Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhramarāṣṭaka
Bhāvaprakāśa
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 6, 3.1 atra haike svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīr ity ātmana ete pade uddhṛtya pakṣapade pratyavadadhāty aśvāyanto maghavann indra vājino gām aśvaṃ rathyam indra saṃ kirety etayoś ca sthāna itare //
AĀ, 5, 1, 6, 11.1 asamāmnātāsu cet stuvīran samāmnātasya tāvatīr uddhṛtya tatra tāḥ śaṃsed iho evemāḥ //
AĀ, 5, 2, 3, 2.0 mahāṁ indro ya ojaseti tisra uttamā uddharati //
AĀ, 5, 2, 3, 4.0 indra it somapā eka ity etatprabhṛtīnāṃ tisra uttamā uddharati //
AĀ, 5, 2, 3, 5.0 tāsāṃ svādavaḥ somā ā yāhīty etām uddhṛtya nahy anyaṃ baᄆākaram ity etāṃ pratyavadadhāti //
AĀ, 5, 2, 3, 8.0 ud ghed abhi śrutāmagham ity uttamām uddharati //
AĀ, 5, 2, 4, 3.0 pibā sutasya rasina iti viṃśateḥ saptamīṃ cāṣṭamīṃ coddharati //
AĀ, 5, 2, 4, 6.0 mo ṣu tvā vāghataś canety etasya dvipadāṃ coddharati rāthantaraṃ ca pragātham //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
AĀ, 5, 2, 4, 11.0 ubhayaṃ śṛṇavac ca na iti saptamīṃ cāṣṭamīṃ coddharati //
AĀ, 5, 2, 4, 12.0 tarobhir vo vidadvasum ity uttamām uddharati //
AĀ, 5, 2, 5, 3.0 tam v abhi pra gāyatety uttamām uddharati //
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
AĀ, 5, 2, 5, 7.0 uttarasyottame uddharati //
AĀ, 5, 2, 5, 8.0 vārtrahatyāya śavasa ity uttamām uddharati //
AĀ, 5, 2, 5, 11.0 ya ānayat parāvata iti tisra uttamā uddharati //
Aitareyabrāhmaṇa
AB, 1, 30, 11.0 īśvarau ha vā etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 8, 24, 3.0 agnīn vā eṣa svargyān rājoddharate yat purohitam //
Atharvaprāyaścittāni
AVPr, 1, 1, 20.0 saṃpraiṣaṃ kṛtvoddharāhavanīyam iti //
AVPr, 1, 2, 2.0 uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra //
AVPr, 1, 2, 2.0 uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra //
AVPr, 1, 2, 3.0 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād enasa uddhṛto muñca tasmād iti sāyam //
AVPr, 2, 5, 7.0 yathāmuṃ sā garbham abhyaścotayad yathāmuṃ garbhaṃ sadarbham iva sahiraṇyaṃ tam uddhṛtya prakṣālyānupadaṃ śrapayitvā prākśirasam udakpādyaṃ kāmasūktena juhuyād anaṃgandhītī vety aṣṭabhir nabhasvatībhir hiraṇyagarbheṇa vā //
AVPr, 4, 3, 1.0 agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyuḥ //
AVPr, 5, 1, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhinimloced brāhmaṇo bahuvid uddharet //
AVPr, 5, 1, 3.0 sarveṇaivainaṃ tad brāhmaṇa uddhared yenāntarhitaṃ hiraṇyam agrato haret //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 17.0 ahute cet prātar aparo vānugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
AVPr, 5, 1, 18.0 tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt //
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 14, 7.1 pañcaudanaṃ pañcabhir aṅgulibhir darvyoddhara pañcadhaitam odanam /
AVŚ, 12, 3, 36.2 vigāhethām āyavanaṃ ca darvir ekasmin pātre adhy uddharainam //
AVŚ, 12, 5, 34.0 asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā //
AVŚ, 12, 5, 34.0 asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā //
AVŚ, 15, 12, 1.0 tad yasyaivaṃ vidvān vrātya uddhṛteṣv agniṣv adhiśrite 'gnihotre 'tithir gṛhān āgacchet //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 15.1 mahatāṃ śvavāyasaprabhṛtyupahatānāṃ taṃ deśaṃ puruṣānnam uddhṛtya /
BaudhDhS, 1, 18, 14.1 sāmudraśulko varaṃ rūpam uddhṛtya daśapaṇaṃ śatam //
BaudhDhS, 2, 2, 29.2 paśavaś caikatodantā aśmā ca lavaṇoddhṛtaḥ /
BaudhDhS, 2, 3, 4.1 varaṃ vā rūpam uddharej jyeṣṭhaḥ //
BaudhDhS, 2, 3, 6.1 daśānāṃ vaikam uddharej jyeṣṭhaḥ //
BaudhDhS, 2, 5, 7.2 uddhṛtya vāpi trīn piṇḍān kuryād āpatsu no sadā /
BaudhDhS, 2, 6, 38.2 svādhyāye bhojane caiva dakṣiṇaṃ bāhum uddharet //
BaudhDhS, 2, 11, 25.1 uddhṛtaparipūtābhir adbhir apkāryaṃ kurvāṇaḥ //
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
BaudhDhS, 2, 17, 18.1 purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti /
BaudhDhS, 2, 17, 43.1 nāta ūrdhvam anuddhṛtābhir adbhir aparisrutābhir aparipūtābhir vācāmet //
BaudhDhS, 3, 5, 2.0 tīrthaṃ gatvā snātaḥ śucivāsā udakānte sthaṇḍilam uddhṛtya sakṛtklinnena vāsasā sakṛtpūrṇena pāṇinādityābhimukho 'ghamarṣaṇaṃ svādhyāyam adhīyīta //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 24.1 puṣpaphalākṣatamiśrair yavais tilārtham upalipya dadhy odanaṃ saṃprakīrya dakṣiṇaṃ jānuṃ bhūmau nidhāya savyam uddhṛtya iḍā devahūḥ iti japitvā nāndīmukhāḥ pitaraḥ priyantām iti vācayitvā adya vivāhaḥ iti brāhmaṇān annena pariviṣya puṇyāhaṃ svasti ṛddhim ity oṅkārapūrvaṃ tristrir ekaikām āśiṣo vācayitvā snāto 'hatavāso gandhānuliptaḥ sragvī bhuktavān pratodapāṇir apadātir gatvā vadhūjñātibhir atithivad arcitaḥ snātām ahatavāsasāṃ gandhānuliptāṃ sragviṇīṃ bhuktavatīm iṣuhastāṃ dattāṃ vadhūṃ samīkṣate abhrātṛghnīṃ varuṇāpatighnīṃ bṛhaspate indrāputraghnīṃ lakṣmyaṃ tām asyai savitas suva iti //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 7, 11.1 tūṣṇīṃ vapām utkhidya hṛdayam uddharati //
BaudhGS, 2, 9, 2.1 agraṃ voddhṛtya dadyāt //
BaudhGS, 2, 11, 12.1 tūṣṇīṃ vapām utkhidya hṛdayam uddharati //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 3, 7, 14.1 yo brahma brahmaṇa ujjabhāra prāṇeśvaraḥ kṛttivāsāḥ pinākī /
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 16, 13.0 athainam abhimṛśati bharatam uddharem anuṣiñca avadānāni te pratyavadāsyāmi namas te 'stu mā mā hiṃsīr iti //
BaudhŚS, 16, 1, 5.1 te yadi gṛhapater araṇyoḥ saṃjānate mathitvā gārhapatyam āhavanīyam uddharanti //
BaudhŚS, 16, 1, 9.1 tasmād ekavadbhūtād āhavanīyam uddharanti //
BaudhŚS, 16, 6, 14.0 te ced anuṣṭubha uddharerann adhvaryur anuṣṭubha uddharet //
BaudhŚS, 16, 6, 14.0 te ced anuṣṭubha uddharerann adhvaryur anuṣṭubha uddharet //
BaudhŚS, 18, 8, 8.0 athaitāṃ pātrīṃ nirṇijyopastīrya tasyām enam asaṃghnann ivoddharati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 21, 4.1 purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham //
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 16, 5.1 saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne /
BhārGS, 2, 16, 5.1 saṃjñaptāyā adbhiḥ prāṇānāpyāyya tūṣṇīmeva vapām uddhṛtya hṛdayam uddharati prajñāte ca matasne /
BhārGS, 2, 21, 2.1 udapātre 'vadhāya pradakṣiṇaṃ paryāplāvayatīyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ brahmavarcasinaṃ mā karotv ity uddhṛtyākṣṇayaiva paryāhṛtya pratimuñcate 'pāśo 'sīti //
BhārGS, 2, 22, 1.1 uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti //
BhārGS, 3, 14, 18.1 agraṃ voddhṛtya nidadhyāt //
BhārGS, 3, 19, 2.0 ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 19.2 hutvoddhṛtya prāśnāti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 3, 9.0 uddharati pipīlikamadhyām //
DrāhŚS, 8, 3, 21.0 uddharati pipīlikamadhyām //
DrāhŚS, 8, 3, 27.0 uttamaṃ saṃbhāryaṃ kurvan saptamān māsān pṛṣṭhyābhiplavān uddharet //
DrāhŚS, 8, 3, 28.0 pañcāyanamāsān kṛtvā daśarātramiśrād abhiplavam uddharet //
DrāhŚS, 8, 3, 30.0 ṣaṣṭhād abhiplavapṛṣṭhyān uddhṛtya caturviṃśād dvitīyādahnaḥ uttarān kuryāt //
DrāhŚS, 8, 3, 31.0 samau pakṣau cikīrṣan pañcāyanamāsān kṛtvā daśarātramiśraṃ māsam uddharet //
DrāhŚS, 12, 1, 18.0 tad uddhariṣyatsv evameva //
Gautamadharmasūtra
GautDhS, 1, 9, 11.1 na tiṣṭhann uddhṛtodakenācamet //
GautDhS, 1, 9, 58.1 uddhṛtasnehavilapanapiṇyākamathitaprabhṛtīni cāttavīryāṇi nāśnīyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 1, 8, 20.0 prakṣālya vainenoddhṛtya bhuñjīta //
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
GobhGS, 2, 3, 21.0 uddhṛtya sthālīpākaṃ vyuhyaikadeśaṃ pāṇinābhimṛśed annapāśena maṇineti //
GobhGS, 3, 2, 59.0 uddhṛtābhir adbhir upaspṛśet //
GobhGS, 3, 10, 30.0 agreṇa nābhiṃ pavitre antardhāyānulomam ākṛtya vapām uddharanti //
GobhGS, 4, 1, 12.0 caror uddhṛtya bilvamātram avadānaiḥ saha yūṣeṇa saṃnayet //
Gopathabrāhmaṇa
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 3, 13, 8.0 gārhapatyād adhi dakṣiṇāgniṃ praṇīya prāco 'ṅgārān uddhṛtya prāṇāpānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 15.0 gārhapatyād adhy āhavanīyaṃ praṇīya pratīco 'ṅgārān uddhṛtya samānavyānābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 22.0 sabhasmakam āhavanīyaṃ dakṣiṇena dakṣiṇāgniṃ parihṛtya gārhapatyasyāyatane pratiṣṭhāpya tata āhavanīyaṃ praṇīya udīco 'ṅgārān uddhṛtyodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 18, 2.0 uddhṛtyāvadānāni hanū sajihve prastotuḥ //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 4, 3, 6.0 tasya daśamīm uddharati //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 15, 5.1 saṃjñaptāyai tūṣṇīm adbhiḥ prāṇānāpyāyya tūṣṇīṃ vapāṃ hṛdayaṃ matasne uddharati //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
Jaiminīyabrāhmaṇa
JB, 1, 26, 1.0 agnīn ādadhānaḥ prātar evoddharet //
JB, 1, 54, 1.0 athaitāni kapālāni saṃcitya yatrāhavanīyasya bhasmoddhṛtaṃ syāt tad upanikiret //
JB, 1, 61, 8.0 atho khalv āhur yad āhavanīya uddhṛto 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 10.0 sa yady api bahv iva kṛtvo 'nugacchet punaḥpunar evainam uddharet //
JB, 1, 61, 12.0 atho khalv āhur yad āhavanīya uddhṛte gārhapatyo 'nugacchet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 13.0 tam u haike tata eva prāñcam uddharanti //
JB, 1, 61, 32.0 sa prātar bhasmoddhṛtya śakṛtpiṇḍena parilipya yathāyatham agnīn ādadhīta //
JB, 1, 62, 1.0 atho khalv āhur yad āhavanīyam anuddhṛtam abhy astamiyāt kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 62, 11.0 atho khalv āhur yad āhavanīyam anuddhṛtam //
JB, 1, 63, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhyudeti //
JB, 1, 63, 9.0 yatra vai dīptaṃ tatraitad iha gārhapatya ity eva vidvān uddharet //
JB, 1, 115, 1.0 tāni sarvāṇy akṣarāṇy uddhṛtya vācaṃ dadhyāt //
JB, 1, 172, 8.0 tasmai vijityāsīnāya daśapataye daśapataya i ety evoddhārān udaharan //
JB, 1, 172, 10.0 ud uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 266, 3.0 sa yad gāyatraṃ sat prātassavanaṃ sarvam eva gāyatraṃ gāyati brahmaṇa eva taṃ kevalam uddhāram uddharati //
JB, 1, 266, 4.0 so 'sya brahmaṇaḥ kevala uddhāra uddhṛto bhavati //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 13.0 prajāpater evod uddhāraṃ harata uddhāryo bhavati ya evaṃ veda //
JB, 1, 311, 3.0 ata uddharanti //
Jaiminīyaśrautasūtra
JaimŚS, 23, 8.0 uddhriyamāṇe vāmadevyam //
Kauśikasūtra
KauśS, 4, 3, 12.0 uddhṛtam udakam pāyayati //
KauśS, 8, 3, 6.1 athoddharati //
KauśS, 8, 3, 7.1 uddhṛte yad apādāya dhārayati tat uttarārdha ādadhāti //
KauśS, 8, 5, 16.0 ut krāmāta iti paścād agner darbheṣūddharantam //
KauśS, 8, 5, 17.0 uddhṛtam ajam anajmīty ājyenānakti //
KauśS, 8, 9, 22.1 athoddharati //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
KauśS, 11, 1, 29.0 grahān ājyabhāgau purastāddhomasaṃsthitahomān uddhṛtya //
KauśS, 11, 1, 40.0 tasyāṃ yathādevataṃ purastāddhomasaṃsthitahomān uddhṛtya //
KauśS, 11, 9, 7.1 ato yajñopavītī pitryupavītī darvyoddharati //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 8, 3.0 śyāmākān uddhartava āha //
KauṣB, 4, 9, 2.0 veṇuyavān uddhartava āha //
KauṣB, 4, 9, 6.0 āgrayaṇīyān uddhartava āha //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 10.0 śrapayitvābhighāryodvāsya śarāvayor uddharati //
KātyŚS, 5, 6, 15.0 śakalāny ādhāya matyoddhṛtāv āsādayati //
KātyŚS, 5, 6, 23.0 anuddhṛtya vā //
KātyŚS, 20, 7, 7.0 medo 'syoddharanti vapārthe //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
KāṭhGS, 46, 3.0 upakāśa upaśānte bhasmoddhṛtya //
KāṭhGS, 64, 1.0 dvitīyasya prathamoddhṛtaṃ haviṣyair upasicya //
Kāṭhakasaṃhitā
KS, 6, 6, 30.0 yo brāhmaṇo bahuvit syāt sa uddharet //
KS, 6, 6, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 36.0 yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddhṛtya juhuyāt //
KS, 6, 6, 39.0 anyatraivāvasāyāgniṃ mathitvoddhṛtya juhuyāt //
KS, 8, 2, 27.0 tasya yāvan mukham āsīt tāvatīṃ mṛdam udaharat //
KS, 8, 10, 68.0 tam udaharanta //
KS, 8, 10, 70.0 abhijityā evaiṣa uddhriyate //
KS, 8, 12, 17.0 etasmāddhy eṣo 'dhi sṛjyate yas tam uddharati //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
KS, 11, 8, 56.0 yathā vadhyam uddharaty utsṛjaty unnayaty evam evainam etad uddharaty utsṛjaty unnayati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 18.0 abibhed vā eṣa uddhṛtaḥ //
MS, 1, 5, 13, 24.0 yady anuvāhaḥ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
MS, 1, 6, 5, 11.0 itaḥ khalu vā etaṃ prāñcam uddharanti //
MS, 1, 8, 7, 30.0 yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet //
MS, 1, 8, 7, 30.0 yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet //
MS, 1, 8, 7, 31.0 sarveṇaivainaṃ brahmaṇoddharati //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 10, 16, 38.1 uddhāraṃ vā etam indrā udaharad vṛtraṃ hatvā /
MS, 2, 3, 4, 16.1 bṛhatā tvā rathaṃtareṇa traiṣṭubhyā vartanyā śukrasya tvā vīryeṇoddhare //
MS, 2, 3, 5, 45.0 yathā vā idaṃ vadhyam utsṛjaty uddharaty unnayaty evaṃ tat //
Mānavagṛhyasūtra
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 19, 5.0 prāśanānte sarvān rasānt sarvam annamekata uddhṛtyāthainaṃ prāśayet //
PārGS, 2, 9, 11.0 uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 13.2 yadā parṇāni saṃhared athainam utthāpya caturaṅgulam ubhayataḥ paricchidya madhyam uddharet /
SVidhB, 2, 8, 3.2 etenaivābhigīyoddhṛtya sabhāryaḥ prāśnīyāt /
SVidhB, 2, 8, 4.2 etenaivābhigīyoddhṛtya sabhāryaḥ prāśnīyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 4.5 uparīvāgnim udgṛhṇīyād uddharan /
TB, 1, 1, 8, 2.2 vāmadevyam abhigāyata uddhriyamāṇe /
TB, 1, 1, 8, 2.6 śāntam evainaṃ paśavyam uddharate /
TB, 1, 1, 8, 6.9 uddhṛtyaivādhāyābhimantryaḥ /
TB, 1, 1, 9, 10.2 taṃ mathitvā prāñcam uddharati /
TB, 2, 1, 10, 1.1 yad agnim uddharati /
TB, 3, 8, 2, 2.5 uddharati śṛtatvāya /
Taittirīyasaṃhitā
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 5, 5, 22.0 sa etam mahendram uddhāram udaharata vṛtraṃ hatvānyāsu devatāsv adhi //
TS, 6, 5, 5, 23.0 yan mahendro gṛhyate uddhāram eva taṃ yajamāna uddharate 'nyāsu prajāsv adhi //
Taittirīyāraṇyaka
TĀ, 2, 1, 5.0 dakṣiṇaṃ bāhum uddharate 'vadhatte savyam iti yajñopavītam etad eva viparītaṃ prācīnāvītaṃ saṃvītaṃ mānuṣam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 2.0 āyuṣ ṭe viśvata iti dakṣiṇapāṇiṃ gṛhītvoddharati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 4.0 sāyam adhivṛkṣasūrye 'rdhāstamitasūrye vā jvalantaṃ gārhapatyād āhavanīyam uddharati prātar uṣasi prāg udayād vāpi vā naktam āhavanīyaṃ dhārayet //
VaikhŚS, 2, 1, 5.0 sugārhapatya ud budhyasveti dvābhyāṃ gārhapatyam upasthāyoddhareti yajamānaḥ saṃpreṣyati //
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 1, 8.0 bhūr bhuvaḥ suvar ity uddhṛtaṃ yajamāno 'bhimantrayate 'hnā yad ena iti sāyaṃ rātryā yad ena iti prātar //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 17, 7.0 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyuddhiṃ medo jāghanīm ity uddharati //
VaikhŚS, 10, 18, 17.0 yathoddhṛtam avadyatīty eke //
Vaitānasūtra
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
Vasiṣṭhadharmasūtra
VasDhS, 2, 41.2 samarghaṃ dhānyam uddhṛtya mahārghaṃ yaḥ prayacchati /
VasDhS, 6, 14.1 uddhṛtābhir adbhiḥ kāryaṃ kuryāt //
VasDhS, 6, 15.1 snānam anuddhṛtābhir api //
VasDhS, 14, 23.1 kāmaṃ tu keśakīṭān uddhṛtyādbhiḥ prokṣya bhasmanāvakīrya vācā praśastam upayuñjīta //
VasDhS, 20, 13.1 gurutalpagaḥ savṛṣaṇaṃ śiśnam uddhṛtyāñjalāv ādhāya dakṣiṇāmukho gacched yatraiva pratihanyāt tatra tiṣṭhed ā pralayam //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 8.1 uddhṛtyābhyājyaṃ kṛtvā taṃ catvāra ṛtvija ārṣeyāḥ sakṛd avadāya prāśnanti //
VārŚS, 1, 4, 1, 22.1 anugamayanty agnim uddharanti bhasma //
VārŚS, 1, 4, 3, 29.1 bṛhad āhavanīya uddhriyamāṇe //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 3.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhreṇaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīty uddharati //
VārŚS, 1, 5, 2, 4.1 uddhṛta uddhara pāpmānaṃ mā yad avidvān yac ca vidvāṃś cakāra /
VārŚS, 1, 5, 2, 4.1 uddhṛta uddhara pāpmānaṃ mā yad avidvān yac ca vidvāṃś cakāra /
VārŚS, 1, 5, 2, 4.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmād uddhṛto mā pāpmano muñca tasmāt /
VārŚS, 1, 5, 2, 40.1 anābho mṛḍa dhūrta iti trir udīcīṃ srucam uddharati //
VārŚS, 1, 7, 3, 9.0 trīn odanān uddhṛtyotpūtān karoti //
VārŚS, 1, 7, 4, 1.1 pitṛyajñe 'greṇa dakṣiṇāgniṃ vedim uddharati //
VārŚS, 3, 1, 1, 23.0 audumbaryā srucā trir yajuṣā tūṣṇīṃ caturthaṃ payasi śṛtaṃ pātryām uddhṛtya cātvāle 'vadadhāti //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 17.0 uddhṛtāny annāny avekṣetedaṃ bhūyā3 idā3m iti //
ĀpDhS, 2, 6, 18.0 bhūya uddharety eva brūyāt //
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
ĀpDhS, 2, 12, 23.0 tacca liṅgaṃ caritvoddhāryam ity eke //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
Āpastambagṛhyasūtra
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 4.1 uddharety eva sāyam āha yajamānaḥ /
ĀpŚS, 6, 1, 4.2 uddhareti prātaḥ //
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 1, 6.1 vācā tvā hotrā prāṇenodgātrā cakṣuṣādhvaryuṇā manasā brahmaṇā śrotreṇāgnīdhaitais tvā pañcabhir daivyair ṛtvigbhir uddharāmīti gārhapatyād āhavanīyaṃ jvalantam uddharati //
ĀpŚS, 6, 1, 7.1 bhūr bhuvaḥ suvar uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra /
ĀpŚS, 6, 1, 7.1 bhūr bhuvaḥ suvar uddhriyamāṇa uddhara pāpmano mā yad avidvān yac ca vidvāṃś cakāra /
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 1, 7.2 ahnā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād ity uddhriyamāṇam abhimantrayate yajamānaḥ sāyam /
ĀpŚS, 6, 1, 7.3 rātryā yad enaḥ kṛtam asti pāpaṃ sarvasmān moddhṛto muñca tasmād iti prātaḥ //
ĀpŚS, 6, 9, 1.1 yasyāgnāv uddhriyamāṇe hūyate vasuṣu hutaṃ bhavati /
ĀpŚS, 6, 28, 4.1 yady anovāhyaṃ syāt pūrvaṃ taṃ pravaheyur apa voddhareyuḥ //
ĀpŚS, 6, 29, 22.0 pracaraṇakāla uddhṛtya barhiṣadaṃ kṛtvā juhvām upastīryādhāyāśayam anvānīyābhighāryopāṃśu pracarati //
ĀpŚS, 6, 31, 1.1 yadi nānātantrāṃ śyāmākeṣṭiṃ kurvīta śyāmākān uddhartavā iti saṃpreṣyati //
ĀpŚS, 6, 31, 9.1 veṇuyaveṣu pakveṣu veṇuyavān uddhartavā iti saṃpreṣyati //
ĀpŚS, 7, 22, 6.3 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyūdhnīṃ medo jāghanīm ity uddharati //
ĀpŚS, 7, 24, 4.0 yathoddhṛtaṃ vā //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
