Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mukundamālā
Rasahṛdayatantra
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Carakasaṃhitā
Ca, Sū., 18, 28.1 vātaḥ plīhānamuddhūya kupito yasya tiṣṭhati /
Ca, Cik., 5, 6.1 kaphaṃ ca pittaṃ ca sa duṣṭavāyuruddhūya mārgān vinibadhya tābhyām /
Mahābhārata
MBh, 1, 23, 4.2 śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ /
MBh, 1, 28, 5.1 rajaścoddhūya sumahat pakṣavātena khecaraḥ /
MBh, 1, 128, 4.50 pāñcālānāṃ tataḥ senām uddhūtārṇavaniḥsvanām /
MBh, 1, 152, 6.9 dṛṣṭvā bhīmabaloddhūtaṃ bakaṃ vinihataṃ tadā /
MBh, 1, 176, 15.1 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 1, 212, 1.444 sāgare mārutoddhūtā velām iva mahormayaḥ /
MBh, 2, 3, 29.2 mārutenaiva coddhūtair muktābindubhir ācitām /
MBh, 3, 23, 34.2 maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā //
MBh, 3, 23, 35.2 punaś coddhūya vegena śālvāyety aham abruvam //
MBh, 3, 84, 11.1 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān /
MBh, 3, 151, 6.2 haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ //
MBh, 3, 193, 22.1 tasya niḥśvāsavātena raja uddhūyate mahat /
MBh, 3, 253, 4.2 buddhiṃ samācchādya ca me samanyur uddhūyate prāṇapatiḥ śarīre //
MBh, 3, 253, 23.1 tato 'paśyaṃstasya sainyasya reṇum uddhūtaṃ vai vājikhurapraṇunnam /
MBh, 3, 263, 9.1 tat teṣāṃ vānarendrāṇāṃ papāta pavanoddhutam /
MBh, 3, 267, 12.2 uddhunvanto 'pare reṇūn samājagmuḥ samantataḥ //
MBh, 4, 2, 20.19 vāyuvegabaloddhūto garuḍaḥ patatām iva /
MBh, 4, 53, 10.2 pracukṣubhe balaṃ sarvam uddhūta iva sāgaraḥ //
MBh, 4, 59, 14.1 tāṃ sa velām ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 5, 51, 17.2 mahārcir aniloddhūtastadvad dhakṣyati māmakān //
MBh, 5, 133, 31.2 mahāvega ivoddhūto mātariśvā balāhakān //
MBh, 5, 164, 13.1 astravegāniloddhūtaḥ senākakṣendhanotthitaḥ /
MBh, 6, 19, 8.1 yaḥ sa vāta ivoddhūtaḥ samare duḥsahaḥ paraiḥ /
MBh, 6, 19, 37.2 rajaścoddhūyamānaṃ tu tamasācchādayajjagat //
MBh, 6, 42, 7.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 51, 19.1 uddhūtaṃ sahasā bhaumaṃ nāgāśvarathasādibhiḥ /
MBh, 6, 56, 14.1 tacchaṅkhaśabdāvṛtam antarikṣam uddhūtabhaumadrutareṇujālam /
MBh, 6, 92, 13.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 6, 95, 53.2 babhūva ghoṣastumulaścamūnāṃ vātoddhutānām iva sāgarāṇām //
MBh, 6, 96, 21.2 mārutoddhūtavegasya samudrasyeva parvaṇi /
MBh, 7, 6, 24.2 vātoddhūtaṃ rajastīvraṃ kauśeyanikaropamam //
MBh, 7, 13, 67.2 sindhurājabaloddhūtaḥ so 'bhajyata mahān asiḥ //
MBh, 7, 15, 17.1 tato yudhiṣṭhirānīkam uddhūtārṇavanisvanam /
MBh, 7, 15, 30.2 vārayāmāsa saṃkruddhaṃ vātoddhūtam ivārṇavam //
MBh, 7, 19, 15.2 vātoddhūtārṇavākāraḥ pravṛtta iva lakṣyate //
MBh, 7, 24, 2.1 taiścoddhūtaṃ rajastīvram avacakre camūṃ tava /
MBh, 7, 40, 5.1 karṇikāram ivoddhūtaṃ vātena mathitaṃ nagāt /
MBh, 7, 48, 2.1 mārutoddhūtakeśāntam udyatārivarāyudham /
MBh, 7, 64, 16.1 krodhāmarṣabaloddhūto nivātakavacāntakaḥ /
MBh, 7, 65, 12.1 mahormiṇam ivoddhūtaṃ śvasanena mahārṇavam /
MBh, 7, 70, 10.1 bhāradvājāniloddhūtaḥ śaradhārāsahasravān /
MBh, 7, 75, 33.1 vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam /
MBh, 7, 80, 11.1 kāñcanaṃ pavanoddhūtaṃ śakradhvajasamaprabham /
MBh, 7, 96, 12.2 mārutoddhūtavegasya sāgarasyeva parvaṇi //
MBh, 7, 96, 16.2 paurṇamāsyām ivoddhūtaṃ veleva salilāśayam //
MBh, 7, 100, 38.2 caṇḍavātoddhutānmeghān sajalān acalo yathā //
MBh, 7, 107, 2.4 abhyayāt pāṇḍavaṃ karṇo vātoddhūta ivārṇavaḥ //
MBh, 7, 107, 23.2 akṣubhyata balaṃ harṣād uddhūta iva sāgaraḥ //
MBh, 7, 107, 24.1 tad uddhūtaṃ balaṃ dṛṣṭvā rathanāgāśvapattimat /
MBh, 7, 114, 28.1 te tu cāpabaloddhūtāḥ śātakumbhavibhūṣitāḥ /
MBh, 7, 114, 33.1 tāṃ samudram ivoddhūtāṃ śaravṛṣṭiṃ samutthitām /
MBh, 7, 120, 36.1 kakṣam agnim ivoddhūtaḥ pradahaṃstava vāhinīm /
MBh, 7, 131, 92.2 cacāla rathamadhyastho vātoddhūta iva drumaḥ //
MBh, 7, 134, 18.1 dṛṣṭvā nagarakalpaṃ tam uddhūtaṃ sainyasāgaram /
MBh, 7, 145, 5.2 vātoddhūtau kṣubdhasattvau bhairavau sāgarāviva //
MBh, 7, 150, 59.3 sāgarormir ivoddhūtastiryag ūrdhvam avartata //
MBh, 7, 155, 3.2 nanarta harṣasaṃvīto vātoddhūta iva drumaḥ //
MBh, 7, 159, 49.1 yathā candrodayoddhūtaḥ kṣubhitaḥ sāgaro bhavet /
MBh, 7, 159, 49.2 tathā candrodayoddhūtaḥ sa babhūva balārṇavaḥ //
MBh, 7, 161, 15.1 uddhūtā rajaso vṛṣṭiḥ śaravṛṣṭistathaiva ca /
MBh, 7, 162, 30.1 uddhūtatvāt tu rajasaḥ prasekācchoṇitasya ca /
MBh, 8, 8, 30.2 vātoddhūtapatākābhyāṃ yuyudhāte mahābalau //
MBh, 8, 8, 38.2 mahāvāteritaṃ meghaṃ vātoddhūta ivāmbudaḥ //
MBh, 8, 12, 71.2 vātoddhūtapatākena syandanenaughanādinā //
MBh, 8, 35, 49.2 uddhūtānāṃ yathā vṛṣṭyā sāgarāṇāṃ bhayāvahaḥ //
MBh, 8, 51, 22.1 tat sāgaram ivoddhūtaṃ rajasā saṃvṛtaṃ balam /
MBh, 9, 7, 12.2 samuddhūtārṇavākāram uddhūtarathakuñjaram //
MBh, 9, 16, 71.1 cāpamārgabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 20, 14.1 cāpavegabaloddhūtānmārgaṇān vṛṣṇisiṃhayoḥ /
MBh, 9, 29, 58.2 uddhunvaṃśca mahāreṇuṃ kampayaṃścāpi medinīm //
MBh, 10, 7, 33.1 dhāvanto javanāścaṇḍāḥ pavanoddhūtamūrdhajāḥ /
MBh, 12, 145, 10.1 sajvālaiḥ pavanoddhūtair visphuliṅgaiḥ samanvitaḥ /
MBh, 12, 160, 53.2 rudrakhaḍgabaloddhūtaṃ pracacāla mumoha ca //
MBh, 13, 6, 43.1 yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān /
MBh, 13, 80, 23.2 uddhūtapulināstatra jātarūpaiśca nimnagāḥ //
Rāmāyaṇa
Rām, Bā, 42, 14.2 vinataṃ kvacid uddhūtaṃ kvacid yāti śanaiḥ śanaiḥ //
Rām, Ay, 89, 8.1 mārutoddhūtaśikharaiḥ pranṛtta iva parvataḥ /
Rām, Ay, 106, 7.2 praśāntamārutoddhūtāṃ jalormim iva niḥsvanām //
Rām, Ār, 22, 14.1 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ /
Rām, Ār, 50, 14.1 uddhūtena ca vastreṇa tasyāḥ pītena rāvaṇaḥ /
Rām, Ār, 50, 16.1 tasyāḥ kauśeyam uddhūtam ākāśe kanakaprabham /
Rām, Su, 7, 51.1 tāḥ patākā ivoddhūtāḥ patnīnāṃ ruciraprabhāḥ /
Rām, Su, 7, 62.2 āsīd vanam ivoddhūtaṃ strīvanaṃ rāvaṇasya tat //
Rām, Yu, 4, 88.2 aniloddhūtam ākāśe pravalgantam ivormibhiḥ /
