Rām, Yu, 61, 46.2 bāhūruvegoddhatasampraṇunnās te kṣīṇavegāḥ salile nipetuḥ //
Rām, Yu, 111, 1.2 utpapāta mahāmeghaḥ śvasanenoddhato yathā //
Rām, Utt, 6, 3.1 sukeśaputrair bhagavan pitāmahavaroddhataiḥ /
Rām, Utt, 6, 23.1 sukeśatanayā deva varadānabaloddhatāḥ /
Rām, Utt, 32, 25.1 sa roṣād raktanayano rākṣasendro baloddhataḥ /
Rām, Utt, 32, 42.1 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ /
Rām, Utt, 32, 51.1 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau /
Saundarānanda
SaundĀ, 8, 45.2 munirugratapāśca gautamaḥ samavāpurvanitoddhataṃ rajaḥ //
SaundĀ, 16, 53.1 pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam /
SaundĀ, 16, 60.1 rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam /
Amarakośa
AKośa, 2, 210.1 veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 10.2 alpasattve 'bale bāle pākād vātyartham uddhate //
AHS, Nidānasthāna, 9, 32.1 mūtritasya striyaṃ yāto vāyunā śukram uddhatam /
AHS, Cikitsitasthāna, 4, 16.2 atiyogoddhataṃ vātaṃ dṛṣṭvā pavananāśanaiḥ //
AHS, Cikitsitasthāna, 7, 29.2 madyātipānād abdhātau kṣīṇe tejasi coddhate //
AHS, Cikitsitasthāna, 7, 58.2 kulāṅganāpi yāṃ pītvā nayatyuddhatamānasā //
AHS, Cikitsitasthāna, 7, 76.2 svaṃ yaśaḥ kathakacāraṇasaṃghairuddhataṃ niśamayann atilokam //
AHS, Cikitsitasthāna, 10, 32.1 vāte śleṣmāvṛte sāme kaphe vā vāyunoddhate /
AHS, Cikitsitasthāna, 19, 97.1 yo durvānto durvirikto 'thavā syāt kuṣṭhī doṣairuddhatair vyāpyate 'sau /
AHS, Utt., 4, 44.1 kumāravṛndānugataṃ nagnam uddhatamūrdhajam /
Bhallaṭaśataka
BhallŚ, 1, 96.1 ete te vijigīṣavo nṛpagṛhadvārārpitāvekṣaṇāḥ kṣipyante vasuyācanāhitadhiyaḥ kopoddhatair vetribhiḥ /
Bodhicaryāvatāra
BoCA, 5, 49.1 uddhataṃ sopahāsaṃ vā yadā mānamadānvitam /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 54.2 tena coddhatahastena tāta mā meti vāritaḥ //
BKŚS, 18, 25.1 yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam /
Daśakumāracarita
DKCar, 1, 1, 37.2 kiṃca daivajñakathito mathitoddhatārātiḥ sārvabhaumo 'bhirāmo bhavitā sukumāraḥ kumārastvadudare vasati /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
Kirātārjunīya
Kir, 1, 22.1 sa yauvarājye navayauvanoddhataṃ nidhāya duḥśāsanam iddhaśāsanaḥ /
Kir, 2, 47.1 upajāpasahān vilaṅghayan sa vidhātā nṛpatīn madoddhataḥ /
Kir, 4, 28.1 vipāṇḍu saṃvyānam ivāniloddhataṃ nirundhatīḥ saptapalāśajaṃ rajaḥ /
Kir, 6, 10.1 upalāhatoddhatataraṅgadhṛtaṃ javinā vidhūtavitataṃ marutā /
Kir, 8, 53.2 nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe //
Kir, 9, 31.1 gandham uddhatarajaḥkaṇavāhī vikṣipan vikasatāṃ kumudānām /
Kir, 9, 68.1 yoṣid uddhatamanobhavarāgā mānavaty api yayau dayitāṅkam /
Kir, 9, 69.2 ābabhau nava ivoddhatarāgaḥ kāminīṣv avasaraḥ kusumeṣoḥ //
Kir, 13, 70.2 sāhivīcir iva sindhur uddhato bhūpatiḥ samayasetuvāritaḥ //
Kir, 14, 1.1 tataḥ kirātasya vacobhir uddhataiḥ parāhataḥ śaila ivārṇavāmbubhiḥ /
Kir, 14, 63.1 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
Kir, 16, 5.1 hatāhatety uddhatabhīṣmaghoṣaiḥ samujhitā yoddhṛbhir abhyamitram /
Kumārasaṃbhava
KumSaṃ, 3, 31.2 madoddhatāḥ pratyanilaṃ vicerur vanasthalīr marmarapatramokṣāḥ //
Kūrmapurāṇa
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
Matsyapurāṇa
MPur, 43, 32.2 karotyudvṛttavegāṃ tu narmadāṃ prāvṛḍuddhatām //
MPur, 135, 16.2 sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ //
MPur, 135, 71.2 ete ripūṇāṃ prabalābhirakṣitaṃ tadā balaṃ saṃviviśurmadoddhatāḥ //
MPur, 140, 38.2 dadāha pramathānīkaṃ vanamagnirivoddhataḥ //
MPur, 148, 82.2 kalpakāloddhatajvālāpūritāmbaralocanaḥ //
MPur, 149, 11.2 alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam //
MPur, 150, 44.1 grasanaḥ kaṭivastraistu yamaṃ guhya baloddhataḥ /
MPur, 150, 49.2 jayaṃ prāpyoddhataṃ daityo nādaṃ muktvā mahāsvanaḥ //
MPur, 150, 159.2 kāṃścit pipeṣātha rathasya vegātkāṃścitkrudhā coddhatamuṣṭipātaiḥ //
MPur, 153, 6.2 hiraṇyakaśipurdaityo vīryaśālī madoddhataḥ //
MPur, 158, 15.1 sitasaṭāpaṭaloddhatakaṃdharābharamahāmṛgarājarathasthitā /
MPur, 158, 18.1 jaladhayo lalitoddhatavīcayo hutavahadyutayaśca carācaram /
MPur, 173, 31.2 devānabhimukhe tasthau meghānīkamivoddhatam //
Suśrutasaṃhitā
Su, Nid., 8, 11.2 nīloddhatasirā hanti sā garbhaṃ sa ca tāṃ tathā //
Su, Cik., 9, 42.1 durvānto vā durvirikto 'pi vā syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ /
Su, Utt., 62, 3.1 madayantyuddhatā doṣā yasmādunmārgamāśritāḥ /
Viṣṇupurāṇa
ViPur, 1, 4, 30.2 dharādharaṃ dhīrataroddhatekṣaṇam //
ViPur, 4, 13, 45.1 tayoś ca parasparam uddhatāmarṣayor yuddham ekaviṃśatidinānyabhavat //
ViPur, 5, 28, 15.2 dantānvidarśayanmūḍho rukmī cāha madoddhataḥ //
ViPur, 5, 30, 47.2 satyabhāmā vadatyetaditi garvoddhatākṣaram //
ViPur, 6, 7, 74.1 yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
Viṣṇusmṛti
ViSmṛ, 71, 7.1 noddhataḥ //
ViSmṛ, 71, 63.1 noddhatān praharṣayet //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.1 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
ṚtuS, Dvitīyaḥ sargaḥ, 1.2 samāgato rājavad uddhatadyutir ghanāgamaḥ kāmijanapriyaḥ priye //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 22.2 uddhantyasāvavanikaṇṭakam ugravīryastriḥsaptakṛtva urudhāraparaśvadhena //
BhāgPur, 3, 17, 19.2 vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ //
BhāgPur, 4, 25, 42.2 yo 'nāthavargādhimalaṃ ghṛṇoddhata smitāvalokena caratyapohitum //
Bhāratamañjarī
BhāMañj, 5, 170.1 na sevyā dhanino nīcā nānugamyā madoddhatāḥ /
BhāMañj, 6, 198.1 athoddhatena rajasā gajavājirathākulam /
BhāMañj, 9, 21.2 bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat //
BhāMañj, 13, 33.2 saṃdehadolāmanayanniyuddhena baloddhataḥ //
BhāMañj, 13, 310.2 akarkaśo labhetārthānkāmī syād amadoddhataḥ //
BhāMañj, 13, 438.2 truṭyanti trāsādevānye drumā mūrkhā ivoddhatāḥ //
Garuḍapurāṇa
GarPur, 1, 70, 2.1 jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena /
Hitopadeśa
Hitop, 4, 22.14 madoddhatasya nṛpateḥ prakīrṇasyeva dantinaḥ /
Kathāsaritsāgara
KSS, 2, 3, 16.1 mānoddhato vītalobho raktabhṛtyo mahābalaḥ /
KSS, 2, 6, 13.1 nabhovilaṅghibhiḥ senārajorāśibhir uddhataiḥ /
KSS, 3, 4, 129.2 naiva taṃ gaṇayāmāsur dvijā dhanamadoddhatāḥ //
KSS, 3, 4, 277.1 tatrāpaśyannṛpasutāṃ tāṃ yauvanamadoddhatām /
Narmamālā
KṣNarm, 1, 81.2 so 'cireṇābhavatpuṣṭaḥ pūrṇapāṇirmadoddhataḥ //
Rasaratnasamuccaya
RRS, 11, 65.2 sa sevito nṛṇāṃ kuryān mṛtyuṃ vā vyādhimuddhatam //
RRS, 16, 138.1 kuryāddīpanamuddhataṃ ca pacanaṃ duṣṭāmasaṃśoṣaṇaṃ tundasthaulyanibarhaṇaṃ garaharaṃ mūlārtiśūlāpaham /
Rasendracūḍāmaṇi
RCūM, 14, 210.1 tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam /
RCūM, 14, 215.1 kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /
Rājanighaṇṭu
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, Śat., 203.1 yena svena nṛṇāṃ kṣaṇena mahatā vīryeṇa sūryopamā vyatyasyāṅgavikāram uddhatatayā dūraṃ kṣipanty āmayān /
Vetālapañcaviṃśatikā
VetPV, Intro, 50.1 karṇaśalyoddhatārāvaṃ duḥśāsanavadhākulaṃ /
Śyainikaśāstra
Śyainikaśāstra, 2, 26.1 uddhataṃ tāṇḍavaṃ yacca lāsyaṃ cābhinayātmakam /
Haribhaktivilāsa
HBhVil, 5, 188.2 uttambhitaśrutipuṭīparivītavaṃśadhvānāmṛtoddhatavikāśiviśālaghoṇaiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 23.1 kāṣṭhaloṣṭakapāṣāṇaiḥ śastreṇaivoddhato balāt /