Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 2, 34.1 tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ /
KSS, 1, 2, 68.2 gaganādevam udabhūd aśarīrā sarasvatī //
KSS, 1, 5, 101.1 tacchrutvābhinavodbhūtaśokāvegavicetanaḥ /
KSS, 1, 6, 20.2 iti tatkālam udabhūd antarikṣāt sarasvatī //
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 2, 1, 30.1 itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
KSS, 2, 1, 70.1 ity antarikṣād udabhūt tasmin kāle sarasvatī /
KSS, 2, 2, 94.2 ākranda udabhūttatra śrīdattahṛdayajvaraḥ //
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 3, 78.2 bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ //
KSS, 2, 4, 73.2 hasati smādhikodbhūtavirūpānanavaikṛtaḥ //
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 3, 98.2 udabhūdguhacandrasya puruṣo vahnimadhyataḥ //
KSS, 3, 6, 92.1 tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ /
KSS, 4, 1, 63.2 udbhūya gotrajais tasya tacca rājyam adhiṣṭhitam //
KSS, 4, 2, 247.1 tenādhikatarodbhūtakāntīnyaṅgāni jajñire /
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 3, 109.2 tumulaścodabhūt tasminn ākrando rājamandire //
KSS, 5, 3, 258.2 śaktideve ca gaganād udabhūt tatra bhāratī //
KSS, 6, 1, 94.1 athātrodabhavat tīvro durbhikṣastena cāvayoḥ /