ĀpŚS, 20, 2, 5.1 pātryāṃ rājataṃ rukmaṃ nidhāya tasmin brahmaudanam uddhṛtya prabhūtena sarpiṣopasicya sauvarṇaṃ rukmam upariṣṭāt kṛtvā karṣann anucchindaṃś caturbhya ārṣeyebhyo mahartvigbhya upohati //
ĀpŚS, 20, 18, 10.2 tad uddharati //
ĀpŚS, 20, 18, 12.1 uddharatītareṣām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 21.0 vṛkkā uddhṛtya pāṇyor ādadhyād atidrava sārameyau śvānāviti dakṣiṇe dakṣiṇaṃ savye savyam //
ĀśvGS, 4, 7, 16.1 noddharet prathamaṃ pātraṃ pitṝṇām arghyapātitam /
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
ĀśvGS, 4, 7, 27.1 sampannam iti pṛṣṭvā yad yad annam upayuktaṃ tat tat sthālīpākena saha piṇḍārtham uddhṛtya śeṣaṃ nivedayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.17 vediṣada iti ṣaṇṇāṃ tṛtīyam uddhared imaṃ stomam arhate saṃ jāgṛvadbhiś citra icchiśor vasuṃ na citramahasam iti jāgatam /
ĀśvŚS, 4, 15, 2.2 dūrād iha eva iti tisra uttamā uddhared vāhiṣṭho vāṃ havānām iti catasra udīrāthām ā me havam iti gāyatram /
ĀśvŚS, 4, 15, 2.5 stuṣe nareti sūkte yuvo rajāṃsīti pañcānāṃ tṛtīyam uddharet /
ĀśvŚS, 7, 1, 22.0 pragāthatṛcasūktāgameṣv aikāhikaṃ tāvad uddharet //
ĀśvŚS, 7, 5, 8.1 hotrakāḥ pariśiṣṭān āvāpān uddhṛtya //
ĀśvŚS, 7, 5, 9.2 pra vo mitrāyeti caturṇāṃ dvitīyam uddharet pra mitrayor varuṇayor iti ṣaṭ kāvyebhir adābhyeti tisro mitrasya carṣaṇīdhṛta iti catasro maitryo yac ciddhi te viśa iti vāruṇam //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 8.1 taddhaike 'nudite mathitvā tam udite prāñcam uddharanti tad u tad ubhe ahorātre parigṛhṇīmaḥ prāṇodānayor manasaś ca vācaś ca paryāptyā iti vadantaḥ /
ŚBM, 2, 1, 4, 8.4 anudite hi mathitvā tam udite prāñcam uddharanti /
ŚBM, 2, 2, 1, 1.1 uddhṛtyāhavanīyam pūrṇāhutiṃ juhoti /
ŚBM, 2, 2, 3, 11.1 taṃ vai darbhair uddharati /
ŚBM, 2, 2, 3, 11.2 dārubhir vai pūrvam uddharati /
ŚBM, 2, 2, 3, 11.8 tasmād darbhair uddharati //
ŚBM, 4, 6, 8, 3.3 yatra prājāpatyena paśunā yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 5.5 gṛhapater eva gārhapatyād uddhṛtyāhavanīyaṃ dīkṣante /
ŚBM, 4, 6, 8, 8.3 mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 10.4 gṛhapater eva gārhapatyād uddhṛtyāhavanīyaṃ dīkṣante /
ŚBM, 4, 6, 8, 13.9 mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 15.9 mathitvopasamādhāyoddhṛtyāhavanīyaṃ dīkṣante /
ŚBM, 5, 5, 4, 21.1 dvāvagnī uddharanti /
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 5, 1, 18.0 ete uddhṛtya mā no mitro varuṇo aryamāyur ity etat sūktamadhrigāvāvapati catustriṃśadvājino devabandhor ity u haika etām vaṅkrīṇām purastād dadhati ned anāyatane praṇavaṃ dadhāmety atho ned ekavacanena bahuvacanam vyavāyāmeti na tathā kuryāt sārdhameṣa sūktam āvaped upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 11, 8.0 uddhṛtatejāṃsi na bhuñjīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 4, 15.0 tasya dvitīyām uddhṛtya viśvo hyanyo arirājagāmeti //
ŚāṅkhĀ, 2, 10, 8.0 bārhatyā aśītyā aśītiṃ caturakṣarāṇyuddharati kākubhebhyaḥ pragāthebhyaś caturviṃśatiṃ caturakṣarāṇi tāni catuḥśataṃ caturakṣarāṇi catuḥśate gāyatrīṣūpadadhāti //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Arthaśāstra
ArthaŚ, 4, 7, 12.1 hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā //
ArthaŚ, 14, 1, 33.1 raktaśvetasarṣapair godhātripakṣamuṣṭikāyāṃ bhūmau nikhātāyāṃ nihitā vadhyenoddhṛtā yāvat paśyati tāvan mārayati kṛṣṇasarpo vā //
ArthaŚ, 14, 3, 12.1 tad añjanaṃ puṣyeṇoddhṛtya tasyām añjanyāṃ nidadhyāt //
ArthaŚ, 14, 3, 30.1 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
ArthaŚ, 14, 3, 56.1 dvitīyena puṣyeṇoddhṛtyaikāṃ śarkarām abhimantrayitvā kapāṭam āhanyāt //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
AvŚat, 13, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 14, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 15, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 17, 3.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 18, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
AvŚat, 23, 2.3 kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyaṃ kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi /
Aṣṭasāhasrikā
ASāh, 4, 2.6 yatra ca karaṇḍake tanmaṇiratnaṃ prakṣiptaṃ bhavati utkṣiptaṃ vā tata uddhṛte 'pi tasmin maṇiratne karaṇḍakāt spṛhaṇīya eva sa karaṇḍako bhavati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 14.0 tatroddhṛtam amatrebhyaḥ //
Carakasaṃhitā
Ca, Sū., 3, 16.1 palāśanirdāharasena cāpi karṣoddhṛtānyāḍhakasaṃmitena /
Ca, Vim., 3, 4.2 tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti /
Ca, Vim., 3, 14.2 śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ //
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Śār., 8, 41.8 tathā sūkṣmailākilimakuṣṭhanāgaraviḍaṅgapippalīkālāgurucavyacitrakopakuñcikākalkaṃ kharavṛṣabhasya vā jīvato dakṣiṇaṃ karṇamutkṛtya dṛṣadi jarjarīkṛtya balvajakvāthādīnām āplāvanānām anyatame prakṣipyāplāvya muhūrtasthitam uddhṛtya tadāplāvanaṃ pāyayedenām /
Ca, Indr., 12, 73.2 pṛthivyā uddhṛtāyāśca vahneḥ prajvalitasya ca //
Ca, Cik., 5, 139.1 saṃgṛhīto yadā gulmastadā ghaṭamathoddharet /
Ca, Cik., 23, 138.1 yanmātraḥ patate bindur govālāt saliloddhṛtāt /
Mahābhārata
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 16, 7.2 ujjahāra balād brahman savanaṃ savanaukasam /
MBh, 1, 57, 49.3 ujjahrur udarāt tasyāḥ strīpumāṃsaṃ ca mānuṣam //
MBh, 1, 73, 22.3 gṛhītvā dakṣiṇe pāṇāvujjahāra tato 'vaṭāt //
MBh, 1, 132, 5.1 saṃrakṣa tāta mantraṃ ca sapatnāṃśca mamoddhara /
MBh, 1, 188, 22.35 annād uddhṛtya taccānnam upāyuṅktāviśaṅkitā /
MBh, 1, 192, 7.190 sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī /
MBh, 3, 3, 6.1 gatvottarāyaṇaṃ tejorasān uddhṛtya raśmibhiḥ /
MBh, 3, 3, 11.2 tapoyogasamādhisthair uddhṛtā hy āpadaḥ prajāḥ //
MBh, 3, 30, 37.2 kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat //
MBh, 3, 65, 12.1 vidarbhasarasas tasmād daivadoṣād ivoddhṛtām /
MBh, 3, 65, 15.2 dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
MBh, 3, 81, 34.2 svavaṃśam uddhared rājan snātvā vai vaṃśamūlake //
MBh, 3, 81, 36.2 lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā //
MBh, 3, 81, 37.2 snātvā tīrthavare rājaṃllokān uddharate svakān /
MBh, 3, 81, 153.2 gāṇapatyam avāpnoti kulaṃ coddharate svakam //
MBh, 3, 134, 25.3 tāṃ medhayā vācam athojjahāra yathā vācam avacinvanti santaḥ //
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 3, 173, 10.1 saṃvatsaraṃ taṃ tu vihṛtya gūḍhaṃ narādhamaṃ taṃ sukham uddharema /
MBh, 3, 185, 15.1 uddhṛtyāliñjarāt tasmāt tataḥ sa bhagavān muniḥ /
MBh, 3, 185, 22.1 uddhṛtya gaṅgāsalilāt tato matsyaṃ manuḥ svayam /
MBh, 3, 238, 19.2 cetayāno hi ko jīvet kṛcchrācchatrubhir uddhṛtaḥ //
MBh, 4, 21, 28.2 taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara //
MBh, 4, 22, 2.2 tathā sarvāṅgasaṃbhugnaṃ kūrmaṃ sthala ivoddhṛtam //
MBh, 5, 29, 35.3 yena kṛcchrāt pāṇḍavān ujjahāra tathātmānaṃ naur iva sāgaraughāt //
MBh, 5, 31, 9.2 bhavatā śaṃtanor vaṃśo nimagnaḥ punar uddhṛtaḥ //
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 5, 45, 10.1 pūrṇāt pūrṇānyuddharanti pūrṇāt pūrṇāni cakrire /
MBh, 5, 47, 20.1 upāsaṅgād uddharan dakṣiṇena paraḥśatānnakulaścitrayodhī /
MBh, 5, 51, 14.2 uddharann iva kāyebhyaḥ śirāṃsi śaravṛṣṭibhiḥ //
MBh, 5, 80, 36.1 ayaṃ te puṇḍarīkākṣa duḥśāsanakaroddhṛtaḥ /
MBh, 5, 100, 12.1 uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale /
MBh, 5, 122, 56.1 bāhubhyām uddhared bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 130, 30.1 pitryam aṃśaṃ mahābāho nimagnaṃ punar uddhara /
MBh, 5, 135, 5.1 pitryam aṃśaṃ pranaṣṭaṃ ca punar apyuddhariṣyati /
MBh, 5, 146, 18.2 pranaṣṭaḥ kauravo vaṃśastvayāyaṃ punar uddhṛtaḥ //
MBh, 5, 176, 27.3 śokapaṅkārṇavād ghorād uddharasva ca māṃ vibho //
MBh, 5, 190, 23.2 eṣa tvāṃ sajanāmātyam uddharāmi sthiro bhava //
MBh, 5, 191, 15.2 vañcito 'smīti manvāno māṃ kiloddhartum icchati //
MBh, 6, BhaGī 6, 5.1 uddharedātmanātmānaṃ nātmānamavasādayet /
MBh, 6, 80, 27.1 cekitānastataḥ khaḍgaṃ kośād uddhṛtya bhārata /
MBh, 6, 86, 35.1 prāsān uddhṛtya sarvāṃśca svaśarīrād ariṃdamaḥ /
MBh, 7, 31, 67.2 nimajjamānaṃ rādheyam ujjahruḥ sātyakārṇavāt //
MBh, 7, 65, 24.1 na saṃdadhanna cāpyasyanna vimuñcanna coddharan /
MBh, 7, 75, 15.1 śalyān uddhṛtya pāṇibhyāṃ parimṛjya ca tān hayān /
MBh, 7, 134, 2.3 eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate //
MBh, 8, 7, 26.2 uddhṛtaś ca bhavecchalyo mama dvādaśavārṣikaḥ /
MBh, 8, 30, 69.1 nimajjamānam uddhṛtya kaścid rājā niśācaram /
MBh, 9, 9, 5.2 dadhāraiko raṇe śalyo velevoddhṛtam arṇavam //
MBh, 9, 32, 31.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 9, 55, 17.1 śalyam adyoddhariṣyāmi tava pāṇḍava hṛcchayam /
MBh, 10, 12, 23.2 uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ /
MBh, 11, 3, 11.1 avatāryamāṇam āpākād uddhṛtaṃ vāpi bhārata /
MBh, 11, 25, 11.2 uddharantyasukhāviṣṭā mūrchamānāḥ punaḥ punaḥ //
MBh, 12, 67, 13.2 yadāsya uddharantyanye tadā rājānam icchati //
MBh, 12, 69, 18.2 aśakyarūpaścoddhartum upekṣyastādṛśo bhavet //
MBh, 12, 82, 19.2 jihvām uddhara sarveṣāṃ parimṛjyānumṛjya ca //
MBh, 12, 82, 20.3 yenaiṣām uddhare jihvāṃ parimṛjyānumṛjya ca //
MBh, 12, 131, 10.2 na tvevoddhṛtamaryādair dasyubhiḥ sahitaścaret /
MBh, 12, 136, 5.2 bahavo 'pyekam uddhartuṃ yatante pūrvatāpitāḥ //
MBh, 12, 136, 49.2 ahaṃ tvām uddhariṣyāmi prāṇāñ jahyāṃ hi te kṛte //
MBh, 12, 137, 96.1 baliṣaḍbhāgam uddhṛtya baliṃ tam upayojayet /
MBh, 12, 138, 38.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
MBh, 12, 139, 92.2 sarvopāyair upāyajño dīnam ātmānam uddharet //
MBh, 12, 173, 12.2 apāṇitvād vayaṃ brahman kaṇṭakānnoddharāmahe //
MBh, 12, 173, 13.2 uddharanti kṛmīn aṅgād daśamānān kaṣanti ca //
MBh, 12, 186, 19.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
MBh, 12, 238, 14.2 daśedam ṛk sahasrāṇi nirmathyāmṛtam uddhṛtam //
MBh, 12, 253, 10.1 iti bruvāṇaṃ tam ṛṣiṃ rakṣāṃsyuddhṛtya sāgarāt /
MBh, 12, 306, 32.2 manasā sa ca me praśno dadhno ghṛtam ivoddhṛtam //
MBh, 12, 315, 39.2 uddhṛtyādadate cāpo jīmūtebhyo 'mbare 'nilaḥ //
MBh, 12, 316, 31.1 mahājālasamākṛṣṭān sthale matsyān ivoddhṛtān /
MBh, 12, 318, 2.2 jarāmaraṇarogebhyaḥ priyam ātmānam uddharet //
MBh, 12, 322, 42.2 tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam //
MBh, 12, 326, 114.2 yāni śrutāni dharmyāṇi teṣāṃ sāro 'yam uddhṛtaḥ //
MBh, 12, 326, 115.1 surāsurair yathā rājannirmathyāmṛtam uddhṛtam /
MBh, 12, 326, 115.2 evam etat purā vipraiḥ kathāmṛtam ihoddhṛtam //
MBh, 12, 333, 11.3 govinda ujjahārāśu vārāhaṃ rūpam āśritaḥ //
MBh, 13, 17, 13.2 tāni nirmathya manasā dadhno ghṛtam ivoddhṛtam //
MBh, 13, 17, 14.2 ghṛtāt sāraṃ yathā maṇḍastathaitat sāram uddhṛtam //
MBh, 13, 27, 89.1 madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca /
MBh, 13, 51, 39.2 divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha //
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 148, 24.1 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet /
MBh, 14, 46, 34.2 upaspṛśed uddhṛtābhir adbhiśca puruṣaḥ sadā //
MBh, 14, 91, 3.1 uddhṛtya tu vapāṃ tasya yathāśāstraṃ dvijarṣabhāḥ /
Manusmṛti
ManuS, 2, 63.1 uddhṛte dakṣiṇe pāṇāv upavīty ucyate dvijaḥ /
ManuS, 2, 193.1 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
ManuS, 4, 58.2 svādhyāye bhojane caiva dakṣiṇaṃ pāṇim uddharet //
ManuS, 4, 62.1 na bhuñjītoddhṛtasnehaṃ nātisauhityam ācaret /
ManuS, 7, 110.1 yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati /
ManuS, 9, 115.2 uddhāre 'nuddhṛte tv eṣām iyaṃ syād aṃśakalpanā //
Rāmāyaṇa
Rām, Bā, 14, 21.2 virāvaṇaṃ sādhu tapasvikaṇṭakaṃ tapasvinām uddhara taṃ bhayāvaham //
Rām, Bā, 63, 12.2 uddhariṣyati rambhe tvāṃ matkrodhakaluṣīkṛtām //
Rām, Ay, 10, 18.1 bhadre hṛdayam apy etad anumṛśyoddharasva me /
Rām, Ay, 12, 5.2 yācamāne svake netre uddhṛtyāvimanā dadau //
Rām, Ay, 40, 28.1 anugantum aśaktās tvāṃ mūlair uddhṛtavegibhiḥ /
Rām, Ay, 47, 31.2 muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau //
Rām, Ay, 57, 38.2 tasya tv ānamyamānasya taṃ bāṇam aham uddharam //
Rām, Ay, 69, 18.1 baliṣaḍbhāgam uddhṛtya nṛpasyārakṣataḥ prajāḥ /
Rām, Ār, 49, 36.2 pakṣau pādau ca pārśvau ca khaḍgam uddhṛtya socchinat //
Rām, Ār, 62, 20.2 tam eva tu ripuṃ pāpaṃ vijñāyoddhartum arhasi //
Rām, Ār, 64, 33.1 rohimāṃsāni coddhṛtya peśīkṛtvā mahāyaśāḥ /
Rām, Ār, 69, 12.1 uddhṛtya sa tadākliṣṭaṃ rūpyasphaṭikasaṃnibham /
Rām, Ki, 61, 9.2 agram uddhṛtya rāmāya bhūtale nirvapiṣyati //
Rām, Ki, 65, 5.2 bhujagān uddharan pakṣī mahāvego mahāyaśāḥ //
Rām, Su, 17, 16.2 tapyamānām ivoṣṇena mṛṇālīm aciroddhṛtām //
Rām, Su, 33, 74.2 tīrthe nadīpateḥ puṇye śambasādanam uddharat //
Rām, Yu, 31, 69.2 śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam //
Rām, Yu, 47, 106.2 śakyaṃ bhujābhyām uddhartuṃ na saṃkhye bharatānujaḥ //
Rām, Yu, 80, 15.2 mama śalyam anuddhṛtya kva gato 'si vihāya naḥ //
Rām, Yu, 80, 33.1 uddhṛtya guṇasampannaṃ vimalāmbaravarcasaṃ /
Rām, Yu, 98, 9.1 uddhṛtya ca bhujau kācid bhūmau sma parivartate /
Rām, Yu, 103, 3.2 avamānaśca śatruśca mayā yugapad uddhṛtau //
Rām, Utt, 30, 19.2 yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam //
Rām, Utt, 32, 67.2 uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ //
Rām, Utt, 33, 6.2 śirasyañjalim uddhṛtya pratyudgacchad dvijottamam //
Rām, Utt, 33, 11.1 adya me kuśalaṃ deva adya me kulam uddhṛtam /
Rām, Utt, 85, 7.2 ubhau rāmasya sadṛśau bimbād bimbam ivoddhṛtau //
Saundarānanda
SaundĀ, 5, 47.1 bālasya dhātrī vinigṛhya loṣṭaṃ yathoddharatyāsyapuṭapraviṣṭam /
SaundĀ, 8, 17.1 kalabhaḥ kariṇā khalūddhṛto bahupaṅkād viṣamānnadītalāt /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 9.2 pūrvam uddhṛtatoyena śaucaṃ kuryāt tathā mṛdā //
Abhidharmakośa
AbhidhKo, 1, 1.2 yaḥ sarvathā sarvahatāndhakāraḥ saṃsārapaṅkājjagadujjahāra /
Agnipurāṇa
AgniPur, 250, 4.2 vāmahastena saṃgṛhya dakṣiṇenoddharettataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 43.1 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt /
AHS, Sū., 28, 31.1 uddharecchalyam evaṃ vā śākhāyāṃ kalpayet taroḥ /
AHS, Śār., 2, 53.2 janmakāle tataḥ śīghraṃ pāṭayitvoddharecchiśum //
AHS, Śār., 4, 33.1 bhruvor madhye traye 'pyatra śalye jīved anuddhṛte /
AHS, Śār., 4, 33.2 svayaṃ vā patite pākāt sadyo naśyati tūddhṛte //
AHS, Śār., 4, 65.2 tejas tad uddhṛtaṃ dhatte tṛṣṇāśoṣamadabhramān //
AHS, Cikitsitasthāna, 8, 41.1 rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 8, 41.1 rūkṣam ardhoddhṛtasnehaṃ yataścānuddhṛtaṃ ghṛtam /
AHS, Cikitsitasthāna, 13, 36.2 dārayed vṛddhipattreṇa samyaṅ medasi sūddhṛte //
AHS, Cikitsitasthāna, 15, 29.2 nidhāpayet tato māsād uddhṛtaṃ gālitaṃ pacet //
AHS, Cikitsitasthāna, 15, 110.1 chidre tu śalyam uddhṛtya viśodhyāntraparisravam /
AHS, Cikitsitasthāna, 18, 33.2 pākibhiḥ pācayitvā vā pāṭayitvā tam uddharet //
AHS, Kalpasiddhisthāna, 1, 5.1 teṣāṃ tataḥ suśuṣkāṇām uddhṛtya phalapippalīḥ /
AHS, Kalpasiddhisthāna, 2, 34.1 tato majjānam uddhṛtya śucau pātre nidhāpayet /
AHS, Utt., 6, 50.2 sarpeṇoddhṛtadaṃṣṭreṇa dāntaiḥ siṃhair gajaiśca tam //
AHS, Utt., 8, 22.2 uṣyate cānilādidviḍ alpāhaḥ śāntiruddhṛtaiḥ //
AHS, Utt., 13, 60.2 uddhṛtaṃ sādhitaṃ tejo madhukośīracandanaiḥ //
AHS, Utt., 13, 80.1 māsaṃ viṃśatirātraṃ vā tataścoddhṛtya śoṣayet /
AHS, Utt., 22, 26.1 kṛśadurbalavṛddhānāṃ vātārtānāṃ ca noddharet /
AHS, Utt., 22, 26.2 noddhareccottaraṃ dantaṃ bahūpadravakṛddhi saḥ //
AHS, Utt., 30, 6.2 śastreṇa pāṭayitvā vā dahen medasi sūddhṛte //
AHS, Utt., 30, 17.2 apakvān eva voddhṛtya kṣārāgnibhyām upācaret //
AHS, Utt., 34, 11.2 uttamākhyāṃ tu piṭikāṃ saṃchidya baḍiśoddhṛtām //
AHS, Utt., 36, 44.1 niṣpīḍyānūddhared daṃśaṃ marmasaṃdhyagataṃ tathā /
AHS, Utt., 36, 69.1 uddhṛtya pracchitaṃ sarpirdhānyamṛdbhyāṃ pralepayet /
AHS, Utt., 36, 86.1 pralepādyaiśca niḥśeṣaṃ daṃśād apyuddhared viṣam /
AHS, Utt., 37, 66.2 athāśu lūtādaṣṭasya śastreṇādaṃśam uddharet //
AHS, Utt., 39, 87.2 snigdhasvinno hṛtamalaḥ pakṣād uddhṛtya tat tataḥ //
AHS, Utt., 39, 109.2 uddhṛtya sāraṃ madhunā lihanti takraṃ tad evānupibanti cānte //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 37.1 uddhārye dhavale keśe pramādāt kṛṣṇa uddhṛte /
BKŚS, 2, 16.1 uddhṛtaḥ śokapaṅkāt tvaṃ balibhir dvijakuñjaraiḥ /
BKŚS, 2, 46.1 tat te gaṇapatiḥ prītaḥ prasahyoddharati prabhuḥ /
BKŚS, 17, 161.2 kṛcchrām āpadam āpannā līlayaiva tvayoddhṛtāḥ //
BKŚS, 18, 600.2 uddhṛtās te viśeṣeṇa dāridryanirayān mayā //
BKŚS, 18, 689.2 akasmāj jātaśatrubhyāṃ bhavadbhyāṃ cāham uddhṛtā //
BKŚS, 19, 177.2 nātho 'pi bhava nas tāta saṃkaṭād uddharann itaḥ //
Daśakumāracarita
DKCar, 1, 1, 77.4 kareṇaikena bālamuddhṛtyāpareṇa plavamānā nadīvegāgatasya kasyacittaroḥ śākhāmavalambya tatra śiśuṃ nidhāya nadīvegenohyamānā kenacittarulagnena kālabhogināham adaṃśi /
DKCar, 2, 2, 63.1 svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam //
DKCar, 2, 2, 168.1 ātmānam ātmanānavasādyaivoddharanti santaḥ //
DKCar, 2, 2, 344.1 nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca mām ābaddhāñjaliṃ caraṇalagnamālikhamāryāṃ caitām tvām ayam ābaddhāñjali dāsajanastamimamarthamarthayate //
DKCar, 2, 4, 79.0 tasya kila sthāne sthāne doṣān udghoṣya tathoddharaṇīye cakṣuṣī yathā tanmūlamevāsya maraṇaṃ bhavet iti //
DKCar, 2, 4, 160.0 sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa sthānam idam asmān avīviśat //
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 119.1 nivṛttaṃ ca patimudakābhyarthinam uddhṛtya kūpātpiba rujati me śiraḥ śirorogaḥ ityudañcanaṃ sarajjuṃ puraścikṣepa //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 8, 4.0 tamalamasmi nāhamuddhartum //
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
Divyāvadāna
Divyāv, 1, 230.0 tamuddhṛtyātmānaṃ samyaksukhena prīṇaya //
Divyāv, 1, 270.0 tamuddhṛtyātmānaṃ samyaksukhena prīṇaya //
Divyāv, 1, 323.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 348.0 tamuddhṛtyātmānaṃ samyaksukhena prīṇaya //
Divyāv, 1, 363.0 sa kathayati tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 1, 377.0 te kathayanti tamuddhṛtyātmānaṃ samyaksukhena prīṇaya āryaṃ ca mahākātyāyanaṃ kālena kālaṃ piṇḍakena pratipādaya asmākaṃ ca nāmnā dakṣiṇāmādeśaya //
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 12, 399.1 kālagataṃ dṛṣṭvā ca punaḥ puṣkiriṇyā uddhṛtya ekānte chorayitvā prakrāntāḥ //
Divyāv, 13, 305.3 kāruṇyāduddhṛto duḥkhājjīrṇaḥ paṅkādiva dvipaḥ //
Divyāv, 18, 404.1 sā kathayati gacchata punarapi tatra puṣkiriṇyām yadi matpuṇyair nīlotpalapadmam anuddhṛtamāsādyeta //
Divyāv, 18, 407.1 dṛṣṭvā ca dārikayā mālākārasyoktam uddharaitāni padmāni //
Divyāv, 18, 408.1 mālākāraḥ kathayati nāhamuddhariṣyāmi //
Divyāv, 18, 411.1 tvayā sarvapuṣpāṇyuddhṛtya rājñaḥ pūrvaṃ dattānyeva //
Divyāv, 18, 413.1 yataḥ sā dārikā kathayati madīyaiḥ puṇyairetāni prādurbhūtāni prayacchoddhṛtāni mama //
Divyāv, 18, 414.1 mālākāraḥ kathayati kathametāni praveśakāni bhaviṣyantyasaṃviditaṃ rājakulasya dārikāhoddharatu bhavān //
Divyāv, 18, 416.1 tena mālākāreṇaivaṃ śrutvā tasyā dārikāyāstānyuddhṛtya anupradattāni //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Harivaṃśa
HV, 30, 11.2 viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ //
Kirātārjunīya
Kir, 3, 39.1 magnāṃ dviṣacchadmani paṅkabhūte saṃbhavānāṃ bhūtim ivoddhariṣyan /
Kir, 9, 25.1 na prasādam ucitaṃ gamitādyair noddhṛtaṃ timiram adrivanebhyaḥ /
Kir, 11, 69.1 vaṃśalakṣmīm anuddhṛtya samucchedena vidviṣām /
Kir, 11, 79.2 ārādhya vā sahasrākṣam ayaśaḥśalyam uddhare //
Kumārasaṃbhava
KumSaṃ, 5, 85.1 taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī /
KumSaṃ, 6, 8.1 āsaktabāhulatayā sārdham uddhṛtayā bhuvā /
KumSaṃ, 8, 72.1 śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ /
Kāmasūtra
KāSū, 2, 2, 15.2 uddhṛtya mandaśītkṛtā tam āśritā vā kiṃcid rāmaṇīyakaṃ paśyet tallatāveṣṭitakam //
KāSū, 7, 1, 4.6 māṣakamalinīṃ payasā dhautām uṣṇena ghṛtena mṛdūkṛtyoddhṛtāṃ vṛddhavatsāyāḥ goḥ payaḥ siddhaṃ pāyasaṃ madhusarpirbhyām aśitvānantāḥ striyo gacchatīty ācakṣate /
Kātyāyanasmṛti
KātySmṛ, 1, 324.1 yenopāttaṃ hi yad dravyaṃ so 'bhiyuktas tad uddharet /
KātySmṛ, 1, 496.2 vicārya tat kṛtaṃ rājā kukṛtaṃ punar uddharet //
KātySmṛ, 1, 497.1 na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam /
KātySmṛ, 1, 633.2 rājño daśāṃśam uddhṛtya vibhajeran yathāvidhi //
KātySmṛ, 1, 737.1 teṣām abhāve sāmantamaulavṛddhoddhṛtādayaḥ /
KātySmṛ, 1, 745.2 uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ //
KātySmṛ, 1, 745.2 uddharanti tato yasmād uddhṛtās te tataḥ smṛtaḥ //
KātySmṛ, 1, 811.1 anyahastāt paribhraṣṭam akāmād uddhṛtaṃ bhuvi /
Kāvyādarśa
KāvĀ, 1, 73.1 arthavyaktir aneyatvam arthasya hariṇoddhṛtā /
KāvĀ, 1, 74.1 mahī mahāvarāheṇa lohitād uddhṛtodadheḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 41.1 candrabimbād ivotkīrṇaṃ padmagarbhād ivoddhṛtam /
Kūrmapurāṇa
KūPur, 1, 9, 28.2 ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ //
KūPur, 1, 11, 263.2 saṃsārasāgarādasmāduddharāmyacireṇa tu //
KūPur, 1, 19, 68.1 adhyāyaṃ śatarudrīyaṃ yajuṣāṃ sāramuddhṛtam /
KūPur, 1, 39, 15.1 uddhṛtya pṛthivīcchāyāṃ nirmito maṇḍalākṛtiḥ /
KūPur, 1, 50, 17.1 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavān prabhuḥ /
KūPur, 2, 11, 66.2 tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
KūPur, 2, 12, 10.1 uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam /
KūPur, 2, 13, 10.2 na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ //
KūPur, 2, 13, 43.2 kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ //
KūPur, 2, 17, 24.1 piṇyākaṃ coddhṛtasnehaṃ devadhānyaṃ tathaiva ca /
KūPur, 2, 18, 111.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
KūPur, 2, 22, 29.1 uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ /
KūPur, 2, 33, 108.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
Liṅgapurāṇa
LiPur, 1, 20, 31.2 ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ //
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
LiPur, 1, 57, 12.1 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim /
LiPur, 1, 61, 30.1 uddhṛtya pṛthivīchāyāṃ nirmitāṃ maṇḍalākṛtim /
LiPur, 1, 70, 127.2 upagamyojjahāraināmāpaścāpi samāviśat //
LiPur, 1, 72, 152.1 dagdhvoddhṛtaṃ sarvamidaṃ tvayādya jagattrayaṃ rudra puratrayaṃ hi /
LiPur, 1, 89, 50.1 uddhṛtānuṣṇaphenābhiḥ pūtābhir vastracakṣuṣā /
LiPur, 1, 94, 18.2 abaloddhṛtā ca bhagavaṃstavaiva sakalaṃ tvayaiva hi dhṛtaṃ jagadguro //
LiPur, 1, 94, 20.1 atha tāmuddhṛtāṃ tena dharāṃ devā munīśvarāḥ /
LiPur, 1, 94, 21.1 anenaiva varāheṇa coddhṛtāsi varaprade /
LiPur, 1, 96, 19.2 bibharṣi kūrmarūpeṇa vārāheṇoddhṛtā mahī //
LiPur, 1, 97, 18.2 balavān yadi coddhartuṃ tiṣṭha yoddhuṃ na cānyathā //
LiPur, 1, 97, 20.2 gadāmuddhṛtya hatvā ca nandinaṃ tvāṃ ca śaṅkara /
LiPur, 1, 98, 162.1 jñātvā svanetramuddhṛtya sarvasattvāvalambanam /
LiPur, 1, 107, 42.2 triḥ saptakulamuddhṛtya śivalokaṃ sa gacchati //
LiPur, 2, 8, 31.1 uddhṛtā ca tathā mātā pitā śyālāśca suvratāḥ /
LiPur, 2, 20, 9.1 vedāt ṣaḍaṅgāduddhṛtya sāṃkhyayogācca sarvataḥ /
LiPur, 2, 45, 8.2 śalyamuddhṛtya yatnena sthaṇḍilaṃ saikataṃ bhuvi //
LiPur, 2, 45, 13.2 juhuyādātmanoddhṛtya tattvabhūtāni sarvataḥ //
Matsyapurāṇa
MPur, 16, 46.2 sodakaṃ cānnamuddhṛtya salilaṃ prakṣipedbhuvi //
MPur, 17, 55.2 svastivācanakaṃ kuryātpiṇḍānuddhṛtya bhaktitaḥ //
MPur, 27, 22.3 gṛhītvā dakṣiṇe pāṇāv ujjahāra tato'vaṭāt //
MPur, 27, 23.1 uddhṛtya caināṃ tarasā tasmātkūpānnarādhipaḥ /
MPur, 102, 2.1 anuddhṛtair uddhṛtair vā jalaiḥ snānaṃ samācaret /
MPur, 102, 2.1 anuddhṛtair uddhṛtair vā jalaiḥ snānaṃ samācaret /
MPur, 102, 11.1 uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā /
MPur, 133, 55.2 ujjahāra pitṝnārtānsuputra iva duḥkhitān //
MPur, 136, 57.2 ujjahāra mahāprāṇo rathaṃ trailokyarūpiṇam //
MPur, 154, 141.1 ityuktā tu tato vegāduddhṛtya caraṇau tadā /
MPur, 154, 197.2 dustarānnarakādghorāduddhṛto'smi tvayā mune /
MPur, 154, 197.3 pātālādahamuddhṛtya saptalokādhipaḥ kṛtaḥ //
Nāradasmṛti
NāSmṛ, 1, 1, 26.1 dharmeṇoddharato rājño vyavahārān kṛtātmanaḥ /
NāSmṛ, 1, 1, 56.2 dviguṇaṃ daṇḍam āsthāya tat kāryaṃ punar uddharet //
NāSmṛ, 1, 3, 15.1 yathā śalyaṃ bhiṣag vidvān uddhared yantrayuktitaḥ /
NāSmṛ, 1, 3, 15.2 prāḍvivākas tathā śalyam uddhared vyavahārataḥ //
NāSmṛ, 2, 1, 4.1 kramād avyāhataṃ prāptaṃ putrair yan narṇam uddhṛtam /
NāSmṛ, 2, 1, 78.1 āhartaivābhiyuktaḥ sann arthānām uddharet padam /
NāSmṛ, 2, 1, 123.2 tatsvahastakriyācihnaprāptiyuktibhir uddharet //
NāSmṛ, 2, 1, 201.2 satyaṃ vadoddharātmānaṃ mātmānaṃ pātayiṣyasi //
NāSmṛ, 2, 5, 30.1 ādhatto 'pi dhanaṃ dattvā svāmī yady enam uddharet /
NāSmṛ, 2, 11, 11.2 tadā rājā dvayoḥ sīmām uddhared iṣṭataḥ svayam //
NāSmṛ, 2, 13, 34.1 avidyamāne pitrye 'rthe svāṃśād uddhṛtya vā punaḥ /
Suśrutasaṃhitā
Su, Sū., 7, 22.1 nivartate sādhvavagāhate ca śalyaṃ nigṛhyoddharate ca yasmāt /
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 25.1 atidagdhe viśīrṇāni māṃsānyuddhṛtya śītalām /
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 27, 17.1 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet //
Su, Sū., 34, 22.1 praśastadeśasambhūtaṃ praśaste 'hani coddhṛtam /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 44, 46.2 pippalīkṣaudrayuktāni svinnānyuddhṛtya śoṣayet //
Su, Sū., 44, 74.1 saptāhamātape śuṣkaṃ tato majjānamuddharet /
Su, Sū., 46, 363.2 yanmāṃsamuddhṛtarasaṃ na tat puṣṭibalāvaham //
Su, Nid., 8, 14.2 tatkṣaṇājjanmakāle taṃ pāṭayitvoddharedbhiṣak //
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 9, 12.4 srotoviddhaṃ tu pratyākhyāyopacaret uddhṛtaśalyaṃ tu kṣatavidhānenopacaret //
Su, Cik., 1, 97.1 kapittham uddhṛte māṃse mūtreṇājena pūrayet /
Su, Cik., 1, 137.2 taduddharedyaugikaṃ tu prakṣipedapyakīrtitam //
Su, Cik., 7, 33.2 uddhṛtaśalyaṃ tūṣṇodakadroṇyām avagāhya svedayet tathā hi bastirasṛjā na pūryate pūrṇe vā kṣīravṛkṣakaṣāyaṃ puṣpanetreṇa vidadhyāt //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 11, 12.1 adhanastvabāndhavo vā pādatrāṇātapatravirahito bhaikṣyāśī grāmaikarātravāsī munir iva saṃyatātmā yojanaśatamadhikaṃ vā gacchet mahādhano vā śyāmākanīvāravṛttir āmalakakapitthatindukāśmantakaphalāhāro mṛgaiḥ saha vaset tanmūtraśakṛdbhakṣaḥ satatam anuvrajed gāḥ brāhmaṇo vā śiloñchavṛttirbhūtvā brahmarathamuddharet kṛṣet satatamitaraḥ khanedvā kūpaṃ kṛśaṃ tu satataṃ rakṣet //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 18, 24.1 granthīn amarmaprabhavān apakvān uddhṛtya cāgniṃ vidadhīta paścāt /
Su, Cik., 19, 20.1 mūtraṃ nāḍīmathoddhṛtya sthagikābandhamācaret /
Su, Cik., 21, 4.2 tathā cānupaśāmyantīṃ kaphagranthivaduddharet //
Su, Cik., 21, 13.1 piḍakāmuttamākhyāṃ ca baḍiśenoddharedbhiṣak /
Su, Cik., 21, 13.2 uddhṛtya madhusaṃyuktaiḥ kaṣāyair avacūrṇayet //
Su, Cik., 22, 23.1 uddhṛtyādhikadantaṃ tu tato 'gnimavacārayet /
Su, Cik., 22, 27.1 yaṃ dantamabhijāyeta nāḍī taṃ dantamuddharet /
Su, Cik., 22, 29.1 samūlaṃ daśanaṃ tasmād uddharedbhagnamasthiram /
Su, Cik., 22, 29.2 uddhṛte tūttare dante samūle sthirabandhane //
Su, Cik., 22, 36.2 ahiṃsan dantamūlāni śarkarāmuddharedbhiṣak //
Su, Cik., 22, 40.1 calamuddhṛtya ca sthānaṃ vidahet suṣirasya ca /
Su, Cik., 24, 99.1 na bhuñjītoddhṛtasnehaṃ naṣṭaṃ paryuṣitaṃ payaḥ /
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Ka., 8, 129.2 vṛddhipattreṇa matimān samyagādaṃśam uddharet //
Su, Utt., 3, 30.1 uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate /
Su, Utt., 3, 30.1 uddhṛtairuddhṛtaiḥ śāntiḥ pakṣmabhiścopajāyate /
Su, Utt., 11, 14.2 srotojayuktaṃ ca taduddhṛtaṃ syāttadvattu piṣṭe vidhireṣa cāpi //
Su, Utt., 18, 37.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ nṛṇām /
Su, Utt., 21, 37.1 bimbīkvāthe vimathyoṣṇaṃ śītībhūtaṃ taduddhṛtam /
Su, Utt., 38, 30.1 prātaḥ prātarniṣeveta rasonāduddhṛtaṃ rasam /
Su, Utt., 39, 3.1 yenāmṛtam apāṃ madhyāduddhṛtaṃ pūrvajanmani /
Su, Utt., 39, 290.1 dāhavege tvatikrānte tasmād uddhṛtya mānavam /
Su, Utt., 40, 83.1 svinnamuddhṛtya niṣpīḍya rasamādāya taṃ tataḥ /
Su, Utt., 42, 43.1 ayaḥpātre 'gninālpena paktvā lehyamathoddharet /
Su, Utt., 61, 39.1 jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet /
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Sūryasiddhānta
SūrSiddh, 2, 33.1 jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam /
SūrSiddh, 2, 38.1 ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā /
SūrSiddh, 2, 48.2 dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ //
SūrSiddh, 2, 49.1 svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ /
SūrSiddh, 2, 59.1 grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ /
SūrSiddh, 2, 61.1 krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā /
SūrSiddh, 2, 66.2 gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ //
Tantrākhyāyikā
TAkhy, 2, 52.1 sa pratyuṣasy utthāya kiṃcid vanam anupraviśya śīghram eva mṛgaṃ viddhvā kṛtamāṃsasañcayaḥ pratyāgacchan mahati tīrthāvatāre avataran mahiṣaśāvatulyam uddhṛtaviṣāṇaṃ kardamapiṇḍāvaliptagātraṃ sūkaram apaśyat //
Viṣṇupurāṇa
ViPur, 1, 4, 12.3 mām uddharāsmād adya tvaṃ tvatto 'haṃ pūrvam utthitā //
ViPur, 1, 4, 13.1 tvayāham uddhṛtā pūrvaṃ tvanmayāhaṃ janārdana /
ViPur, 1, 4, 45.3 ujjahāra kṣitiṃ kṣipraṃ nyastavāṃś ca mahārṇave //
ViPur, 1, 12, 37.1 tad asmākaṃ prasīdeśa hṛdayācchalyam uddhara /
ViPur, 3, 4, 13.1 tataḥ sa ṛca uddhṛtya ṛgvedaṃ kṛtavānmuniḥ /
ViPur, 3, 11, 26.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
ViPur, 3, 11, 26.2 snāyītoddhṛtatoyena athavā bhuvyasaṃbhave //
ViPur, 3, 11, 84.2 bhuñjītoddhṛtasārāṇi na kadācinnareśvara //
ViPur, 5, 1, 60.3 ujjahārātmanaḥ keśau sitakṛṣṇau mahāmune //
ViPur, 5, 18, 28.2 uddhṛtānyatra netrāṇi vidhātrākaruṇātmanā //
ViPur, 5, 29, 23.1 yadāhamuddhṛtā nātha tvayā sūkaramūrtinā /
Viṣṇusmṛti
ViSmṛ, 1, 2.2 vārāham āsthito rūpam ujjahāra vasuṃdharām //
ViSmṛ, 1, 12.2 uddhṛtā pṛthivī devī rasātalagatā purā //
ViSmṛ, 1, 13.1 uddhṛtya niścale sthāne sthāpayitvā tathā svake /
ViSmṛ, 1, 45.1 uddhṛtāhaṃ tvayā deva rasātalatalaṃ gatā /
ViSmṛ, 50, 19.1 sannāṃ coddharet //
ViSmṛ, 60, 24.1 loṣṭeṣṭakāparimṛṣṭagudo gṛhītaśiśnaś cotthāyādbhir mṛdbhiścoddhṛtābhir gandhalepakṣayakaraṃ śaucaṃ kuryāt //
ViSmṛ, 63, 32.1 bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃśca dṛṣṭvā prayāyād iti //
ViSmṛ, 64, 2.1 ācaret pañca piṇḍān uddhṛtyāpas tadāpadi //
ViSmṛ, 64, 11.1 nāṅgebhyas toyam uddharet //
ViSmṛ, 64, 17.1 uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam //
ViSmṛ, 67, 1.1 athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt //
ViSmṛ, 68, 27.1 noddhṛtasneham //
ViSmṛ, 71, 60.1 agnidevabrāhmaṇasaṃnidhau dakṣiṇaṃ pāṇim uddharet //
ViSmṛ, 99, 13.2 bhṛṅgārapātreṣu manohareṣu mṛdi sthitāhaṃ ca navoddhṛtāyām //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
Yājñavalkyasmṛti
YāSmṛ, 1, 159.1 pañca piṇḍān anuddhṛtya na snāyāt paravāriṣu /
YāSmṛ, 2, 28.1 āgamas tu kṛto yena so 'bhiyuktas tam uddharet /
YāSmṛ, 2, 29.1 yo 'bhiyuktaḥ paretaḥ syāt tasya rikthī tam uddharet /
YāSmṛ, 2, 119.1 kramād abhyāgataṃ dravyaṃ hṛtam apyuddharet tu yaḥ /
Śatakatraya
ŚTr, 1, 4.1 prasahya maṇim uddharen makaravaktradaṃṣṭrāntarāt samudram api saṃtaret pracaladūrmimālākulam /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 16.2 cakreṇa nakravadanaṃ vinipāṭya tasmāddhaste pragṛhya bhagavān kṛpayojjahāra //
BhāgPur, 3, 7, 21.2 tebhyo virājam uddhṛtya tam anu prāviśad vibhuḥ //
BhāgPur, 4, 5, 20.2 ujjahāra sadastho 'kṣṇā yaḥ śapantam asūsucat //
BhāgPur, 4, 5, 22.2 chindann api tad uddhartuṃ nāśaknot tryambakas tadā //
BhāgPur, 4, 16, 21.2 maṃsyanta eṣāṃ striya ādirājaṃ cakrāyudhaṃ tadyaśa uddharantyaḥ //
BhāgPur, 4, 21, 24.1 ya uddharetkaraṃ rājā prajā dharmeṣvaśikṣayan /
BhāgPur, 4, 26, 16.2 yā māmuddharate prajñāṃ dīpayantī pade pade //
BhāgPur, 8, 7, 8.2 kṛtvā vapuḥ kacchapamadbhutaṃ mahat praviśya toyaṃ girimujjahāra //
Bhāratamañjarī
BhāMañj, 1, 312.1 kathitānvayasaṃjñāṃ tām ujjahāra mahīpatiḥ /
BhāMañj, 1, 627.2 uddhṛtya kandukaṃ prādātteṣāṃ vismayaśālinām //
BhāMañj, 1, 696.1 citraṃ kaṇoddhṛtaṃ bhīmo bata kautukamarjunaḥ /
BhāMañj, 1, 1061.2 somānaṃ dhanvināṃ mānamadhoyātamivoddharan //
BhāMañj, 1, 1262.2 ujjahāra balādvīro grāhaṃ kuñjarasaṃnibham //
BhāMañj, 1, 1263.1 tenoddhṛtaḥ sa mahasā kṣaṇena lalanābhavat /
BhāMañj, 1, 1265.1 kaściduddhṛtya vo vīraḥ śāpaśāntiṃ vidhāsyati /
BhāMañj, 1, 1268.2 śāpāduddhṛtya tāḥ prāyānmaṇipūrapuraṃ punaḥ //
BhāMañj, 1, 1372.1 śatamanyustataḥ kruddhastridaśairuddhṛtāyudhaiḥ /
BhāMañj, 5, 14.2 svakapoloddhṛtairmāsaiḥ śliṣṭā kṛtteva nāsikā //
BhāMañj, 7, 330.2 pāyayoddhṛtaśalyāṃstvaṃ muktvaitānsalilaṃ vibho //
BhāMañj, 7, 640.2 uddhṛtya tacchiro vegādduryodhanamathāyayau //
BhāMañj, 8, 204.1 tatastaccakramuddhartumudyato viṣamasthitaḥ /
BhāMañj, 8, 205.1 uddhṛte 'sminmayā cakre mahāstraṃ muñca phalguṇa /
BhāMañj, 13, 79.2 bhaja rājyamanāyāsamidamuddhṛtakaṇṭakam //
BhāMañj, 13, 381.1 saṃdehāyoddhṛtaṃ śastraṃ vāgyuddhaṃ kaṇṭhaśoṣaṇam /
BhāMañj, 13, 830.2 mṛṇālīlīlayā yena varāheṇoddhṛtā mahī //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
AmarŚās (Komm.) zu AmarŚās, 10.1, 20.1 cinoti rasam uddhṛtya ciñcinoti bhagāśritam /
Garuḍapurāṇa
GarPur, 1, 18, 2.1 oṅkāraṃ pūrvamuddhṛtya juṃkāraṃ tadanantaram /
GarPur, 1, 43, 16.2 śivoddhṛtaṃ pavitraṃ tu pratimāyāṃ ca kārayet //
GarPur, 1, 50, 40.1 pañca piṇḍān anuddhṛtya snānaṃ duṣyanti nityaśaḥ /
GarPur, 1, 50, 74.1 uddhṛtya vā yathāśakti kiṃcid annaṃ samāhitaḥ /
GarPur, 1, 52, 24.2 bhartāramuddharennārī praviṣṭā saha pāvakam //
GarPur, 1, 78, 2.2 nānāprakāravihitaṃ rudhirākṣaratnamuddhṛtya tasya khalu sarvasamānameva //
GarPur, 1, 83, 38.1 śrāddhakṛcca svapuṣṭāyāṃ triḥ saphta kulam uddharet /
GarPur, 1, 83, 44.1 dṛṣṭvaitāni pitṝṃścāryavaṃśyānviṃśatimuddharet /
GarPur, 1, 84, 33.1 akṣayāllabhate lokānkulānāmuddharecchatam /
GarPur, 1, 86, 35.1 kulānāṃ śatamuddhṛtya nayedbrahmapuraṃ naraḥ /
GarPur, 1, 96, 59.1 pañca piṇḍān anuddhṛtya na snāyātparavāriṣu /
GarPur, 1, 110, 21.1 upakāragṛhītena śatruṇā śatrumuddharet /
GarPur, 1, 158, 21.2 pracchādya bastimuddhṛtya garmāntaṃ sthūlaviplutām //
GarPur, 1, 158, 32.2 mūtritasya striyaṃ yāto vāyunā śukramuddhṛtam //
Gītagovinda
GītGov, 1, 21.1 vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate /
Hitopadeśa
Hitop, 1, 57.4 atha kṛpayā tajjīvanāya tadvṛkṣavāsinaḥ pakṣiṇaḥ svāhārāt kiṃcit kiṃcid uddhṛtya tasmai dadati tenāsau jīvati teṣāṃ śāvakarakṣāṃ ca karoti /
Hitop, 3, 30.2 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
Kathāsaritsāgara
KSS, 1, 1, 19.2 śūlaṃ trijagato 'pyasya hṛdayāccitramuddhṛtam //
KSS, 1, 5, 5.2 uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ //
KSS, 2, 2, 28.1 tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
KSS, 3, 4, 299.2 uddhartavyo 'smi yuṣmābhiravalambanarajjubhiḥ //
KSS, 5, 3, 127.2 adyāmbudhau nimagnaḥ san prāpya yuṣmābhiruddhṛtaḥ //
Narmamālā
KṣNarm, 2, 121.2 āsthānadivirairgrastā yadiyaṃ noddhṛtā kṣitiḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 4.0 prākkila ityāha vayaḥsthāpanaṃ caiva punarbhāvaśabdam śiṣyasyaivedaṃ videhādhipaproktayā pūrvajanmanyamṛtoddharaṇāt apīṣad sarvadhātuṣu vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir prabhṛtīti śukrabāhulyāt vaidyakriyādoṣaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 287.2 noddharecca tataḥ prājño yadīcchecchreya ātmanaḥ //
Rasahṛdayatantra
RHT, 6, 4.1 uddhṛtamātraṃ pātre prakṣālya kāṃjikenātaḥ /
RHT, 6, 8.1 grāsādajīrṇapiṣṭīṃ sūtāduddhṛtya pātayedyantre /
RHT, 18, 38.2 uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //
RHT, 19, 31.1 māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta /
Rasamañjarī
RMañj, 1, 27.2 uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ //
RMañj, 2, 26.2 prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet //
RMañj, 5, 10.2 uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam //
RMañj, 5, 42.1 tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /
RMañj, 6, 149.2 puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //
RMañj, 6, 161.1 adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet /
RMañj, 6, 250.2 svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ //
RMañj, 6, 290.2 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet //
RMañj, 6, 305.1 dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /
RMañj, 7, 6.2 ruddhvā laghupuṭe pacyād uddhṛtya madhusarpiṣā //
RMañj, 7, 25.2 prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet //
RMañj, 9, 47.1 puṣyoddhṛtaṃ lakṣmaṇāyā mūlaṃ piṣṭaṃ ca kanyakā /
Rasaprakāśasudhākara
RPSudh, 2, 8.2 tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak //
Rasaratnasamuccaya
RRS, 4, 69.3 saptāhāduddhṛtaṃ caiva puṭe dhṛtvā drutirbhavet //
RRS, 5, 122.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RRS, 5, 181.1 yāmādbhasma taduddhṛtya bhasmatulyā manaḥśilā /
RRS, 5, 243.3 dhānyarāśigataṃ paścāduddhṛtya tailamāharet //
RRS, 11, 36.2 uddhṛtaḥ kāñjikakvāthāt pūtidoṣanivṛttaye //
RRS, 12, 86.2 uddharettasya dharmasya brahmāpyantaṃ na vindati //
RRS, 12, 128.1 uddhṛtyārdrakaniryāsair mardayitvā viśoṣayet /
RRS, 14, 34.2 svāṅgaśītalam uddhṛtya cūrṇayitvātha vinyaset //
RRS, 15, 47.2 svāṅgaśītalam uddhṛtya tryūṣaṇena vimiśrayet //
Rasaratnākara
RRĀ, R.kh., 2, 9.1 uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /
RRĀ, R.kh., 2, 23.2 taduddhṛtya punarmardyaṃ vajramūṣāntare kṣipet //
RRĀ, R.kh., 3, 20.1 kumbhīṃ samūlām uddhṛtya gomūtreṇa supeṣayet /
RRĀ, R.kh., 4, 14.0 paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //
RRĀ, R.kh., 4, 35.1 pācayed bhūdhare yantre tata uddhṛtya punaḥ pacet /
RRĀ, R.kh., 5, 47.2 ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ //
RRĀ, R.kh., 8, 43.1 kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ /
RRĀ, R.kh., 8, 52.1 uddhṛtya cūrṇayet tasmin pādāṃśaṃ gandhakaṃ kṣipet /
RRĀ, R.kh., 8, 83.1 daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /
RRĀ, R.kh., 8, 94.2 uddhṛtya daśamāṃśena tālena saha mardayet //
RRĀ, R.kh., 10, 12.1 dhānyarāśigataṃ paktvā uddhṛte tailamāharet /
RRĀ, R.kh., 10, 14.2 uddhṛtya dhārayed gharme tailaṃ patati pīḍanāt //
RRĀ, R.kh., 10, 30.1 uddhṛtaṃ phalapākānte navaṃ snigdhaṃ ghanaṃ guru /
RRĀ, R.kh., 10, 84.0 paścāduddhṛtya gṛhṇīyād varāṭīṃ śuddhimāgatām //
RRĀ, Ras.kh., 2, 15.1 uddhṛtya tridinaṃ bhāvyaṃ bhṛṅgasarpākṣijair dravaiḥ /
RRĀ, Ras.kh., 2, 31.1 uddhṛtya sampuṭaṃ cūrṇyaṃ devadālyā dravais tryaham /
RRĀ, V.kh., 3, 116.2 palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //
RRĀ, V.kh., 3, 117.1 uddhṛtya daśamāṃśena tālena saha mardayet /
RRĀ, V.kh., 3, 119.2 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet //
RRĀ, V.kh., 4, 8.2 evaṃ śataguṇe jīrṇe yantrāduddhṛtya piṣṭikām //
RRĀ, V.kh., 4, 50.2 uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //
RRĀ, V.kh., 4, 59.2 uddhṛtya mardayetkhalve vajrīkṣīrairdināvadhi //
RRĀ, V.kh., 4, 106.1 uddhṛtya tena tārasya patralepaṃ tu kārayet /
RRĀ, V.kh., 4, 125.1 tam uddhṛtya dhametpaścātkṛtvā patrāṇi lepayet /
RRĀ, V.kh., 6, 14.1 secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /
RRĀ, V.kh., 6, 31.2 mṛtpātrātsarvamuddhṛtya yathā kiṃcin na gacchati //
RRĀ, V.kh., 14, 8.1 uddhṛtyoṣṇāranālena kṣālayellohapātrake /
RRĀ, V.kh., 14, 63.0 uddhṛtyāvartayettāni divyaṃ bhavati kāṃcanam //
RRĀ, V.kh., 15, 43.2 bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /
RRĀ, V.kh., 16, 45.2 uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //
RRĀ, V.kh., 16, 58.2 svedayedvā divārātrau kārīṣāgnāvathoddharet //
RRĀ, V.kh., 16, 68.2 uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //
RRĀ, V.kh., 16, 109.1 biḍamamlaṃ kṣipanneva jīrṇe coddhṛtya mardayet /
RRĀ, V.kh., 17, 67.2 saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //
RRĀ, V.kh., 18, 101.2 hemavajrāvaśeṣaṃ tu yāvatsyāduddharettataḥ //
RRĀ, V.kh., 19, 22.1 laghuhastena yāmaikaṃ tata uddhṛtya kṣālayet /
RRĀ, V.kh., 19, 31.1 sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /
RRĀ, V.kh., 20, 1.1 sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /
RRĀ, V.kh., 20, 21.1 uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /
RRĀ, V.kh., 20, 71.2 bhaṅge raktaṃ sravetkṣīraṃ jñātvā tāmuddharettataḥ //
RRĀ, V.kh., 20, 84.1 evaṃ ṣaṇmāsaparyantaṃ puṭayeduddharet kramāt /
Rasendracintāmaṇi
RCint, 6, 32.1 uddhṛtya cūrṇayettasmin pādāṃśaṃ gandhakaṃ kṣipet /
RCint, 6, 54.1 tata uddhṛtya taccūrṇaṃ vāsānīrairvimardayet /
RCint, 7, 20.1 uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /
RCint, 8, 15.2 ruddhvā laghupuṭe pacyāduddhṛtya madhusarpiṣā //
RCint, 8, 132.2 dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //
RCint, 8, 163.1 uddhṛtya tadrasādatha piṃṣyāddhaimantikadhānyabhaktasya /
RCint, 8, 271.1 saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam /
Rasendracūḍāmaṇi
RCūM, 14, 110.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RCūM, 14, 195.2 śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet //
RCūM, 16, 23.1 kṣālayitvoṣṇasandhānairvastreṇoddhṛtya taṃ dravam /
RCūM, 16, 27.2 yantrāduddhṛtya bhūyo'pi kṣālayitvoṣṇakāñjikaiḥ //
Rasendrasārasaṃgraha
RSS, 1, 27.2 uddhṛtyoṣṇāranālena mṛtpātre kṣālayetsudhīḥ /
RSS, 1, 33.1 uddhṛtyoṣṇāranālena mṛdbhāṇḍe kṣālayetsudhīḥ /
RSS, 1, 137.2 ruddhvā mūṣāpuṭe pācyaṃ uddhṛtya golake punaḥ //
RSS, 1, 284.1 tata uddhṛtya taccūrṇaṃ vāsānīreṇa mardayet /
Rasārṇava
RArṇ, 6, 52.0 uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //
RArṇ, 11, 62.2 yantrād uddhṛtamātraṃ tu lohapātre sthitaṃ rasam //
RArṇ, 11, 116.2 tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //
RArṇ, 12, 134.0 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
RArṇ, 12, 137.3 baliṃ dattvā mahādevi raktacitrakam uddharet //
RArṇ, 12, 180.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
RArṇ, 12, 378.2 tasmāttu coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
RArṇ, 14, 165.1 uddhṛtaṃ tat prayatnena vajrabandhaṃ tu kārayet /
RArṇ, 17, 56.1 atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /
RArṇ, 17, 157.3 uddhṛtya punarudghāṭya vikreyaṃ tat sureśvari //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 9.0 tataḥ pakṣād anantaraṃ tailamuddhṛtya snigdhasvinno hṛtadoṣo mantreṇānena majjasāretyādinā pavitritasya tailasya śubhadivase caturthena bhaktenāntarito 'harmukhe karṣaṃ pibet //
SarvSund zu AHS, Utt., 39, 110.2, 1.0 ye puruṣā vituṣīkṛtāyā indurājyāścūrṇair yuktāt kṣīrāt sujātāt sāraṃ navanītākhyam uddhṛtya mākṣikeṇa saha lihanti paścāt tadeva takraṃ ca ye pibanti te kuṣṭhavantaḥ śīryamāṇaśarīrāḥ samudbhūtāṅgulighrāṇāḥ śobhante //
SarvSund zu AHS, Utt., 39, 119.1, 1.0 tasya laśunasya kandān vasantaṛtujāṃs tathā himavaddeśajāṃś śakadeśajān vā uddhṛtatvaco rātrau madirābījapūrarasādibhis timayet kledayet //
Tantrāloka
TĀ, 8, 346.2 uddharati manonmanyā puṃsasteṣveva bhavati madhyasthaḥ //
TĀ, 16, 245.2 tadāsmāduddharāmīti yuktamūhaprakalpanam //
TĀ, 17, 53.2 aparāmantrataḥ śiṣyamuddhṛtyātmahṛdaṃ nayet //
TĀ, 21, 5.2 kiṃtvevameva karuṇānighnastaṃ gururuddharet //
Ānandakanda
ĀK, 1, 4, 23.1 tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
ĀK, 1, 4, 230.1 uddhṛtya dvandvamelāpe mūṣāyāṃ rodhayeddhamet /
ĀK, 1, 4, 233.2 pakṣaṃ nyaseddhānyarāśau taduddhṛtya punaḥ punaḥ //
ĀK, 1, 4, 443.1 ruddhvā puṭedgajapuṭe svāṅgaśītaṃ taduddharet /
ĀK, 1, 4, 472.2 uddhṛtya dvandvamelāpamūṣāyāṃ rodhayeddhamet //
ĀK, 1, 4, 476.1 pakṣaṃ nyased dhānyarāśau tad uddhṛtya punaḥ priye /
ĀK, 1, 4, 487.2 uddhṛtya taptakhalve tu paṭvamlair mardayeddinam //
ĀK, 1, 4, 491.1 tata uddhṛtya kṣiped vajramūṣāyāṃ vipaceddinam /
ĀK, 1, 7, 17.2 uddhṛtya māhiṣaśakṛlliptaṃ kārīṣavahninā //
ĀK, 1, 10, 62.2 vajrahemāvaśeṣaṃ tu yāvatsyāt tata uddharet //
ĀK, 1, 15, 31.1 taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa /
ĀK, 1, 15, 248.1 dhānyarāśau nyasenmāsam uddhṛtya ca tataḥ priye /
ĀK, 1, 15, 370.3 māsāduddhṛtya vidhivad grasedāmalakopamam /
ĀK, 1, 15, 414.2 tad dadhīkṛtya vidhivanmanthayettata uddharet //
ĀK, 1, 15, 460.2 ekaviṃśaddinaṃ dhānyarāśau sthāpyaṃ tata uddharet //
ĀK, 1, 15, 591.2 tatkarṣaṃ nikṣipetpakṣaṃ tata uddhṛtya prayatnataḥ //
ĀK, 1, 15, 602.1 dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
ĀK, 1, 15, 620.1 trisaptāhāttaduddhṛtya karṣaṃ prātarlihennaraḥ /
ĀK, 1, 15, 627.2 samūlāmuddhared brāhmīṃ prakṣālya salilena ca //
ĀK, 1, 16, 62.1 uddhṛtya lepayecchīrṣaṃ nasyakarmāmunā bhavet /
ĀK, 1, 21, 56.2 ṣaṭkoṇe vahnicāstrābhyām uddhṛtaṃ vītakoṇakam //
ĀK, 1, 22, 57.1 sā durbhagā bhavetsatyamuddhṛte mokṣa ucyate /
ĀK, 1, 22, 84.2 viṣavṛkṣotthavandākaṃ pūrvāṣāḍhoddhṛtaṃ yadi //
ĀK, 1, 23, 113.2 tuṣāgninā tata uddhṛtya tattulyaṃ drutapāradam //
ĀK, 1, 23, 145.2 jālikāyantramadhye ca divyaṃ paścāttamuddharet //
ĀK, 1, 23, 356.2 kṛṣṇaṃ raktaṃ sitaṃ vāpi hemante noddhared budhaḥ //
ĀK, 1, 23, 399.2 athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //
ĀK, 1, 23, 578.2 badhnāti coddhṛtaṃ sūtaṃ mṛtyudāridryanāśanam //
ĀK, 1, 23, 741.1 uddharettatprayatnena vajrabandhaṃ tu kārayet /
ĀK, 2, 1, 45.1 saṃdaṃśenoddhṛtaṃ kṛtvā vartiṃ cādhaḥ pradīpayet /
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 102.2 uddhṛtya mātuluṅgāmlaiḥ piṣṭvā daśabhirutpalaiḥ //
ĀK, 2, 1, 108.1 dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /
ĀK, 2, 3, 30.1 kṣiptvā dinaikaviṃśacca tadgarbhād uddharetpunaḥ /
ĀK, 2, 4, 22.2 uddhṛtya cūrṇayettasminpādāṃśaṃ gandhakaṃ kṣipet //
ĀK, 2, 5, 12.2 uddhṛtaṃ saptabhirmāsaistoyakumbhe vinikṣipet //
ĀK, 2, 6, 10.1 uddhṛtya daśamāṃśena tālena saha mardayet /
ĀK, 2, 6, 26.2 yāvadbhasma tamuddhṛtya bhasmatulyāṃ manaḥśilām //
ĀK, 2, 6, 30.2 daṇḍena mardayedgāḍhamuddhṛtaṃ citrakadavaiḥ //
ĀK, 2, 8, 183.2 ruddhvā mūṣāṃ puṭe paktvā punaruddhṛtya golake //
Āryāsaptaśatī
Āsapt, 1, 16.2 yenāntrair iva saha phaṇigaṇair balād uddhṛtā dharaṇī //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 17.0 tat pañcadaśakasyāntaruddhṛtaiḥ pañcabhiḥ svaraiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 29.2 tata uddhṛtya patrāṇi lepayeddviguṇena ca //
ŚdhSaṃh, 2, 11, 33.2 svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ //
ŚdhSaṃh, 2, 11, 67.2 tato gajapuṭaṃ dadyāttasmāduddhṛtya mardayet //
ŚdhSaṃh, 2, 12, 99.1 tata uddhṛtya tatsarvaṃ dadyādgandhaṃ ca tatsamam /
ŚdhSaṃh, 2, 12, 186.2 caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 242.2 tata uddhṛtya taṃ golaṃ cūrṇayitvā vimiśrayet //
ŚdhSaṃh, 2, 12, 249.2 puṭenmadhyapuṭenaiva tata uddhṛtya mardayet //
ŚdhSaṃh, 2, 12, 255.2 adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet //
ŚdhSaṃh, 2, 12, 262.1 vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet /
ŚdhSaṃh, 2, 12, 279.1 uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 4.0 tālaṃ haritālaṃ tadvaṅgabhasma sāmyaṃ bhavati tena kimuktaṃ vaṅgabhasma haritālaṃ ca samamātraṃ saṃgṛhya amlena kāñjikādinā vimardya tadgolakākāraṃ kṛtvā śarāvasampuṭe dhāryaṃ saṃpuṭanirodhaṃ ca kṛtvā gajapuṭe pacet tatpaścāt tamuddhṛtya punardaśamāṃśena tālakena saha saṃmardyāmlarasaiḥ kṛtvā tataḥ puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.2 purā vadhāya vṛtrasya vajriṇā vajramuddhṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.4 ruddhvā mūṣāpuṭe paścātpaceduddhṛtya golakāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 10.2 punastata ūrdhvaṃ tu nidhāya kṛṣṇaṃ yaduddhṛtaṃ tat punarāharecca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 96.6 yantrāduddhṛtya sūto'sau svedayet tadanantaram /
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 8.2 tripādāmbūddhṛtasnehaṃ takraṃ grāhi laghu smṛtam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 9.0 svamate tu dhānyakuśūloṣitaṃ trirātraṃ yāvadbhavati paścād yaduddharet tatkālameva gharme dhāraṇena mṛtiḥ syāt //
Abhinavacintāmaṇi
ACint, 2, 9.2 uddhṛtoṣṇāranālena mṛtpātre kṣālayet sudhīḥ /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 8.2 itthaṃ vicintayati kośagate dvirephe hā hanta hanta nalinīṃ gaja ujjahāra //
Bhāvaprakāśa
BhPr, 7, 3, 60.2 tata uddhṛtya patrāṇi lepayeddviguṇena ca //
Dhanurveda
DhanV, 1, 182.2 śastraughaṃ vārayettatra puṣyārke vidhinoddhṛtam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 3.2 na śaśāka tad uddhartuṃ nyapatan mūrchitaḥ svayam //
GokPurS, 5, 66.1 paiśācīṃ yonim āpannas taduddhara kṛpānidhe /
GokPurS, 7, 81.2 sarvalokahitārthāya tapasoddhartum arhasi //
GokPurS, 9, 23.2 te ca gomithunaṃ yatnād uddhṛtyātha siṣevire //
GokPurS, 10, 58.1 asmān uddhara liṅgāni loke pūjyāni santu vai /
GokPurS, 12, 45.2 pāpo 'haṃ pāpakarmāhaṃ mām uddhara namo 'stu te //
GokPurS, 12, 103.2 satyaṃ satyaṃ punaḥ satyam uddhṛtya bhujam ucyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.4 uddharettamatha sampuṭāttataḥ siddhimeti kumudeśvaro rasaḥ /
Haribhaktivilāsa
HBhVil, 1, 43.1 uddhartuṃ caiva saṃhartuṃ samartho brāhmaṇottamaḥ /
HBhVil, 2, 120.2 vidhivat kumbham uddhṛtya tanmukhasthān suradrumān /
HBhVil, 3, 235.1 kūpeṣūddhṛtatoyena snānaṃ kurvīta vā bhuvi /
HBhVil, 3, 235.2 snāyītoddhṛtatoyena athavā bhuvy asambhave //
HBhVil, 3, 277.1 uddhṛtāsi varāheṇa viṣṇunā śatabāhunā /
HBhVil, 3, 319.2 ādau manmatham uddhṛtya kāmadevapadaṃ vadet /
HBhVil, 4, 92.3 tanmātram uddhṛtaṃ śudhyet kaṭhinaṃ tu payodadhi //
HBhVil, 4, 203.2 tadā viṃśatkulaṃ tasya narakād uddharāmy ahaṃ //
Janmamaraṇavicāra
JanMVic, 1, 175.1 kulāny uddharate tatra daśa pūrvāparāṇy api /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 9, 1.0 praliptayā dhārayā vaśāyāḥ vapāmuddharati //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 278.0 ya etaṃ gārhapatye haviṣkṛtya prāñcam uddhṛtyaitenāhavanīye caranti //
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 24.1 yantrāduddhṛtya yatnena sūtamutthāpya mūrchitam /
MuA zu RHT, 6, 7.2, 2.0 kiṃ kṛtvā yantrāddolikābhidhānād uddhṛtya yantrād bahir gṛhītveti //
MuA zu RHT, 6, 7.2, 3.0 rasamalāpanayanamāha uddhṛtetyādi //
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 33.1 vyālagrāhī yathā vyālaṃ balād uddharate bilāt /
ParDhSmṛti, 4, 33.2 evaṃ strī patim uddhṛtya tenaiva saha modate //
ParDhSmṛti, 6, 35.2 patantam uddhareyus taṃ dharmajñāḥ pāpasaṃkarāt //
ParDhSmṛti, 6, 72.2 annasyoddhṛtya tanmātraṃ yacca lālāhataṃ bhavet //
ParDhSmṛti, 7, 4.1 uddhṛtya vai ghaṭaśataṃ pañcagavyena śudhyati /
ParDhSmṛti, 7, 25.1 ṣaṇmāsān bhuvi niḥkṣipya uddhṛtya punar āharet /
ParDhSmṛti, 7, 37.2 uddhared dīnam ātmānaṃ samartho dharmam ācaret //
ParDhSmṛti, 11, 35.1 etair uddhṛtya hotavyaṃ pañcagavyaṃ yathāvidhi /
ParDhSmṛti, 11, 37.1 uddhṛtya praṇavenaiva pibecca praṇavena tu /
ParDhSmṛti, 12, 31.2 kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 88.2, 8.0 sāraṇārthaṃ tailamapi tatraivānveṣṭavyaṃ vistarabhayānnoddhṛtam iti //
Rasasaṃketakalikā
RSK, 1, 12.2 hiṅgulād uddhṛtaḥ sūto bhavedvā doṣavarjitaḥ //
RSK, 1, 22.1 pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /
RSK, 1, 36.1 uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam /
Rasārṇavakalpa
RAK, 1, 200.2 uddhṛtya kāñcanaṃ divyaṃ sarvalakṣaṇasaṃyutam //
RAK, 1, 209.2 hastenoddhṛtya saṃgṛhya rakṣecca susamāhitaḥ //
RAK, 1, 400.1 tata uddhṛte mukhe kṣipraṃ sadyaḥ khecaratāṃ nayet /
RAK, 1, 403.1 tata uddhṛtya punarbaddhaṃ bījapūrarasena tat /
RAK, 1, 465.1 sapatramūlamuddhṛtya yavakṣāreṇa peṣayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 45.1 tāmujjahārārṇavatoyamagnāṃ karī nimagnāmiva hastinīṃ haṭhāt /
SkPur (Rkh), Revākhaṇḍa, 25, 3.2 uddharedātmanā sārdhaṃ puruṣānekaviṃśatim //
SkPur (Rkh), Revākhaṇḍa, 29, 25.2 pitaraḥ pitāmahāstena uddhṛtā narakārṇavāt //
SkPur (Rkh), Revākhaṇḍa, 35, 22.2 ekamuddharato liṅgaṃ praṇataḥ savyapāṇinā //
SkPur (Rkh), Revākhaṇḍa, 67, 103.2 uddhṛtāstena te sarve nārakīyāḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 15.2 pitaraścoddhṛtās tena śivaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 74, 4.2 piṇḍadānena caikena kulānām uddharet trayam //
SkPur (Rkh), Revākhaṇḍa, 84, 41.2 ekottaraṃ kulaśatam uddharecchivaśāsanāt //
SkPur (Rkh), Revākhaṇḍa, 97, 95.2 uddhṛto 'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt //
SkPur (Rkh), Revākhaṇḍa, 133, 35.1 asthicarmāvaśeṣāṅgāḥ kapāloddhṛtapāṇayaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 97.2 uddhṛtāḥ pitarastena avāptaṃ janmanaḥ phalam //
SkPur (Rkh), Revākhaṇḍa, 146, 46.2 pitāputrau sadāpyekau bimbādbimbamivoddhṛtau //
SkPur (Rkh), Revākhaṇḍa, 146, 47.2 uddharedātmanātmānam ātmānam avasādayet //
SkPur (Rkh), Revākhaṇḍa, 146, 72.2 narakāduddharantyāśu japantaḥ pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 74.2 narakāduddharantyāśu japante pitṛsaṃhitām //
SkPur (Rkh), Revākhaṇḍa, 146, 86.2 pibanpitṝn prīṇayati narakāduddhared dhunan //
SkPur (Rkh), Revākhaṇḍa, 146, 87.2 narakāduddharantyāśu patitān gotriṇas tathā //
SkPur (Rkh), Revākhaṇḍa, 151, 2.1 uddhṛtā jagatī yena sarvadevanamaskṛtā /
SkPur (Rkh), Revākhaṇḍa, 151, 10.1 ujjahāra dharāṃ magnāṃ pātālatalavāsinīm /
SkPur (Rkh), Revākhaṇḍa, 155, 78.1 bhramanti noddhṛtā yeṣāṃ gatisteṣāṃ hi raurave /
SkPur (Rkh), Revākhaṇḍa, 156, 16.2 uddharanti yathā puṇyaṃ śuklatīrthe nareśvara //
SkPur (Rkh), Revākhaṇḍa, 189, 9.3 tāmuddhara hṛṣīkeśa lokānsaṃsthāpaya sthitau //
SkPur (Rkh), Revākhaṇḍa, 189, 11.2 kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam //
SkPur (Rkh), Revākhaṇḍa, 189, 12.2 uddhṛtya bhagavān viṣṇur udīrṇaḥ samajāyata //
SkPur (Rkh), Revākhaṇḍa, 189, 16.1 uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 189, 36.1 vārāhaṃ rūpamāsthāya uddhṛtā dharaṇī vibho /
SkPur (Rkh), Revākhaṇḍa, 203, 5.1 narakād uddharaty āśu puruṣānekaviṃśatim /
SkPur (Rkh), Revākhaṇḍa, 209, 48.1 bhārabhūteśvare tīrtha ujjahāra jalāddvijān /
SkPur (Rkh), Revākhaṇḍa, 209, 120.1 uddhṛtāsi varāheṇa rudreṇa śatabāhunā /
SkPur (Rkh), Revākhaṇḍa, 218, 52.1 ā janmajanitāt pāpānmāmuddhara mahodadhe /
SkPur (Rkh), Revākhaṇḍa, 227, 17.2 paropakaraṇaṃ kāyādasārātsāram uddharet //
Sātvatatantra
SātT, 1, 7.3 tathāpi sāram uddhṛtya tantrarūpeṇa nārada //
Uḍḍāmareśvaratantra
UḍḍT, 1, 65.1 daśāhaṃ sthāpayed bhūmyāṃ paścād uddhṛtya lepayet /
UḍḍT, 14, 19.1 huṃ pañcāṇḍaṃ cāṇḍaṃ drīṃ phaṭ svāhā anena mantreṇa manuṣyāsthikīlakaṃ saptāṅgulaṃ sahasradhābhimantritaṃ yasya gehe nikhanet tasya kūṭam utsādinaṃ bhavati uddhṛte sati punaḥ svāsthyaṃ bhavati /
UḍḍT, 14, 23.0 oṃ hrīṃ amukaṃ chaḥ chaḥ anena mantreṇa mānuṣyāsthimayaṃ kīlakam ekādaśāṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhe nikhanet tasya kūṭaṃ cotsādanaṃ bhavati uddhṛte punaḥ svāsthyaṃ bhavati //
Yogaratnākara
YRā, Dh., 60.2 tridinaṃ dhānyarāśisthaṃ tata uddhṛtya mardayet //
YRā, Dh., 70.1 uddhṛtya gālayedagnau triphalāyāḥ puṭatrayam /
YRā, Dh., 109.1 yāmād bhasma taduddhṛtya bhasmatulyāṃ manaḥśilām /
YRā, Dh., 357.2 tryahe'tīte taduddhṛtya śoṣayenmṛdu peṣayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 2.0 purā chāyānāṃ saṃsargād gārhapatyād āhavanīyam uddharati //
ŚāṅkhŚS, 2, 6, 6.1 uddhriyamāṇa uddhara pāpmano mā yad avidvān yacca vidvāṃścakāra /
ŚāṅkhŚS, 2, 6, 6.1 uddhriyamāṇa uddhara pāpmano mā yad avidvān yacca vidvāṃścakāra /
ŚāṅkhŚS, 2, 6, 6.2 ahnā yad enaś cakṛmeha kiṃcit sarvasmān mā uddhṛtaḥ pāhi tasmāt //
ŚāṅkhŚS, 4, 14, 14.0 jīvantyāḥ saṃjñaptāyā vā vṛkkau pṛṣṭhata uddhṛtya //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 5, 9, 17.0 ayaṃ vena iti sūktaṃ nāke suparṇam ity uddhṛtya //
ŚāṅkhŚS, 15, 9, 3.0 stotriyānurūpān śastrāṇām uddhṛtya sāmātānāṃś ca //
ŚāṅkhŚS, 16, 16, 4.0 tām kaśyapa ujjahāra //
ŚāṅkhŚS, 16, 21, 24.0 mo ṣu tvā vāghataś caneti stotriyānurūpau pragāthau maitrāvaruṇasya uddhṛtya dvipadām //