Occurrences

Aitareyopaniṣad
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Brahmabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śikṣāsamuccaya
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyopaniṣad
AU, 2, 2, 1.3 sāsyaitam ātmānam atra gataṃ bhāvayati //
AU, 2, 3, 1.1 sā bhāvayitrī bhāvayitavyā bhavati /
AU, 2, 3, 1.3 so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati /
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
Kauśikasūtra
KauśS, 13, 43, 9.17 rasān gandhān bhāvayann eti devo mātariśvā bhūtabhavyasya kartā /
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 27.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān etāḥ samidha ādadhāti //
MS, 1, 5, 9, 11.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 9, 5, 70.0 parāsurān abhāvayan //
MS, 1, 9, 5, 72.0 parā bhrātṛvyaṃ bhāvayati //
MS, 1, 9, 6, 35.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati //
Arthaśāstra
ArthaŚ, 2, 12, 8.1 teṣām aśuddhā mūḍhagarbhā vā tīkṣṇamūtrakṣārabhāvitā rājavṛkṣavaṭapīlugopittarocanāmahiṣakharakarabhamūtraleṇḍapiṇḍabaddhās tatpratīvāpāstadavalepā vā viśuddhāḥ sravanti //
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
ArthaŚ, 2, 25, 33.1 tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ lodhracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktam antarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati //
ArthaŚ, 4, 2, 29.1 tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ //
Avadānaśataka
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
Aṣṭasāhasrikā
ASāh, 1, 5.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāyāṃ bhāvayatā evaṃ śikṣitavyaṃ yathā asau śikṣyamāṇastenāpi bodhicittena na manyeta /
ASāh, 1, 8.8 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā na rūpe sthātavyaṃ na vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu na vijñāne sthātavyam /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 33.25 bhāvayatyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitām /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 4, 3.2 prajñāpāramitā bhāvayitavyā //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 7.1 svareṇa saṃdhayed yogam asvaraṃ bhāvayet param /
Carakasaṃhitā
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 23.1 tathā bhallātakāsthīnyāhṛtya kalaśapramāṇena cāpothya snehabhāvite dṛḍhe kalaśe sūkṣmānekacchidrabradhne śarīram upaveṣṭya mṛdāvalipte samāvāpyoḍupena pidhāya bhūmāvākaṇṭhaṃ nikhātasya snehabhāvitasyaivānyasya dṛḍhasya kumbhasyopari samāropya samantādgomayairupacitya dāhayet sa yadā jānīyāt sādhu dagdhāni gomayāni vigatasnehāni ca bhallātakāsthīnīti tatastaṃ kumbhamuddharet /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 5, 78.1 cūrṇāni mātuluṅgasya bhāvitāni rasena vā /
Ca, Cik., 5, 84.1 bhāvitaṃ mātuluṅgasya cūrṇametadrasena vā /
Ca, Cik., 5, 88.2 bhāvitaṃ guṭikāṃ kṛtvā supiṣṭāṃ kolasaṃmitām //
Ca, Cik., 5, 153.1 sudhākṣīradrave cūrṇaṃ trivṛtāyāḥ subhāvitam /
Ca, Cik., 5, 175.1 ābhyāṃ vā bhāvitān dadyādyonau kaṭukamatsyakān /
Ca, Cik., 5, 175.2 varāhamatsyapittābhyāṃ laktakān vā subhāvitān //
Ca, Cik., 5, 176.1 adhoharaiścordhvaharairbhāvitān vā samākṣikaiḥ /
Ca, Cik., 1, 3, 18.1 yuktāni lehavatkumbhe sthitāni ghṛtabhāvite /
Ca, Cik., 1, 3, 33.2 pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ //
Ca, Cik., 1, 3, 50.1 vātapittakaphaghnaiśca niryūhais tat subhāvitam /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 19.1 tatrāmalakacūrṇānāmāḍhakaṃ śatabhāvitam /
Ca, Cik., 1, 4, 21.1 sucaukṣe mārttike kumbhe māsārdhaṃ ghṛtabhāvite /
Ca, Cik., 2, 4, 37.1 dravyairevaṃvidhaistasmādbhāvitaḥ pramadāṃ vrajet /
Mahābhārata
MBh, 1, 13, 23.2 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ /
MBh, 1, 38, 5.1 kiṃ punar bāla eva tvaṃ tapasā bhāvitaḥ prabho /
MBh, 1, 42, 4.4 na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ //
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 71, 48.1 putro bhūtvā bhāvaya bhāvito mām asmād dehād upaniṣkramya tāta /
MBh, 1, 71, 48.1 putro bhūtvā bhāvaya bhāvito mām asmād dehād upaniṣkramya tāta /
