Occurrences

Tantrāloka

Tantrāloka
TĀ, 3, 197.2 ekāśītipadā devī hyatrāntarbhāvayiṣyate //
TĀ, 3, 288.2 ke 'pyeva yānti viśvāsaṃ parameśena bhāvitāḥ //
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 5, 24.1 mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet /
TĀ, 5, 34.1 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
TĀ, 5, 92.1 bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ /
TĀ, 6, 32.2 pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 8, 154.2 satye vedāstathā cānye karmadhyānena bhāvitāḥ //
TĀ, 11, 84.1 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
TĀ, 11, 96.2 viśeṣāḥ pratibhāsante na bhāvyante 'pi te yathā //
TĀ, 16, 26.1 tato viśeṣapūjāṃ ca kuryādadvayabhāvitām /
TĀ, 16, 31.2 bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ //
TĀ, 16, 80.1 ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat /
TĀ, 16, 94.2 tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham //
TĀ, 16, 134.1 tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
TĀ, 16, 277.1 tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan /
TĀ, 16, 280.2 bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ //
TĀ, 16, 281.1 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
TĀ, 17, 61.2 bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet //
TĀ, 17, 103.1 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
TĀ, 18, 3.1 kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ /
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 19, 20.2 devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ //