Occurrences

Baudhāyanadharmasūtra
Pañcaviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Acintyastava
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasikasaṃjīvanī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 3.2 adūṣyāḥ saṃtatā dhārā vātodbhūtāś ca reṇavaḥ //
Pañcaviṃśabrāhmaṇa
PB, 8, 9, 22.0 ṛṣer vā etat prāśodbhūtaṃ yad āṣṭādaṃṣṭre bhavata ṛddhyā eva //
Buddhacarita
BCar, 12, 109.2 udbhūtahṛdayānandā tatra nandabalāgamat //
Carakasaṃhitā
Ca, Cik., 22, 10.2 tṛṣṇodbhūtā kurute pañcavidhāṃ liṅgataḥ śṛṇu tām //
Mahābhārata
MBh, 1, 2, 101.1 yatrāsya manyur udbhūto yena dyūtam akārayat /
MBh, 1, 16, 28.2 śrāntāḥ sma subhṛśaṃ brahman nodbhavatyamṛtaṃ ca tat //
MBh, 1, 129, 18.63 śokapāvakam udbhūtaṃ karmaṇā tena nāśaya /
MBh, 1, 130, 21.2 śokapāvakam udbhūtaṃ karmaṇaitena nāśaya //
MBh, 1, 138, 3.2 tasya kakṣadvayodbhūtapavanadhvanir utthitaḥ /
MBh, 5, 79, 6.2 tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān //
MBh, 5, 150, 27.1 yodhacandrodayodbhūtaḥ kururājamahārṇavaḥ /
MBh, 7, 18, 34.1 rajaśca mahad udbhūtaṃ śāntaṃ rudhiravṛṣṭibhiḥ /
MBh, 12, 49, 2.2 udbhūtā rājavaṃśeṣu ye bhūyo bhārate hatāḥ //
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 161, 14.1 udbhūtārthaṃ hi puruṣaṃ viśiṣṭatarayonayaḥ /
MBh, 12, 187, 17.2 pralīyate codbhavati tasmānnirdiśyate tathā //
MBh, 12, 335, 33.2 hareḥ stotrārtham udbhūtā buddhir buddhimatāṃ vara /
MBh, 14, 28, 2.2 kāmadveṣāvudbhavataḥ svabhāvāt prāṇāpānau jantudehānniveśya //
MBh, 15, 39, 12.3 yaśca vairārtham udbhūtaḥ saṃgharṣajananastathā //
Rāmāyaṇa
Rām, Ki, 8, 21.2 kārttikeyavanodbhūtāḥ śarā hemavibhūṣitāḥ //
Rām, Ki, 42, 42.2 udbhūtapulinās tatra jātarūpaiś ca nimnagāḥ //
Rām, Yu, 83, 13.2 dhanuḥsamudrād udbhūtair mathiṣyāmi śarormibhiḥ //
Rām, Utt, 4, 4.1 pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 10.1 himavanmalayodbhūtāḥ pathyās tā eva ca sthirāḥ /
AHS, Utt., 15, 24.1 vātodbhūtaḥ pañcarātreṇa dṛṣṭiṃ saptāhena śleṣmajāto 'dhimanthaḥ /
Bodhicaryāvatāra
BoCA, 3, 17.2 pārepsūnāṃ ca nodbhūtaḥ setuḥ saṃkrama eva ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 182.2 kadambānilam āghrātum udbhūtaprathamārtavā //
BKŚS, 5, 295.2 draṣṭavyeṣu tanūbhūtam udbhūteṣu kutūhalam //
BKŚS, 18, 107.1 tasyām udbhūtarāgatvād dhruvakābhyarthitena ca /
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
Daśakumāracarita
DKCar, 2, 4, 49.0 bālaśca kila śūdrakāvasthe tvayyāryadāsyavasthāyāṃ mayyudabhūt //
DKCar, 2, 4, 51.0 sa tu tasyāṃ kāntimatyavasthāyāmadyodabhūt //
DKCar, 2, 8, 132.0 tanmūlāśca kalahāḥ sāmarṣāṇāmudabhavan //
Harivaṃśa
HV, 11, 35.4 pitaraś ca yathodbhūtāḥ śṛṇu sarvaṃ samāhitaḥ //
HV, 13, 45.1 parāśarakulodbhūtaḥ śuko nāma mahātapāḥ /
Kirātārjunīya
Kir, 7, 10.1 āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni /
Kir, 7, 18.1 ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā /
Kāmasūtra
KāSū, 5, 5, 14.9 udbhūtānarthasya bhītasya vā bhāryāṃ bhikṣukī brūyāt asāvantaḥpurikā rājani siddhā gṛhītavākyā mama vacanaṃ śṛṇoti /
KāSū, 6, 6, 1.1 arthān ācaryamāṇān anarthā apyanūdbhavantyanubandhāḥ saṃśayāśca //
Kātyāyanasmṛti
KātySmṛ, 1, 229.2 balodbhūteṣu kāryeṣu sākṣiṇo divyam eva vā //
Kāvyādarśa
KāvĀ, 1, 15.1 itihāsakathodbhūtam itarad vā sadāśrayam /
KāvĀ, Dvitīyaḥ paricchedaḥ, 14.1 yathā kathaṃcid sādṛśyaṃ yatrodbhūtaṃ pratīyate /
Kūrmapurāṇa
KūPur, 1, 11, 153.1 trivikramapadodbhūtā dhanuṣpāṇiḥ śivodayā /
KūPur, 1, 11, 154.2 ādyā hṛtkamalodbhūtā gavāṃ mātā raṇapriyā //
KūPur, 1, 11, 194.1 mātṛkā manmathodbhūtā vārijā vāhanapriyā /
KūPur, 1, 13, 13.2 taṃ māṃ vitta muniśreṣṭhāḥ pūrvodbhūtaṃ sanātanam //
KūPur, 1, 15, 43.2 putrā nārāyaṇodbhūtaṃ yuyudhurmeghaniḥsvanāḥ /
KūPur, 1, 35, 37.2 nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam //
KūPur, 1, 47, 47.2 svayogodbhūtakiraṇā mahāgaruḍavāhanāḥ //
KūPur, 2, 18, 3.2 kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram //
KūPur, 2, 18, 63.1 āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 36.1 udbhūtāstūrṇamākāśe pṛthulāstoyabindavaḥ /
LiPur, 2, 43, 5.1 jitendriyān kulodbhūtān sarvalakṣaṇasaṃyutān /
Matsyapurāṇa
MPur, 22, 13.1 gaṅgodbhedastu gomatyāṃ yatrodbhūtaḥ sanātanaḥ /
MPur, 92, 12.1 manobhavadhanurmadhyādudbhūtā śarkarā yataḥ /
MPur, 116, 12.1 svajalodbhūtamātaṃgaramyakumbhapayodharām /
MPur, 135, 21.1 itaścetaśca dhāvantaḥ kecidudbhūtavāsasaḥ /
MPur, 145, 83.1 seśvarāḥ svayamudbhūtā brahmaṇo mānasāḥ sutāḥ /
MPur, 150, 176.2 prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ //
MPur, 150, 210.1 jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ /
MPur, 153, 164.1 tato'mbudhaya udbhūtāstato naṣṭā raviprabhā /
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 154, 101.1 tena codbhūtaphalitaparipākaguṇojjvalāḥ /
MPur, 154, 246.2 tataḥ kopānalodbhūtaghorahuṅkārabhīṣaṇe //
MPur, 154, 551.2 āhūtastu tayodbhūtamūlaprastāvaśaṃsakaḥ //
MPur, 162, 30.1 sa hyamarṣānilodbhūto daityānāṃ sainyasāgaraḥ /
MPur, 166, 11.2 teṣāṃ saṃgharṣaṇodbhūtaḥ pāvakaḥ śatadhā jvalan //
MPur, 168, 5.1 śabdaṃ prati tadodbhūto mārutaśchidrasaṃbhavaḥ /
MPur, 168, 9.1 ābhyāṃ saṃgharṣaṇodbhūtaṃ pāvakaṃ vāyusaṃbhavam /
MPur, 170, 1.3 tenaiva ca sahodbhūto hyasuro nāma kaiṭabhaḥ //
MPur, 174, 6.1 vajravisphūrjitodbhūtair vidyudindrāyudhoditaiḥ /
MPur, 174, 31.1 sa vāyuḥ sarvabhūtāyurudbhūtaḥ svena tejasā /
Suśrutasaṃhitā
Su, Cik., 9, 13.1 sindhūdbhūtaṃ cakramardasya bījamikṣūdbhūtaṃ keśaraṃ tārkṣyaśailam /
Su, Utt., 40, 8.1 doṣāvasthāstasya naikaprakārāḥ kāle kāle vyādhitasyodbhavanti /
Su, Utt., 40, 13.1 sarvodbhūte sarvaliṅgopapattiḥ kṛcchraścāyaṃ bālavṛddheṣvasādhyaḥ /
Su, Utt., 42, 38.2 ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.23 eṣām anyatamenārthavaśād udbhūtenānyatamam abhibhūyate /
Tantrākhyāyikā
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
Trikāṇḍaśeṣa
TriKŚ, 2, 81.2 tarau devakulodbhūte dūrvā tu haritālikā //
Vaikhānasadharmasūtra
VaikhDhS, 3, 11.0 cāturvarṇyasaṃkareṇotpannānām anulomapratilomāntarālavrātyānām utpattiṃ nāma vṛttiṃ ca ūrdhvajātād adhojātāyāṃ jāto 'nulomo 'dharotpannād ūrdhvajātāyāṃ jātaḥ pratilomas tato 'nulomād anulomyāṃ jāto 'ntarālaḥ pratilomāt pratilomyāṃ jāto vrātyo bhavati brahmaṇo mukhād udbhūtā brāhmaṇā brāhmaṇyaś ca brahmarṣayaḥ patnyo babhūvus teṣāṃ gātrotpannād brāhmaṇyām asagotrāyāṃ vidhinā samantrakaṃ gṛhītāyāṃ jāto brāhmaṇaḥ śuddho bhavet vidhihīnam anyapūrvāyāṃ golako hartṛkāyāṃ kuṇḍaś ca viprau dvau ninditau syātāṃ tasmād adho bāhubhyām āt kṣatriyāt kṣatriyāyāṃ vidhivaj jātaḥ kṣatriyaḥ śuddhas tayor avidhikaṃ gūḍhotpanno 'śuddho bhojākhyo naivābhiṣecyaḥ paṭṭabandho rājñaḥ saināpatyaṃ karoti śuddhābhāve 'paṭṭabandho nṝn pāyāt tadvṛttaṃ rājavat syāt adhastād ūrubhyām ād vaiśyād vaiśyāyāṃ tathā vaiśyaḥ śuddho vidhivarjaṃ maṇikāro 'śuddho maṇimuktādivedhaḥ śaṅkhavalayakārī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
Viṣṇupurāṇa
ViPur, 1, 1, 31.1 viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam /
ViPur, 1, 2, 34.1 pradhānatattvam udbhūtaṃ mahāntaṃ tat samāvṛṇot /
ViPur, 1, 6, 15.1 adharmabījam udbhūtaṃ tamolobhasamudbhavam /
ViPur, 3, 11, 38.3 jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānagha //
ViPur, 4, 5, 12.1 urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 12, 25.1 sā cāvalokya rājñaḥ savyapārśvavartinīṃ kanyām īṣadudbhūtāmarṣasphuradadharapallavā rājānam avocat //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 13, 58.1 bhagavadāgamanodbhūtaharṣotkarṣasya dvārakāvāsijanasya kṛṣṇāvalokanāt tatkṣaṇam evātipariṇatavayaso 'pi navayauvanam ivābhavat //
ViPur, 4, 13, 99.1 vṛthaivāsmābhiḥ śatadhanur ghātitaḥ na prāptam akhilajagatsārabhūtaṃ tan mahāratnaṃ syamantakākhyam ity ākarṇyodbhūtakopo baladevo vāsudevam āha //
ViPur, 4, 24, 107.2 vasudevakulodbhūtas tadaivātrāgataḥ kaliḥ //
ViPur, 5, 6, 29.2 prāvṛṭkāla ivodbhūtaṃ navaśaṣpaṃ samantataḥ //
ViPur, 5, 12, 14.2 prasnavodbhūtadugdhārdrāṃ sadyaścakrurvasuṃdharām //
Yājñavalkyasmṛti
YāSmṛ, 3, 118.2 jagadudbhūtam ātmā ca kathaṃ tasmin vadasva naḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 24.1 vikacanavakusumbhasvacchasindūrabhāsā prabalapavanavegodbhūtavegena tūrṇam /
Acintyastava
Acintyastava, 1, 24.1 svapnendrajālikodbhūtaṃ dvicandrodvīkṣaṇaṃ yathā /
Amaraughaśāsana
AmarŚās, 1, 29.1 vātaḥ prāṇaprakṛtiḥ pittaṃ hutāśanodbhūtaṃ śleṣmā nirodhāt bhavati //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 16.2, 2.0 yastu kevalaḥ pīyate sa udbhūtaśaktitvānna vicāraṇāsaṃjñaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 7.1 udbhūtaṃ jñānadurmitram avadhāryātidurbalaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 37.3 kṣīrodamathanodbhūtāt kālakūṭādupasthitam //
