Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 104.1 yaḥ purā devadeveśi rasendre bhāvitātmavān /
RArṇ, 6, 15.2 godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā //
RArṇ, 6, 20.1 śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /
RArṇ, 6, 30.2 bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //
RArṇ, 6, 37.2 bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //
RArṇ, 6, 50.2 bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
RArṇ, 6, 122.1 muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /
RArṇ, 6, 134.1 mokṣamoraṭapālāśakṣāragomūtrabhāvitam /
RArṇ, 7, 8.1 mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /
RArṇ, 7, 10.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RArṇ, 7, 13.1 gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /
RArṇ, 7, 16.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RArṇ, 7, 31.1 kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 35.1 kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /
RArṇ, 7, 40.1 ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /
RArṇ, 7, 45.0 sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //
RArṇ, 7, 48.2 ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 7, 54.2 bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam //
RArṇ, 7, 69.1 jvālinībījacūrṇena matsyapittaiśca bhāvayet /
RArṇ, 7, 69.2 bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //
RArṇ, 7, 78.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RArṇ, 7, 80.1 gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /
RArṇ, 7, 83.2 raktavargarasakvāthapittaistadbhāvayet pṛthak //
RArṇ, 7, 90.3 mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //
RArṇ, 7, 94.2 mahārasā moditāstu pañcagavyena bhāvitāḥ //
RArṇ, 7, 102.1 mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /
RArṇ, 7, 118.1 devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /
RArṇ, 7, 123.1 triḥsaptakṛtvo niculabhasmanā bhāvitena tu /
RArṇ, 7, 124.1 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
RArṇ, 7, 124.2 punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //
RArṇ, 7, 128.1 bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /
RArṇ, 7, 143.2 tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
RArṇ, 9, 6.1 ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /
RArṇ, 9, 9.2 bhāvito niculakṣāraḥ sarvasattvāni jārayet //
RArṇ, 9, 16.3 bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //
RArṇ, 9, 17.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //
RArṇ, 10, 44.1 vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /
RArṇ, 11, 22.1 anena sakalaṃ devi cāraṇāvastu bhāvayet /
RArṇ, 11, 22.2 kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca //
RArṇ, 11, 24.2 śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt //
RArṇ, 11, 41.1 tilaparṇīrasenaiva gaganaṃ bhāvayet priye /
RArṇ, 11, 44.1 nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam /
RArṇ, 11, 110.1 palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
RArṇ, 11, 182.1 bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /
RArṇ, 12, 6.2 saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /
RArṇ, 12, 8.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
RArṇ, 12, 38.2 tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //
RArṇ, 12, 47.1 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
RArṇ, 12, 50.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 12, 91.1 vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /
RArṇ, 12, 130.1 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 162.1 gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam /
RArṇ, 12, 177.2 tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //
RArṇ, 12, 199.1 tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /
RArṇ, 12, 223.4 viṣatoyena medhāvī saptavārāṃśca bhāvayet //
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 225.1 mūṣākhye veṇuyantre ca trivāramapi bhāvayet /
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 13, 19.1 jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /
RArṇ, 14, 39.2 bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //
RArṇ, 14, 50.1 bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /
RArṇ, 14, 163.1 kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /
RArṇ, 15, 17.2 saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //
RArṇ, 15, 63.6 bhāvayeccakrayogena bhasmībhavati sūtakam //
RArṇ, 15, 84.1 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 86.1 tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /
RArṇ, 15, 87.3 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 91.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 128.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /
RArṇ, 15, 203.1 pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /
RArṇ, 16, 2.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //
RArṇ, 16, 20.2 tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //
RArṇ, 17, 28.2 gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //
RArṇ, 17, 72.1 bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /
RArṇ, 17, 85.2 bhāvayet saptavārāṃśca cāmīkararasena tu //
RArṇ, 17, 126.2 bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //
RArṇ, 17, 133.1 śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /
RArṇ, 18, 16.2 tīkṣṇasya vā mahādevi triphalākvāthabhāvitam //
RArṇ, 18, 45.1 yadyadbhāvayate rūpaṃ tattadrūpadharo bhavet /