Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 4, 23.1 tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
ĀK, 1, 4, 230.1 uddhṛtya dvandvamelāpe mūṣāyāṃ rodhayeddhamet /
ĀK, 1, 4, 233.2 pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ //
ĀK, 1, 4, 443.1 ruddhvā puṭedgajapuṭe svāṅgaśītaṃ taduddharet /
ĀK, 1, 4, 472.2 uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet //
ĀK, 1, 4, 476.1 pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
ĀK, 1, 4, 487.2 uddhṛtya taptakhalve tu paṭvamlair mardayeddinam //
ĀK, 1, 4, 491.1 tata uddhṛtya kṣiped vajramūṣāyāṃ vipaceddinam /
ĀK, 1, 7, 17.2 uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā //
ĀK, 1, 10, 62.2 vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet //
ĀK, 1, 15, 31.1 taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa /
ĀK, 1, 15, 248.1 dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye /
ĀK, 1, 15, 370.3 māsāduddhṛtya vidhivad grasedāmalakopamam /
ĀK, 1, 15, 414.2 tad dadhīkṛtya vidhivanmanthayettata uddharet //
ĀK, 1, 15, 460.2 ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet //
ĀK, 1, 15, 591.2 tatkarṣaṃ nikṣipetpakṣaṃ tata uddhṛtya prayatnataḥ //
ĀK, 1, 15, 602.1 dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
ĀK, 1, 15, 620.1 trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ /
ĀK, 1, 15, 627.2 samūlāmuddhared brāhmīṃ prakṣālya salilena ca //
ĀK, 1, 16, 62.1 uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet /
ĀK, 1, 21, 56.2 ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam //
ĀK, 1, 22, 57.1 sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
ĀK, 1, 22, 84.2 viṣavṛkṣotthavandākaṃ pūrvāṣāḍhoddhṛtaṃ yadi //
ĀK, 1, 23, 113.2 tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam //
ĀK, 1, 23, 145.2 jālikāyantramadhye ca divyaṃ paścāttamuddharet //
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 399.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
ĀK, 1, 23, 578.2 badhnāti coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
ĀK, 1, 23, 741.1 uddharettatprayatnena vajrabandhaṃ tu kārayet /
ĀK, 2, 1, 45.1 saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 102.2 uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ //
ĀK, 2, 1, 108.1 dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /
ĀK, 2, 3, 30.1 kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ /
ĀK, 2, 4, 22.2 uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //
ĀK, 2, 6, 10.1 uddhṛtya daśamāṃśena tālena saha mardayet /
ĀK, 2, 6, 26.2 yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām //
ĀK, 2, 6, 30.2 daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ //
ĀK, 2, 8, 183.2 ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake //