Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 25, 3.2 uddharedātmanā sārdhaṃ puruṣānekaviṃśatim //
SkPur (Rkh), Revākhaṇḍa, 29, 25.2 pitaraḥ pitāmahāstena uddhṛtā narakārṇavāt //
SkPur (Rkh), Revākhaṇḍa, 35, 22.2 ekamuddharato liṅgaṃ praṇataḥ savyapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 67, 103.2 uddhṛtāstena te sarve nārakīyāḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 15.2 pitaraścoddhṛtās tena śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 74, 4.2 piṇḍadānena caikena kulānām uddharet trayam //
SkPur (Rkh), Revākhaṇḍa, 84, 41.2 ekottaraṃ kulaśatam uddharecchivaśāsanāt //
SkPur (Rkh), Revākhaṇḍa, 97, 95.2 uddhṛto 'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt //
SkPur (Rkh), Revākhaṇḍa, 133, 35.1 asthicarmāvaśeṣāṅgāḥ kapāloddhṛtapāṇayaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 97.2 uddhṛtāḥ pitarastena avāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 146, 46.2 pitāputrau sadāpyekau bimbādbimbamivoddhṛtau //
SkPur (Rkh), Revākhaṇḍa, 146, 47.2 uddharedātmanātmānam ātmānam avasādayet //
SkPur (Rkh), Revākhaṇḍa, 146, 72.2 narakāduddharantyāśu japantaḥ pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 74.2 narakāduddharantyāśu japante pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 86.2 pibanpitṝn prīṇayati narakāduddhared dhunan //
SkPur (Rkh), Revākhaṇḍa, 146, 87.2 narakāduddharantyāśu patitān gotriṇas tathā //
SkPur (Rkh), Revākhaṇḍa, 151, 2.1 uddhṛtā jagatī yena sarvadevanamaskṛtā /
SkPur (Rkh), Revākhaṇḍa, 151, 10.1 ujjahāra dharāṃ magnāṃ pātālatalavāsinīm /
SkPur (Rkh), Revākhaṇḍa, 155, 78.1 bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave /
SkPur (Rkh), Revākhaṇḍa, 156, 16.2 uddharanti yathā puṇyaṃ śuklatīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 189, 9.3 tāmuddhara hṛṣīkeśa lokānsaṃsthāpaya sthitau //
SkPur (Rkh), Revākhaṇḍa, 189, 11.2 kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam //
SkPur (Rkh), Revākhaṇḍa, 189, 12.2 uddhṛtya bhagavān viṣṇur udīrṇaḥ samajāyata //
SkPur (Rkh), Revākhaṇḍa, 189, 16.1 uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 189, 36.1 vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho /
SkPur (Rkh), Revākhaṇḍa, 203, 5.1 narakād uddharaty āśu puruṣānekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 209, 48.1 bhārabhūteśvare tīrtha ujjahāra jalāddvijān /
SkPur (Rkh), Revākhaṇḍa, 209, 120.1 uddhṛtāsi varāheṇa rudreṇa śatabāhunā /
SkPur (Rkh), Revākhaṇḍa, 218, 52.1 ā janmajanitāt pāpānmāmuddhara mahodadhe /
SkPur (Rkh), Revākhaṇḍa, 227, 17.2 paropakaraṇaṃ kāyādasārātsāram uddharet //