Rām, Yu, 43, 15.2 uddhūtaṃ harirakṣobhiḥ saṃrurodha diśo daśa //
Rām, Yu, 43, 16.1 anyonyaṃ rajasā tena kauśeyoddhūtapāṇḍunā /
Rām, Utt, 8, 19.1 pakṣavātabaloddhūto mālyavān api rākṣasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 65.1 kapho 'lpo vāyunoddhūto dhamanīḥ saṃnirudhya tu /
AHS, Nidānasthāna, 4, 14.1 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam /
AHS, Utt., 39, 84.2 vīcītaraṃgavikṣobhamārutoddhūtapallavāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 348.2 dhāvaddhenudhanoddhūtadhūlīkaṃ grāmam āsadam //
Harivaṃśa
HV, 9, 56.1 tasya niḥśvāsavātena raja uddhūyate mahat /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 5, 39.1 utphullasthalanalinīvanād amuṣmād uddhūtaḥ sarasijasambhavaḥ parāgaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 29.1 tato mandāniloddhūtakamalākaraśobhinā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 109.2 karśayanti tu gharmasya mārutoddhūtaśīkarāḥ //
Matsyapurāṇa
MPur, 128, 60.2 uddhūtya pārthivīṃ chāyāṃ nirmitāṃ maṇḍalākṛtim //
MPur, 162, 38.2 bhayādviceluḥ pavanoddhutāṅgā yathormayaḥ sāgaravārisaṃbhavāḥ //
MPur, 174, 14.1 pāṇḍuroddhūtavasanaḥ pravālarucirāṅgadaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 59.2 yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpiṣyante sthiragaṇapadaprāptaye śraddadhānāḥ //
Suśrutasaṃhitā
Su, Cik., 13, 21.1 vīcītaraṅgavikṣepamārutoddhūtapallavāḥ /
Su, Utt., 39, 72.2 vātenoddhūyamānastu yathā pūryeta sāgaraḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 45.2 saṭāśikhoddhūtaśivāmbubindubhir vimṛjyamānā bhṛśam īśa pāvitāḥ //
Bhāratamañjarī
BhāMañj, 5, 518.1 gajavājirathoddhūtasārdradhūlīkadambakaiḥ /
BhāMañj, 5, 521.1 karṇatālāniloddhūtagajasindūrareṇavaḥ /
BhāMañj, 6, 224.1 bhīṣmeṇālolite vyūhe vātoddhūta ivārṇave /
BhāMañj, 7, 42.1 te turaṅgakharoddhūtadhūligrastanabhastalāḥ /
BhāMañj, 7, 172.1 velācala ivoddhūtānvārivegānmahodadheḥ /
BhāMañj, 7, 295.1 jayoddhūtapatākāgraṃ vrajantaṃ vānaradhvajam /
BhāMañj, 7, 443.1 mandaroddhūtadugdhābdhighoṣau śaṅkhau pradadhmatuḥ /
BhāMañj, 7, 493.2 vyāpto dudrāva rādheyo jayoddhūtadhvajāṃśukaḥ //
BhāMañj, 7, 664.2 abhūdbhṛśaṃ śilāśastranirgharṣoddhūtapāvakaḥ //
Garuḍapurāṇa
GarPur, 1, 150, 14.2 uddhūyamānaḥ saṃrabdho mattarṣabha ivāniśam //
Hitopadeśa
Hitop, 2, 29.2 kutaḥ sevāvihīnānāṃ cāmaroddhūtasampadaḥ /
Kathāsaritsāgara
KSS, 1, 1, 2.1 saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit /
KSS, 4, 3, 78.1 saudhāgreṣvaniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ /
Kālikāpurāṇa
KālPur, 55, 103.1 sakeśaṃ mūṣikoddhūtaṃ yatnena parivarjayet /
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Rasahṛdayatantra
RHT, 3, 14.2 cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ //
RHT, 3, 15.2 dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante //
Haribhaktivilāsa
HBhVil, 4, 337.2 dṛṣṭvā naśyanti dūreṇa vātoddhūtaṃ yathā dalam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 35.1 aduṣṭā saṃtatā dhārā vātoddhūtāś ca reṇavaḥ /