MBh, 1, 130, 9.2 evam etan mayā tāta bhāvitaṃ doṣam ātmani /
MBh, 1, 159, 9.1 uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām /
MBh, 1, 163, 20.2 tena pārthivamukhyena bhāvitaṃ bhāvitātmanā //
MBh, 1, 188, 22.90 maudgalyo rājaśārdūla tapobhir bhāvitaḥ sadā /
MBh, 1, 200, 9.12 bhāvitātmā gatarajāḥ śānto mṛduṛjur dvijaḥ /
MBh, 1, 223, 16.3 viśvān ādāya punar utsargakāle sṛṣṭvā vṛṣṭyā bhāvayasīha śukra //
MBh, 2, 68, 8.1 na santi lokeṣu pumāṃsa īdṛśā ityeva ye bhāvitabuddhayaḥ sadā /
MBh, 3, 30, 1.2 krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ /
MBh, 3, 83, 91.1 bhāvitaiḥ kāraṇaiḥ pūrvam āstikyācchrutidarśanāt /
MBh, 3, 101, 1.3 tā bhāvitā bhāvayanti havyakavyair divaukasaḥ //
MBh, 3, 101, 1.3 tā bhāvitā bhāvayanti havyakavyair divaukasaḥ //
MBh, 3, 156, 31.1 na tāta capalair bhāvyam iha prāptaiḥ kathaṃcana /
MBh, 3, 160, 21.2 pareṇa tapasā yuktā bhāvitāḥ karmabhiḥ śubhaiḥ //
MBh, 3, 160, 28.2 bhāvayan sarvabhūtāni punar gacchati mandaram //
MBh, 3, 160, 29.1 tathā tamisrahā devo mayūkhair bhāvayañjagat /
MBh, 3, 160, 33.2 punaḥ sṛjati varṣāṇi bhagavān bhāvayan prajāḥ //
MBh, 3, 161, 9.1 yam āsthitaḥ sthāvarajaṅgamāni vibhāvasur bhāvayate 'mitaujāḥ /
MBh, 3, 170, 67.1 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya /
MBh, 3, 198, 2.2 śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham //
MBh, 3, 200, 28.2 naro 'nuyātas tviha karmabhiḥ svais tataḥ samutpadyati bhāvitas taiḥ //
MBh, 3, 203, 48.2 ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā //
MBh, 4, 35, 2.2 praṇayaṃ bhāvayantī sma sakhīmadhya idaṃ vacaḥ //
MBh, 5, 85, 4.1 sadaiva bhāvito loko guṇaughaistava pārthiva /
MBh, 5, 144, 24.1 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ /
MBh, 6, BhaGī 3, 11.1 devānbhāvayatānena te devā bhāvayantu vaḥ /
MBh, 6, BhaGī 3, 11.1 devānbhāvayatānena te devā bhāvayantu vaḥ /
MBh, 6, BhaGī 3, 11.2 parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha //
MBh, 6, BhaGī 3, 12.1 iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ /
MBh, 6, BhaGī 8, 6.2 taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //
MBh, 6, 64, 8.1 evaṃ tvām abhijānanti tapasā bhāvitā narāḥ /
MBh, 12, 34, 23.1 yo hi pāpasamārambhe kārye tadbhāvabhāvitaḥ /
MBh, 12, 67, 27.1 tena dharmeṇa mahatā sukhalabdhena bhāvitaḥ /
MBh, 12, 90, 7.2 ūrdhvaṃ caiva trayī vidyā sā bhūtān bhāvayatyuta //
MBh, 12, 109, 20.2 yathaiva te gurubhir bhāvanīyās tathā teṣāṃ guravo 'pyarcanīyāḥ //
MBh, 12, 127, 4.2 tam ugratapasaṃ yuktaṃ tapasā bhāvitaṃ munim //
MBh, 12, 167, 21.1 kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha /
MBh, 12, 189, 13.1 viṣayebhyo namaskuryād viṣayānna ca bhāvayet /
MBh, 12, 209, 9.2 tat tacchaṃsanti bhūtāni mano yad bhāvitaṃ yathā //
MBh, 12, 211, 27.1 yatra tatrānumāne 'sti kṛtaṃ bhāvayate 'pi vā /
MBh, 12, 220, 14.2 tapasā bhāvitatvād vā sarvathaitat suduṣkaram //
MBh, 12, 247, 8.2 guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ //
MBh, 12, 267, 10.1 abhāvād bhāviteṣveva tebhyaśca prabhavantyapi /
MBh, 12, 271, 61.2 turīyārdhena lokāṃstrīn bhāvayatyeṣa buddhimān //
MBh, 12, 280, 19.2 navetare tathābhāvaṃ prāpnoti sukhabhāvitam //
MBh, 12, 282, 5.1 yādṛśena hi varṇena bhāvyate śuklam ambaram /
MBh, 12, 284, 18.2 te bhāvayantaḥ pṛthivīṃ vicaranti divaṃ tathā //
MBh, 12, 286, 17.1 bhāvitaṃ karmayogena jāyate tatra tatra ha /
MBh, 12, 290, 17.1 jñānavijñānasampannāḥ kāraṇair bhāvitāḥ śubhaiḥ /
MBh, 12, 308, 187.1 mokṣe te bhāvitāṃ buddhiṃ śrutvāhaṃ kuśalaiṣiṇī /
MBh, 12, 321, 42.1 ye tu tadbhāvitā loke ekāntitvaṃ samāsthitāḥ /
MBh, 12, 322, 34.2 ṛṣibhir bhāvitaṃ tatra yatra kāruṇiko hyasau //
MBh, 12, 322, 45.1 sa hi madbhāvito rājā madbhaktaśca bhaviṣyati /
MBh, 12, 323, 4.1 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ /
MBh, 12, 327, 58.1 yūyaṃ hi bhāvitā loke sarvayajñeṣu mānavaiḥ /
MBh, 12, 327, 58.2 māṃ tato bhāvayiṣyadhvam eṣā vo bhāvanā mama //
MBh, 12, 328, 22.2 ātmānaṃ nārcayet kaścid iti me bhāvitaṃ manaḥ /
MBh, 12, 329, 7.7 yajñā devāṃstarpayanti devāḥ pṛthivīṃ bhāvayanti //
MBh, 12, 329, 8.3 evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti /
MBh, 12, 333, 5.1 tatastadbhāvito nityaṃ yaje vaikuṇṭham avyayam /
MBh, 13, 17, 159.1 kāraṇaṃ bhāvitaṃ tasya sarvamuktasya sarvataḥ /
MBh, 13, 27, 84.2 tadbhāvitāḥ sparśane darśane yas tasmai devā gatim iṣṭāṃ diśanti //
MBh, 13, 101, 35.1 sadyaḥ prīṇāti devān vai te prītā bhāvayantyuta /
MBh, 13, 105, 34.1 tathāvidhānām eṣa loko maharṣe viśuddhānāṃ bhāvitavāṅmatīnām /
MBh, 13, 131, 54.1 mitāśinā sadā bhāvyaṃ satpathālambinā sadā /
MBh, 14, 23, 24.1 parasparasya suhṛdo bhāvayantaḥ parasparam /
Manusmṛti
ManuS, 8, 60.2 tryavaraiḥ sākṣibhir bhāvyo nṛpabrāhmaṇasaṃnidhau //
Rāmāyaṇa
Rām, Bā, 43, 6.2 tripatho bhāvayantīti tatas tripathagā smṛtā //
Rām, Ay, 61, 18.2 bhāvayann ātmanātmānaṃ yatra sāyaṃgṛho muniḥ //
Rām, Ār, 4, 4.1 tasya devaprabhāvasya tapasā bhāvitātmanaḥ /
Rām, Ār, 5, 15.1 ehi paśya śarīrāṇi munīnāṃ bhāvitātmanām /
Rām, Ār, 7, 12.2 eṣāṃ tapasvināṃ vīra tapasā bhāvitātmanām //
Rām, Ār, 41, 47.2 apramattena te bhāvyam āśramasthena sītayā //
Rām, Ki, 41, 42.1 yatra tiṣṭhati dharmātmā tapasā svena bhāvitaḥ /
Rām, Su, 44, 5.1 yat taiśca khalu bhāvyaṃ syāt tam āsādya vanālayam /
Rām, Su, 50, 17.2 tau rājaputrau vinigṛhya mūḍhau pareṣu te bhāvayituṃ prabhāvam //
Rām, Yu, 26, 17.1 tapasā bhāvitātmāno dharmasyānugrahe ratāḥ /
Rām, Yu, 59, 30.1 etenārādhito brahmā tapasā bhāvitātmanā /
Rām, Yu, 103, 14.1 nirjitā jīvalokasya tapasā bhāvitātmanā /
Rām, Yu, 113, 28.2 niyataṃ bhāvitātmānaṃ brahmarṣisamatejasaṃ //
Saundarānanda
SaundĀ, 16, 30.2 sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena //
Saṅghabhedavastu
SBhedaV, 1, 193.0 sa kathayati vatsa nāsi kṣata upahato vā tāta kṣato 'haṃ kāyena no tu cittena vatsa kathaṃ jñāyate upādhyāya satyopayācanaṃ kariṣye śṛṇu yena satyena satyavacanena kṣato 'haṃ kāyena no tu cittena tena satyena satyavacanena yeyam upādhyāyasya kṛṣṇavarṇā chavir iyaṃ suvarṇavarṇā bhaved bhāvitādhyāśayo 'sau mahātmā vacanāvasānasamanantaram eva kṛṣṇadvaipāyanasya ṛṣeḥ kṛṣṇavarṇā chavir antarhitā suvarṇavarṇā saṃvṛttā //
Agnipurāṇa
AgniPur, 18, 42.1 mahādevaprasādena tapasā bhāvitā satī /
Amarakośa
AKośa, 2, 398.1 cūrṇāni vāsayogāḥ syurbhāvitaṃ vāsitaṃ triṣu /
AKośa, 2, 633.1 cikkaṇaṃ masṛṇaṃ snigdhaṃ tulye bhāvitavāsite /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 57.1 sarvān snehavirekaiś ca rūkṣais tu snehabhāvitān /
AHS, Cikitsitasthāna, 3, 148.2 dvimedādvibalāyaṣṭīkalkaiḥ kṣaume subhāvite //
AHS, Cikitsitasthāna, 4, 26.2 saktūn vārkāṅkurakṣīrabhāvitānāṃ samākṣikān //
AHS, Cikitsitasthāna, 6, 19.1 manthān yavair vā bahuśaśchardighnauṣadhabhāvitaiḥ /
AHS, Cikitsitasthāna, 7, 95.2 snigdhoṣṇair bhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet //
AHS, Cikitsitasthāna, 7, 96.2 paittiko bhāvitaścānnaiḥ piban madyaṃ na sīdati //
AHS, Cikitsitasthāna, 11, 39.1 adyād vīratarādyena bhāvitaṃ vā śilājatu /
AHS, Cikitsitasthāna, 12, 34.1 subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt /
AHS, Cikitsitasthāna, 14, 30.2 cūrṇāni mātuluṅgasya bhāvitānyasakṛd rase //
AHS, Cikitsitasthāna, 14, 98.1 sudhākṣīradravaṃ cūrṇaṃ trivṛtāyāḥ subhāvitam /
AHS, Cikitsitasthāna, 14, 124.2 tābhyāṃ vā bhāvitān dadyād yonau kaṭukamatsyakān //
AHS, Cikitsitasthāna, 14, 125.1 varāhamatsyapittābhyāṃ naktakān vā subhāvitān /
AHS, Cikitsitasthāna, 15, 40.2 sahasraṃ pippalīnāṃ vā snukkṣīreṇa subhāvitam //
AHS, Cikitsitasthāna, 15, 123.1 bhāvitānāṃ gavāṃ mūtre ṣaṣṭikānāṃ ca taṇḍulaiḥ /
AHS, Cikitsitasthāna, 16, 24.1 bhāvitāni daśāhāni rasair dvitriguṇāni vā /
AHS, Cikitsitasthāna, 16, 38.2 mṛddveṣaṇāya tallaulye vitared bhāvitāṃ mṛdam //
AHS, Cikitsitasthāna, 20, 27.2 śatakṛtvo 'śvaviṭcūrṇaṃ viḍaṅgakvāthabhāvitam //
AHS, Cikitsitasthāna, 20, 28.1 kṛmimān madhunā lihyād bhāvitaṃ vā varārasaiḥ /
AHS, Kalpasiddhisthāna, 1, 10.2 phalapippalīcūrṇaṃ vā kvāthena svena bhāvitam //
AHS, Kalpasiddhisthāna, 1, 31.1 bhāvayitvājadugdhena bījaṃ tenaiva vā pibet /
AHS, Kalpasiddhisthāna, 1, 32.1 saktubhir vā pibenmanthaṃ tumbīsvarasabhāvitaiḥ /
AHS, Kalpasiddhisthāna, 2, 28.1 svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayet tryaham /