BhāgPur, 10, 3, 8.1 niśīthe tamaudbhūte jāyamāne janārdane /
Bhāratamañjarī
BhāMañj, 1, 248.2 udbhūtāmandakandarpavātavyālolamānasaḥ //
BhāMañj, 1, 1081.2 rājasāgaramudbhūto jagrāha girigauravaḥ //
BhāMañj, 5, 32.2 udbhūtakālakūṭasya bibhrāṇo rūpamambudheḥ //
BhāMañj, 5, 204.1 rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva /
BhāMañj, 6, 157.1 sattvādayastadudbhūtā vibhāntyete guṇāstrayaḥ /
BhāMañj, 6, 232.1 bhīmanirbhinnamattebhakumbhodbhūtāsṛgambhasām /
BhāMañj, 6, 491.1 tadudbhūtena payasā gāṅgeyastena tarpitaḥ /
BhāMañj, 7, 59.2 ghoro halahalāśabdaḥ sainyānāmudabhūtkṣaṇam //
BhāMañj, 8, 112.2 udabhūccaṇḍagāṇḍīvadhvanirāghaṭṭitāmbaraḥ //
BhāMañj, 11, 32.1 tadudbhūtair gaṇair ghorair nānāprāṇimukhodaraiḥ /
BhāMañj, 13, 231.2 yoganidrātmane nābhipadmodbhūtajagatsṛje //
BhāMañj, 13, 286.1 hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram /
BhāMañj, 13, 934.1 tadudbhūte punaḥ sarge kālenākāśaśeṣatām /
BhāMañj, 13, 1731.1 tṛtīyanayanodbhūtavahninā so 'bhavadgiriḥ /
BhāMañj, 19, 14.1 tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 59.2 karṇanetramukhodbhūtāṃ rujaṃ kaṇḍūṃ ca nāśayet //
Garuḍapurāṇa
GarPur, 1, 88, 22.2 vihitākaraṇodbhūtaiḥ pāpaistvamapi dahyase //
GarPur, 1, 104, 1.2 narakāt patākodbhūtāt kṣayāt pāpasya karmaṇaḥ /
Hitopadeśa
Hitop, 1, 169.3 svabhāvād udbhūtāṃ guṇasamudayāvāptiviṣayāṃ dyutiṃ saiṃhīṃ śvā kiṃ dhṛtakanakamālo 'pi labhate //
Kathāsaritsāgara
KSS, 1, 2, 34.1 tiṣṭhatos tatra ca tayor udabhūn murajadhvaniḥ /
KSS, 1, 2, 68.2 gaganādevam udabhūd aśarīrā sarasvatī //
KSS, 1, 5, 101.1 tacchrutvābhinavodbhūtaśokāvegavicetanaḥ /
KSS, 1, 6, 20.2 iti tatkālam udabhūd antarikṣāt sarasvatī //
KSS, 1, 7, 95.2 sādhu sādhu śamaṃ tvetaddivyā vāgudabhūttataḥ //
KSS, 2, 1, 30.1 itīndravākyapavanairudbhūto hṛdi bhūpateḥ /
KSS, 2, 1, 70.1 ity antarikṣād udabhūt tasmin kāle sarasvatī /
KSS, 2, 2, 94.2 ākranda udabhūttatra śrīdattahṛdayajvaraḥ //
KSS, 2, 2, 214.2 iti vāgudabhūddivyā puṣpavṛṣṭyā samaṃ tadā //
KSS, 2, 3, 78.2 bhaviṣyatīti tatkālamudabhūdbhāratī divaḥ //
KSS, 2, 4, 73.2 hasati smādhikodbhūtavirūpānanavaikṛtaḥ //
KSS, 3, 2, 119.1 ityuktvā virate tasmindivyā vāgudabhūdiyam /
KSS, 3, 3, 98.2 udabhūdguhacandrasya puruṣo vahnimadhyataḥ //
KSS, 3, 6, 92.1 tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ /
KSS, 4, 1, 63.2 udbhūya gotrajais tasya tacca rājyam adhiṣṭhitam //
KSS, 4, 2, 247.1 tenādhikatarodbhūtakāntīnyaṅgāni jajñire /
KSS, 5, 2, 108.2 iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ //
KSS, 5, 3, 109.2 tumulaścodabhūt tasminn ākrando rājamandire //
KSS, 5, 3, 258.2 śaktideve ca gaganād udabhūt tatra bhāratī //
KSS, 6, 1, 94.1 athātrodabhavat tīvro durbhikṣastena cāvayoḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 321.3 valkalastatphalodbhūto rūkṣo grāhī viśoṣaṇaḥ //
MPālNigh, Abhayādivarga, 322.1 aphūkaṃ tadrasodbhūtamahiphenamaphenakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 9.0 anyasyodbhūtatā vyabhicārivat //
Rasamañjarī
RMañj, 2, 20.1 sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam /
RMañj, 2, 43.2 etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
Rasaprakāśasudhākara
RPSudh, 8, 16.2 doṣodbhūtaṃ sannipātodbhavāṃ ca jūrtiṃ samyaṅ nāśayatyāśu tīvrām //
Rasaratnasamuccaya
RRS, 4, 44.1 madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
RRS, 5, 119.1 yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
RRS, 5, 231.2 taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RRS, 10, 18.1 tattadbhedamṛdodbhūtā tattadviḍavilepitā /
RRS, 14, 92.2 viṣatinduphalodbhūtai rasairnirguṇḍikārasaiḥ //
RRS, 15, 52.2 pippalyā ślaiṣmike deyaḥ pittodbhūte sacandanaḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 14.1 keśā dantā nakhāstasya patanti hy udbhavanti ca /
Rasendracūḍāmaṇi
RCūM, 5, 113.1 tattadviḍamṛdodbhūtā tattadviḍavilepitā /
RCūM, 10, 147.1 vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /
RCūM, 12, 39.1 madanasya phalodbhūtarasena kṣoṇināgakaiḥ /
RCūM, 14, 107.1 yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /
RCūM, 14, 197.2 taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //
RCūM, 14, 204.1 tena liptaṃ tathaivoktaṃ bījamudbhavati dhruvam /
RCūM, 16, 40.1 ghanodbhūtaṃ sattvaṃ palaparimitaṃ viṃśatipuṭe rase catvāriṃśat parikalitacāraṃ ca jaritam /
Rasendrasārasaṃgraha
RSS, 1, 75.2 etaddhanti ca vatsarādhikaviṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam //
Rasārṇava
RArṇ, 7, 76.2 dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //
Ratnadīpikā
Ratnadīpikā, 4, 3.2 uttamaṃ siṃhalodbhūtaṃ madhyamaṃ ca kaliṅgajam //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 11.1 nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ /
RājNigh, Pānīyādivarga, 121.2 tadudbhūtaṃ yadarghārhaṃ tadārghyaṃ madhu varṇyate //
RājNigh, Śālyādivarga, 160.0 susnigdhamṛttikodbhūtaṃ dhānyam ojobalāvaham //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 91.2, 1.0 tuvarasaṃjñā vṛkṣās tubarakāḥ paścimasamudrataṭodbhūtāḥ //
Skandapurāṇa
SkPur, 16, 10.1 bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā /
SkPur, 20, 29.1 sa taṃ dṛṣṭvā tathodbhūtaṃ kumāraṃ dīptatejasam /
SkPur, 20, 30.1 kumāro 'pi tathodbhūtaḥ pitaraṃ dīptatejasam /
SkPur, 20, 53.3 duḥkhaṃ te kuta udbhūtaṃ jñātumicchāmyahaṃ pitaḥ //
Tantrasāra
TantraS, 6, 23.0 tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti //
Tantrāloka
TĀ, 1, 254.2 prasarānantarodbhūtasaṃhārodayabhāgapi //
TĀ, 6, 117.2 udbhaviṣyattvamudbhūtiprārambho 'pyudbhavasthitiḥ //
TĀ, 9, 26.1 yogīcchānantarodbhūtatathābhūtāṅkuro yataḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
Ānandakanda
ĀK, 1, 4, 340.1 bahavo budbudā bāṣpā udbhavanti yadā yadā /
ĀK, 1, 15, 318.1 śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā /
ĀK, 1, 15, 323.1 tad udbhūtaṃ paraṃ divyaṃ jarāmaraṇakṛntanam /
ĀK, 1, 15, 567.1 ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca /
ĀK, 1, 20, 42.1 vyomni līnaḥ kramāt tasmād ākāśād udbhavanti te /
ĀK, 1, 20, 80.2 tadodbhūtaiḥ śramajalaiḥ svāṅgāni parimārjayet //
ĀK, 1, 22, 64.2 śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu //
ĀK, 1, 23, 94.2 tato divyauṣadhodbhūtairbījaistulyaṃ dinadvayam //
ĀK, 1, 26, 166.2 tattadbiḍamṛdodbhūtā tattadbiḍavilepitā //
ĀK, 1, 26, 244.2 aṅgārāḥ khadirodbhūtās triphalāvṛkṣasambhavāḥ //
ĀK, 1, 26, 245.1 karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi //
ĀK, 2, 1, 130.2 aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //
ĀK, 2, 1, 132.2 samyagliptvā vanodbhūtaiśchāṇakaiḥ puṭayettataḥ //
ĀK, 2, 8, 10.2 pītaṃ kālapurodbhūtaṃ kuruvindamiti smṛtam //
ĀK, 2, 9, 78.1 śrīśailaśikharodbhūtā mārkaṇḍīsadṛśauṣadhī /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Cik., 22, 10.2, 2.0 udbhūteti vṛddhā //
Śyainikaśāstra
Śyainikaśāstra, 5, 21.2 parito vāpitodbhūtayavāṅkuravirājite //
Bhāvaprakāśa
BhPr, 6, 2, 240.3 tathā khasaphalodbhūtavalkalaprāyamityapi //
Haribhaktivilāsa
HBhVil, 1, 176.3 tṛtīyāt teja udbhūtaṃ caturthād gandhavāhanaḥ //
HBhVil, 4, 115.2 āpo nārāyaṇodbhūtās tā evāsyāyanaṃ yathaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 3, 15.2, 12.0 kimbhūtaṃ gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ dolanavidhinodbhūtaṃ dolikāyantravidhānenotpannam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 18.2, 2.0 tattadbhedamṛdodbhūtā śarkarādīnām anyatamamṛdā racitā ityarthaḥ //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
RRSBoṬ zu RRS, 10, 18.2, 3.0 tattadbhedamṛdodbhūtā ityatra tattadviḍamṛdodbhūtā iti pāṭhe pūrvoktaviḍena pūrvoktamṛdā ca udbhūtā nirmitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 18.2, 1.0 atha viḍamūṣāmāha tattadviḍamṛdudbhūteti //
RRSṬīkā zu RRS, 10, 18.2, 3.0 tathā pūrvoktā nānāvidhā pāṇḍurādimṛttadudbhūtā tatsiddhā tathā tattadviḍair grāsajāraṇasādhanair viśiṣṭaiścūrṇairantarvilepitā yā mūṣā sā viḍamūṣetyucyate //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.3 tānudbhūtānnayetsvargaṃ tenoktā vāyuvāhinī //
SkPur (Rkh), Revākhaṇḍa, 12, 7.2 mahānilodbhūtataraṅgabhūtaṃ yāvattavāmbho hi na saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 12, 11.2 mahānilodbhūtataraṅgabhaṅgaṃ yāvattavāmbho na hi saṃśrayanti //
SkPur (Rkh), Revākhaṇḍa, 90, 19.2 tato mandānilodbhūtakamalākaraśobhinā //
SkPur (Rkh), Revākhaṇḍa, 92, 12.2 abhakṣyabhakṣaṇodbhūtair apeyāpeyajair api //
SkPur (Rkh), Revākhaṇḍa, 103, 205.1 mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 88.2 khurebhyo yā mṛdudbhūtā tayā saṃprīṇayed ṛṣīn //
SkPur (Rkh), Revākhaṇḍa, 220, 15.2 liṅgodbhūtā mahābhāgā narmadā saritāṃ varā //
SkPur (Rkh), Revākhaṇḍa, 231, 4.1 tīradvayodbhūtatīrthaprasūnaiḥ puṣpitā śubhā /