Occurrences

Śārṅgadharasaṃhitā

Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 58.1 bhāvayedātape tīvre vimalā śudhyati dhruvam /
ŚdhSaṃh, 2, 11, 61.1 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /
ŚdhSaṃh, 2, 11, 70.2 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam //
ŚdhSaṃh, 2, 11, 73.1 bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /
ŚdhSaṃh, 2, 12, 15.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
ŚdhSaṃh, 2, 12, 52.2 kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //
ŚdhSaṃh, 2, 12, 128.2 cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //
ŚdhSaṃh, 2, 12, 129.1 saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /
ŚdhSaṃh, 2, 12, 137.2 bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //
ŚdhSaṃh, 2, 12, 146.2 paścānmṛgamadaś candratulasīrasabhāvitaḥ //
ŚdhSaṃh, 2, 12, 156.2 bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //
ŚdhSaṃh, 2, 12, 158.1 saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /
ŚdhSaṃh, 2, 12, 187.2 viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //
ŚdhSaṃh, 2, 12, 205.1 kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
ŚdhSaṃh, 2, 12, 210.2 pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak //
ŚdhSaṃh, 2, 12, 213.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
ŚdhSaṃh, 2, 12, 214.1 pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /
ŚdhSaṃh, 2, 12, 225.2 mardayedbhāvayetsarvamekaviṃśativārakam //
ŚdhSaṃh, 2, 12, 243.2 kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //
ŚdhSaṃh, 2, 12, 256.2 kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //
ŚdhSaṃh, 2, 12, 257.2 etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //
ŚdhSaṃh, 2, 12, 262.2 svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
ŚdhSaṃh, 2, 12, 264.1 padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /
ŚdhSaṃh, 2, 12, 269.2 kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //
ŚdhSaṃh, 2, 12, 271.2 bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //
ŚdhSaṃh, 2, 12, 280.1 saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /
ŚdhSaṃh, 2, 12, 280.2 vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //
ŚdhSaṃh, 2, 12, 281.1 lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /
ŚdhSaṃh, 2, 12, 283.1 bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /
ŚdhSaṃh, 2, 12, 284.1 tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /