Occurrences

Ṛgveda
Mahābhārata
Kaṭhāraṇyaka

Ṛgveda
ṚV, 5, 27, 5.1 yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ /
Mahābhārata
MBh, 5, 58, 29.2 ityabravīddhṛṣīkeśaḥ pārtham uddharṣayan girā /
MBh, 6, 46, 36.1 tata uddharṣayan sarvān dhṛṣṭadyumno 'bhyabhāṣata /
MBh, 7, 160, 9.1 evam uddharṣito droṇaḥ kopitaścātmajena te /
MBh, 12, 100, 2.2 yodhān uddharṣayāmāsa tannibodha yudhiṣṭhira //
MBh, 14, 78, 13.1 evam uddharṣito mātrā sa rājā babhruvāhanaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 25.0 na vā ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 254.0 teja evāsyaitad uddharṣayati //