AHS, Kalpasiddhisthāna, 2, 39.1 lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet /
AHS, Kalpasiddhisthāna, 2, 39.2 kaṣāye daśamūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ //
AHS, Kalpasiddhisthāna, 3, 34.1 śuklaṃ vā bhāvitaṃ vastram āvānaṃ koṣṇavāriṇā /
AHS, Utt., 3, 58.1 mṛdbhāṇḍe bastamūtreṇa bhāvitaṃ ślakṣṇacūrṇitam /
AHS, Utt., 5, 16.2 bastasya mūtreṇa subhāvitaṃ tat pittena gavyena guḍān vidadhyāt //
AHS, Utt., 9, 20.1 saṃcūrṇya puṣpakāsīsaṃ bhāvayet surasārasaiḥ /
AHS, Utt., 11, 26.2 pṛthakśeṣauṣadharasaiḥ pṛthag eva ca bhāvitā //
AHS, Utt., 11, 53.2 bhasmādbhiḥ srāvayet tābhir bhāvayet karabhāsthijam //
AHS, Utt., 16, 54.1 bhāvitaṃ bastamūtreṇa sasnehaṃ devadāru ca /
AHS, Utt., 16, 55.2 puṣpakāsīsacūrṇo vā surasārasabhāvitaḥ /
AHS, Utt., 16, 57.1 lākṣānirguṇḍībhṛṅgadārvīrasena śreṣṭhaṃ kārpāsaṃ bhāvitaṃ saptakṛtvaḥ /
AHS, Utt., 22, 102.1 gomūtrakvathanavilīnavigrahāṇāṃ pathyānāṃ jalamiśikuṣṭhabhāvitānām /
AHS, Utt., 24, 35.1 nīlīśirīṣakoraṇṭabhṛṅgasvarasabhāvitam /
AHS, Utt., 28, 41.1 śṛṅgaverarajoyuktaṃ tad eva ca subhāvitam /
AHS, Utt., 28, 42.1 uttamākhadirasārajaṃ rajaḥ śīlayann asanavāribhāvitam /
AHS, Utt., 36, 72.2 bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam //
AHS, Utt., 37, 43.1 arkasya dugdhena śirīṣabījaṃ trir bhāvitaṃ pippalicūrṇamiśram /
AHS, Utt., 39, 56.2 subhāvitaḥ svena rasena tasmān mātrāṃ parāṃ prāsṛtikīṃ pibed yaḥ //
AHS, Utt., 39, 59.1 tatkandaślakṣṇacūrṇaṃ vā svarasena subhāvitam /
AHS, Utt., 39, 97.2 pippalyaḥ kiṃśukakṣārabhāvitā ghṛtabharjitāḥ //
AHS, Utt., 39, 107.1 asanakhadirayūṣair bhāvitāṃ somarājīṃ madhughṛtaśikhipathyālohacūrṇair upetām /
AHS, Utt., 39, 133.1 vyādhivyādhitasātmyaṃ samanusmaran bhāvayed ayaḥpātre /
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //
AHS, Utt., 39, 135.2 svaiḥ svair evaṃ kvāthair bhāvyaṃ vārān bhavet sapta //
AHS, Utt., 39, 152.1 khadirāsanayūṣabhāvitāyās triphalāyā ghṛtamākṣikaplutāyāḥ /
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
AHS, Utt., 40, 26.1 cūrṇaṃ vidāryā bahuśaḥ svarasenaiva bhāvitam /
AHS, Utt., 40, 27.1 kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam /
Bodhicaryāvatāra
BoCA, 1, 3.1 mama tāvadanena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
BoCA, 5, 17.2 yair etad dharmasarvasvaṃ cittaṃ guhyaṃ na bhāvitam //
BoCA, 5, 25.1 asamprajanyacittasya śrutacintitabhāvitam /
BoCA, 5, 76.2 svavarṇe bhāṣyamāṇe ca bhāvayet tadguṇajñatām //
BoCA, 6, 2.2 tasmāt kṣāntiṃ prayatnena bhāvayedvividhairnayaiḥ //
BoCA, 7, 31.2 chandaṃ duḥkhabhayāt kuryādanuśaṃsāṃśca bhāvayan //
BoCA, 7, 46.1 tasmātkāryaḥ śubhacchando bhāvayitvaivamādarāt /
BoCA, 7, 46.2 vajradhvajasya vidhinā mānaṃ tv ārabhya bhāvayet //
BoCA, 8, 89.2 upaśāntavitarkaḥ san bodhicittaṃ tu bhāvayet //
BoCA, 8, 90.1 parātmasamatāmādau bhāvayedevamādarāt /
BoCA, 8, 107.1 evaṃ bhāvitasaṃtānāḥ paraduḥkhasamapriyāḥ /
BoCA, 8, 113.2 ātmabhāvaparityāgaṃ parādānaṃ ca bhāvayet //
BoCA, 8, 140.2 bhāvayerṣyāṃ ca mānaṃ ca nirvikalpyena cetasā //
BoCA, 8, 158.2 cakartha tvamahaṃkāraṃ tathānyeṣvapi bhāvaya //
BoCA, 9, 49.2 yathāsaṃjñisamāpattau bhāvayettena śūnyatām //
BoCA, 9, 54.2 tasmān nirvicikitsena bhāvanīyaiva śūnyatā //
BoCA, 9, 55.2 śīghraṃ sarvajñatākāmo na bhāvayati tāṃ katham //
BoCA, 9, 93.1 ataeva vicāro'yaṃ pratipakṣo'sya bhāvyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 28.1 icchatāpi tam ālāpaṃ lajjāṃ bhāvayatā mayā /
BKŚS, 15, 81.2 taṃ tam eva kilāpnoti tadā tadbhāvabhāvitaḥ //
BKŚS, 16, 27.2 agrato bhāvitaṃ deśaṃ nābuddhvā samprapadyate //
Daśakumāracarita
DKCar, 2, 2, 120.1 śaye 'haṃ bhāvitaviṣavegavikriyaḥ //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 6, 227.1 tathā dṛṣṭvā ratnavatīṃ kanakavatīti bhāvayatastasyaiva balabhadrasyātivallabhā jātā //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
Divyāvadāna
Divyāv, 8, 410.0 indriyāṇi ca gopayitavyāni cakṣurādīni kāyagatā smṛtirbhāvayitavyā //
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 17, 8.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 9.1 tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ //
Divyāv, 17, 14.1 yasya kasyacidānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣan sa kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 15.1 tathāgatasya ānanda catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ //
Divyāv, 17, 93.1 saṃmukhaṃ me bhadanta bhagavato 'ntikācchrutaṃ saṃmukhamudgṛhītam yasya kasyaciccatvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ ākāṅkṣamāṇastathāgataḥ kalpaṃ vā tiṣṭhet kalpāvaśeṣaṃ vā //
Divyāv, 17, 94.1 bhagavatā bhadanta catvāra ṛddhipādā āsevitā bhāvitā bahulīkṛtāḥ //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Harivaṃśa
HV, 6, 8.2 yathā viṣyandamānaṃ me kṣīraṃ sarvatra bhāvayet //
HV, 12, 39.3 bhāvayiṣyanti satataṃ śrāddhadānena pūjitāḥ //
HV, 13, 24.2 pitaro divi vartante devās tān bhāvayanty uta /
HV, 13, 42.2 nāgāḥ sarpāḥ suparṇāś ca bhāvayanty amitaujasaḥ //
HV, 13, 51.3 sarvakāmasamṛddheṣu dvijās tān bhāvayanty uta //
HV, 13, 54.2 tān kṣatriyagaṇās tāta bhāvayanti phalārthinaḥ //
HV, 13, 59.2 tāṃs tu vaiśyagaṇās tāta bhāvayanti phalārthinaḥ //
HV, 13, 62.1 hiraṇyagarbhasya sutāḥ śūdrās tān bhāvayanty uta /
HV, 13, 63.2 yā bhāvayati bhūtāni dakṣiṇāpathagāminī /
HV, 20, 13.2 āpyāyamānaṃ lokāṃs trīn bhāvayāmāsa sarvataḥ //
HV, 20, 20.2 trīṃl lokān bhāvayāmāsa svabhāsā bhāsvatāṃ varaḥ //
HV, 20, 27.2 virarājāti rājendro daśadhā bhāvayan diśaḥ //
Harṣacarita
Harṣacarita, 1, 22.1 evamanuśrūyate purā kila bhagavān svalokam adhitiṣṭhan parameṣṭhī vikāsini padmaviṣṭare samupaviṣṭaḥ sunāsīrapramukhair gīrvāṇaiḥ parivṛto brahmodyāḥ kathāḥ kurvannanyāśca niravadyā vidyāgoṣṭhīr bhāvayankadācid āsāṃcakre //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Kumārasaṃbhava
KumSaṃ, 3, 18.1 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
Kāmasūtra
KāSū, 1, 5, 11.1 saṃsṛṣṭo vānayā hatvāsyāḥ patim asmadbhāvyaṃ tadaiśvaryam evam adhigamiṣyāmi //
KāSū, 6, 2, 9.3 kāmalakṣma tu durjñānaṃ strīṇāṃ tadbhāvitair api //
KāSū, 6, 4, 12.3 mama guṇair bhāvito yo 'nyasyāṃ na ramate //
KāSū, 7, 1, 3.11 uṣṭrasyāsthi bhṛṅgarājarasena bhāvitaṃ dagdham añjanam uṣṭrāsthy añjanikāyāṃ nihitam uṣṭrāsthiśalākayaiva srotoñjanasahitaṃ puṇyaṃ cakṣuṣyaṃ vaśīkaraṇaṃ cetyācakṣate /
KāSū, 7, 1, 4.8 caṭakāṇḍarasabhāvitaistaṇḍulaiḥ pāyasaṃ siddhaṃ madhusarpirbhyāṃ plāvitaṃ yāvadartham iti samānaṃ pūrveṇa /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
KāSū, 7, 2, 12.0 tadabhāve alābūnālakaṃ veṇuśca tailakaṣāyaiḥ subhāvitaḥ sūtrajaṅghābaddhaḥ ślakṣṇā kāṣṭhamālāl vā grathitā bahubhir āmalakāsthibhiḥ saṃyuktetyapaviddhayogāḥ //
KāSū, 7, 2, 36.0 snuhīsomārkakṣīrair avalgujāphalair bhāvitānyāmalakāni keśānāṃ śvetīkaraṇam //
KāSū, 7, 2, 39.0 śvetāśvasya muṣkasvedaiḥ saptakṛtvo bhāvitenālaktakena rakto 'dharaḥ śveto bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 311.2 sa samyagbhāvitaḥ kāryo jihvāpāṇyaṅghrivarjitaḥ //
KātySmṛ, 1, 338.1 eṣām anyatamo yatra vādinā bhāvito bhavet /
KātySmṛ, 1, 338.2 mūlakriyā tu tatra syād bhāvite vādinihnave //
KātySmṛ, 1, 348.1 vibhāvyo vādinā yādṛk sadṛśair eva bhāvayet /
KātySmṛ, 1, 348.2 notkṛṣṭaś cāvakṛṣṭas tu sākṣibhir bhāvayet sadā //
KātySmṛ, 1, 383.2 ato 'nyathā bhāvanīyāḥ kriyayā prativādinā //
KātySmṛ, 1, 384.2 bhāvitāḥ sākṣiṇaḥ sarve sākṣidharmanirākṛtāḥ //
KātySmṛ, 1, 408.1 yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet /
KātySmṛ, 1, 408.2 prativādī yadā tatra bhāvayet kāryam anyathā /
KātySmṛ, 1, 540.2 sākṣibhir bhāvitenaiva pratibhūs tat samāpnuyāt //
KātySmṛ, 1, 566.1 svasthenārtena vā deyaṃ bhāvitaṃ dharmakāraṇāt /
KātySmṛ, 1, 849.2 bhāvitaṃ cet pramāṇena virodhāt parato yadā //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 1.1, 1.1 vṛddhiśabdaḥ saṃjñātvena vidhīyate pratyekam ādaicāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 2.1, 1.1 guṇaśabdaḥ saṃjñātvena vidhīyate pratyekam adeṅāṃ varṇānāṃ sāmānyena tadbhāvitānām atadbhāvitānāṃ ca /
Kūrmapurāṇa
KūPur, 1, 1, 87.2 advaitaṃ bhāvayātmānaṃ drakṣyase parameśvaram //
KūPur, 1, 1, 89.1 āsāmanyatamāṃ cātha bhāvanāṃ bhāvayed budhaḥ /
KūPur, 1, 7, 62.2 tadbhāvitāḥ prapadyante tasmāt tat tasya rocate //
KūPur, 1, 9, 59.2 yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ //
KūPur, 1, 10, 71.1 evaṃ stutvā mahādevaṃ brahmā tadbhāvabhāvitaḥ /
KūPur, 1, 11, 108.1 guhyavidyātmavidyā ca dharmavidyātmabhāvitā /
KūPur, 1, 11, 324.2 śivasya saṃnidhau bhaktyā śucis tadbhāvabhāvitaḥ //
KūPur, 1, 19, 64.1 tadbhāvabhāvito dṛṣṭvā sadbhāvena pareṇa hi /
KūPur, 1, 22, 29.2 bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ //
KūPur, 1, 32, 10.2 procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān //
KūPur, 1, 43, 39.1 vasanti tatra munayaḥ siddhāśca brahmabhāvitāḥ /
KūPur, 1, 45, 10.2 upāsate sadā viṣṇuṃ mānavā viṣṇubhāvitāḥ //
KūPur, 1, 47, 44.1 anye nirbojayogena brahmabhāvena bhāvitāḥ /
KūPur, 2, 6, 12.1 sa manniyogato devo brahmā madbhāvabhāvitaḥ /
KūPur, 2, 10, 3.1 tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
KūPur, 2, 11, 95.1 ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
KūPur, 2, 11, 96.2 ratnādau bhāvayitveśamarcayelliṅgamaiśvaram //
KūPur, 2, 12, 32.1 yo bhāvayati yā sūte yena vidyopadiśyate /
KūPur, 2, 23, 3.1 śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān /
KūPur, 2, 36, 50.2 prasanno bhagavānīśo munīndrān prāha bhāvitān //
KūPur, 2, 39, 60.1 yatra nārāyaṇo devo munīnāṃ bhāvitātmanām /
KūPur, 2, 44, 48.2 viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
Laṅkāvatārasūtra
LAS, 1, 1.4 anekaśakrabrahmanāgakanyākoṭibhiḥ pratyudgamyamāno laṅkāmalayamavalokya smitamakarot pūrvakairapi tathāgatairarhadbhiḥ samyaksaṃbuddhairasmiṃllaṅkāpurīmalayaśikhare svapratyātmāryajñānatarkadṛṣṭitīrthyaśrāvakapratyekabuddhāryaviṣaye tadbhāvito dharmo deśitaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 95.1 guṇatrayaṃ krameṇaiva maṇḍalopari bhāvayet /
LiPur, 1, 28, 1.2 āgneyaṃ sauramamṛtaṃ bimbaṃ bhāvyaṃ tata upari /
LiPur, 1, 34, 5.1 bhāsata ityeva yadbhasma śubhaṃ bhāvayate ca yat /
LiPur, 1, 34, 19.1 dhyāyanti ye mahādevaṃ līlāsadbhāvabhāvitāḥ /
LiPur, 1, 47, 12.2 tapasā bhāvitaścaiva svādhyāyaniratastvabhūt //
LiPur, 1, 49, 59.1 vasanti devā munayaḥ siddhāś ca śivabhāvitāḥ /
LiPur, 1, 52, 14.2 daśavarṣasahasrāṇi jīvanti śivabhāvitāḥ //
LiPur, 1, 52, 34.1 anāmayā hyaśokāś ca sarve te śivabhāvitāḥ /
LiPur, 1, 52, 39.2 padmapattrasugandhāś ca jāyante bhavabhāvitāḥ //
LiPur, 1, 65, 45.2 tasya putro'bhavadrājā tridhanvā bhavabhāvitaḥ //
LiPur, 1, 70, 254.1 tadbhāvitāḥ prapadyante tasmāttattasya rocate /
LiPur, 1, 82, 50.1 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ /
LiPur, 1, 82, 66.1 upamanyustathānye ca ṛṣayaḥ śivabhāvitāḥ /
LiPur, 1, 82, 72.2 śivāya tāṇḍavaṃ nityaṃ kurvantyo 'tīva bhāvitāḥ //
LiPur, 1, 82, 91.1 suśīlā śīlasampannā śrīpradā śivabhāvitā /
LiPur, 1, 86, 35.1 na bhāvayantyatītāni hyajñāne jñānamāninaḥ /
LiPur, 1, 88, 40.1 paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam /
LiPur, 1, 92, 53.1 asya kṣetrasya māhātmyādbhaktyā ca mama bhāvitaḥ /
LiPur, 1, 92, 64.2 vratinaś ca nirārambhāḥ sarve te mayi bhāvitāḥ //
LiPur, 1, 98, 174.1 devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam /
LiPur, 2, 11, 1.3 parāparavidāṃ śreṣṭha parameśvarabhāvita //
LiPur, 2, 12, 29.2 vṛṣṭyā bhāvayati spaṣṭaṃ sarvameva parāparam //
LiPur, 2, 21, 15.2 rudraṃ viṣṇuṃ viriñciṃ ca sṛṣṭinyāyena bhāvayet //
LiPur, 2, 21, 58.2 tasmāt sṛṣṭiprakāreṇa bhāvayedbhavanāśanam //
LiPur, 2, 22, 21.1 kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam /
LiPur, 2, 22, 34.1 raktapuṣpāṇi saṃgṛhya kamalādyāni bhāvayet /
LiPur, 2, 23, 31.1 śuddhadīpaśikhākāraṃ bhāvayedbhavanāśanam /
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 26, 21.2 bhāvayetpūjayeccāpi vahnau homaṃ ca kārayet //
LiPur, 2, 27, 25.2 manonmanīṃ ca padmābhaṃ mahādevaṃ ca bhāvayet //
LiPur, 2, 50, 16.2 kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ //
LiPur, 2, 50, 19.2 kālāgnikoṭisaṃkāśaṃ svadehamapi bhāvayet //
Matsyapurāṇa
MPur, 14, 1.3 vartante deva pitaro devā yānbhāvayantyalam //
MPur, 15, 21.1 pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca /
MPur, 20, 12.2 jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ //
MPur, 23, 28.1 tathāpyarājata vidhurdaśadhā bhāvayandiśaḥ /
MPur, 28, 5.1 yastu bhāvayate dharmaṃ yo 'timātraṃ titikṣati /
MPur, 47, 217.2 lokānāmīśvaro bhāvyastava pautraḥ punarbaliḥ //
MPur, 47, 220.1 devarājye balirbhāvya iti māmīśvaro'bravīt /
MPur, 48, 85.2 tataḥ kālena mahatā tapasā bhāvitastu saḥ //
MPur, 121, 30.2 antarikṣaṃ divaṃ caiva bhāvayitvā bhuvaṃ gatā //
MPur, 122, 34.2 bhāvayanti janaṃ sarvaṃ śākadvīpanivāsinam //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 141, 57.2 ārtavā ṛtavo'thābdā devāstānbhāvayanti hi //
MPur, 143, 21.2 tathaite bhāvitā mantrā hiṃsāliṅgā maharṣibhiḥ //
MPur, 150, 81.2 vittehā svalpasattvasya puruṣasyeva bhāvitā //
MPur, 154, 15.2 bhāve bhāve bhāvitaṃ tvā yunakti yuktaṃ yuktaṃ vyaktibhāvānnirasya /
MPur, 154, 329.2 dvividhaṃ tu sukhaṃ tāvatputri lokeṣu bhāvyate /
MPur, 158, 7.1 mama gātracchavibhrāntyā mā śaṅkāṃ putra bhāvaya /
MPur, 168, 12.1 yatpṛthivyāṃ dvijendrāṇāṃ tapasā bhāvitātmanām /
Nāradasmṛti
NāSmṛ, 1, 2, 31.2 abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat //
Nāṭyaśāstra
NāṭŚ, 6, 3.1 bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 1.7 yady aśaktas tadā anagnenaikavāsasā bhāvyam /
PABh zu PāśupSūtra, 1, 16, 14.0 tad atra praśnākrāntau krameṇākramitavyaḥ antarbhāve 'ntare vāyavo bhāvayitavyāḥ //
PABh zu PāśupSūtra, 1, 42, 5.0 yasmād devamanuṣyatiryaktvena bhāvayati ca tānīśvaraḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 60.1 evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 67.1 etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 97.1 guṇairdharmairviśiṣṭaṃ vā bhāvayitvāśu niścitaḥ /
Suśrutasaṃhitā
Su, Sū., 44, 31.1 vairecanikamūlāṇāṃ kvāthe māṣān subhāvitān /
Su, Sū., 44, 37.2 kṣuṇṇāṃstasmiṃstu niḥkvāthe bhāvayedbahuśo yavān //
Su, Sū., 44, 50.1 viśvabheṣajamṛdvīkācitrakair mūtrabhāvitam /
Su, Sū., 44, 61.1 tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam /
Su, Sū., 44, 61.1 tṛtīyaṃ bhāvitaṃ tena bhāgaṃ śuṣkaṃ tu bhāvitam /
Su, Sū., 44, 83.2 bhāvitāstu snuhīkṣīre pippalyo lavaṇānvitāḥ //
Su, Śār., 2, 57.1 bhāvitāḥ pūrvadeheṣu satataṃ śāstrabuddhayaḥ /
Su, Śār., 9, 11.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /
Su, Śār., 9, 11.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Su, Cik., 1, 90.2 bhallātakān vāsayettu kṣīre prāṅmūtrabhāvitān /
Su, Cik., 3, 56.1 divā divā śoṣayitvā gavāṃ kṣīreṇa bhāvayet /
Su, Cik., 3, 56.2 tṛtīyaṃ saptarātraṃ tu bhāvayenmadhukāmbunā //
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Cik., 9, 23.2 tāṃ tāmradīpe praṇidhāya dhīmān vartiṃ vaṭakṣīrasubhāvitāṃ tu //
Su, Cik., 9, 24.1 ādīpya tajjātamasīṃ gṛhītvā tāṃ cāpi pathyāmbhasi bhāvayitvā /
Su, Cik., 10, 4.1 kṣuṇṇān yavānniṣpūtān rātrau gomūtraparyuṣitān mahati kiliñje śoṣayet evaṃ saptarātraṃ bhāvayecchoṣayecca tatastān kapālabhṛṣṭān śaktūn kārayitvā prātaḥ prātareva kuṣṭhinaṃ pramehiṇaṃ vā sālasārādikaṣāyeṇa kaṇṭakivṛkṣakaṣāyeṇa vā pāyayed bhallātakaprapunnāḍāvalgujārkacitrakaviḍaṅgamustacūrṇacaturbhāgayuktān evam eva sālasārādikaṣāyaparipītānām āragvadhādikaṣāyaparipītānāṃ vā gavāśvāśakṛdbhūtānāṃ vā yavānāṃ śaktūn kārayitvā bhallātakādīnāṃ cūrṇānyāvāpya khadirāśananimbarājavṛkṣarohītakaguḍūcīnāmanyatamasya kaṣāyeṇa śarkarāmadhumadhureṇa drākṣāyuktena dāḍimāmalakavetasāmlena saindhavalavaṇānvitena pāyayet eṣa sarvamanthakalpaḥ //
Su, Cik., 12, 14.1 aikadhyamāvapet kumbhe saṃskṛte ghṛtabhāvite /
Su, Cik., 13, 10.2 tadbhāvitaṃ sāragaṇair hṛtadoṣo dinodaye //
Su, Cik., 13, 19.1 tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Cik., 26, 23.1 vidāryāḥ sukṛtaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Cik., 26, 24.1 evamāmalakaṃ cūrṇaṃ svarasenaiva bhāvitam /
Su, Ka., 1, 57.1 pralepo bahuśastatra bhāvitāḥ kṛṣṇamṛttikāḥ /
Su, Utt., 12, 35.2 visrāvya kṣāravaccūrṇaṃ bhāvayetkarabhāsthijam //
Su, Utt., 17, 13.2 śītaṃ sauvīrakaṃ vāpi piṣṭvātha rasabhāvitam //
Su, Utt., 17, 14.1 kūrmapittena matimān bhāvayedrauhitena vā /
Su, Utt., 17, 36.1 pratyañjanaṃ srotasi yatsamutthitaṃ kramādrasakṣīraghṛteṣu bhāvitam /
Su, Utt., 17, 37.2 subhāvitaṃ vā payasā dinatrayaṃ kācāpahaṃ śāstravidaḥ pracakṣate //
Su, Utt., 19, 16.1 srotojaśaṅkhadadhisaindhavamardhapakṣaṃ śukraṃ śiśor nudati bhāvitamañjanena /
Su, Utt., 42, 98.1 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ /
Su, Utt., 50, 23.1 sapūtikīṭaṃ laśunogragandhāhiṅgvabjam ācūrṇya subhāvitaṃ tat /
Su, Utt., 51, 37.1 arkāṅkurair bhāvitānāṃ yavānāṃ sādhvanekaśaḥ /
Su, Utt., 54, 30.1 śvāvidhaḥ śakṛtaścūrṇaṃ saptakṛtvaḥ subhāvitam /
Su, Utt., 54, 35.1 śakṛdrasaṃ turaṅgasya suśuṣkaṃ bhāvayedati /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.62 udāharaṇāntarāṇi cārthāpatter anumāne 'ntarbhāvanīyāni /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 13.1, 1.0 yair yair asya sukhahetubhiḥ śarīraṃ bhāvitaṃ tanmaya ivāste //
Viṣṇupurāṇa
ViPur, 1, 5, 28.2 karmabhir bhāvitāḥ pūrvaiḥ kuśalākuśalais tu tāḥ /
ViPur, 1, 5, 61.2 tadbhāvitāḥ prapadyante tasmāt tat tasya rocate //
ViPur, 1, 13, 81.2 varauṣadhībījabhūtaṃ vīra sarvatra bhāvaye //
Viṣṇusmṛti
ViSmṛ, 28, 41.1 brahmacāriṇā muṇḍena jaṭilena vā bhāvyam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 6.1 sā ca dvayī bhāvitasmartavyā ca abhāvitasmartavyā ca //
YSBhā zu YS, 1, 11.1, 7.1 svapne bhāvitasmartavyā //
YSBhā zu YS, 1, 28.1, 1.2 tad asya yoginaḥ praṇavaṃ japataḥ praṇavārthaṃ ca bhāvayataścittam ekāgraṃ saṃpadyate /
YSBhā zu YS, 1, 33.1, 1.1 tatra sarvaprāṇiṣu sukhasaṃbhogāpanneṣu maitrīṃ bhāvayet duḥkhiteṣu karuṇām puṇyātmakeṣu muditām apuṇyaśīleṣūpekṣām /
YSBhā zu YS, 1, 33.1, 1.2 evam asya bhāvayataḥ śuklo dharma upajāyate /
YSBhā zu YS, 2, 2.1, 1.1 sa hy āsevyamānaḥ samādhiṃ bhāvayati //
YSBhā zu YS, 2, 27.1, 7.1 bhāvito vivekakhyātirūpo hānopāya iti //
YSBhā zu YS, 2, 33.1, 2.1 evam unmārgapravaṇavitarkajvareṇātidīptena bādhyamānas tatpratipakṣān bhāvayet //
YSBhā zu YS, 2, 33.1, 4.1 sa khalv ahaṃ tyaktvā vitarkān punas tān ādadānas tulyaḥ śvavṛtteneti bhāvayet //
YSBhā zu YS, 2, 34.1, 18.1 evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta //
Yājñavalkyasmṛti
YāSmṛ, 2, 11.1 nihnave bhāvito dadyād dhanaṃ rājñe ca tatsamam /
YāSmṛ, 2, 50.2 putrapautrair ṛṇaṃ deyaṃ nihnave sākṣibhāvitam //
YāSmṛ, 2, 171.1 āgamenopabhogena naṣṭaṃ bhāvyam ato 'nyathā /
Śikṣāsamuccaya
ŚiSam, 1, 7.2 ata eva na me parārthayatnaḥ svamano bhāvayituṃ mamedam iṣṭam //
ŚiSam, 1, 8.1 mama tāvad anena yāti vṛddhiṃ kuśalaṃ bhāvayituṃ prasādavegaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 3.1, 8.0 sati ca kāraṇe kāryeṇāvaśyaṃ bhāvyam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 43.1 śuddham advayam ātmānaṃ bhāvayanti kubuddhayaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 34.1 bhāvayaty eṣa sattvena lokān vai lokabhāvanaḥ /
BhāgPur, 1, 5, 32.2 yadīśvare bhagavati karma brahmaṇi bhāvitam //
BhāgPur, 1, 15, 24.2 mitho nighnanti bhūtāni bhāvayanti ca yan mithaḥ //
BhāgPur, 2, 5, 5.1 ātman bhāvayase tāni na parābhāvayan svayam /
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 10, 8.2 ekaṃ vyabhāṅkṣīd urudhā tridhā bhāvyaṃ dvisaptadhā //
BhāgPur, 3, 14, 46.1 yogair hemeva durvarṇaṃ bhāvayiṣyanti sādhavaḥ /
BhāgPur, 3, 15, 6.1 ye tvānanyena bhāvena bhāvayanty ātmabhāvanam /
BhāgPur, 3, 20, 10.2 te vai brahmaṇa ādeśāt katham etad abhāvayan //
BhāgPur, 3, 23, 47.1 tasyām ādhatta retas tāṃ bhāvayann ātmanātmavit /
BhāgPur, 3, 29, 7.2 bhaktiyogo bahuvidho mārgair bhāmini bhāvyate /
BhāgPur, 4, 1, 30.2 yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā /
BhāgPur, 4, 1, 46.1 ta ete munayaḥ kṣattar lokān sargair abhāvayan /
BhāgPur, 4, 8, 22.2 ananyabhāve nijadharmabhāvite manasy avasthāpya bhajasva pūruṣam //
BhāgPur, 4, 18, 13.2 tato 'nye ca yathākāmaṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 4, 18, 26.2 sarvakāmadughāṃ pṛthvīṃ duduhuḥ pṛthubhāvitām //
BhāgPur, 10, 3, 14.2 tadanu tvaṃ hyapraviṣṭaḥ praviṣṭa iva bhāvyase //
BhāgPur, 10, 3, 37.2 tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ //
BhāgPur, 11, 7, 42.2 vyāptyāvyavacchedam asaṅgam ātmano munir nabhastvaṃ vitatasya bhāvayet //
BhāgPur, 11, 11, 10.1 daivādhīne śarīre 'smin guṇabhāvyena karmaṇā /
BhāgPur, 11, 14, 28.2 hitvā mayi samādhatsva mano madbhāvabhāvitam //
BhāgPur, 11, 14, 43.2 nānyāni cintayed bhūyaḥ susmitaṃ bhāvayen mukham //
BhāgPur, 11, 15, 23.1 parakāyaṃ viśan siddha ātmānaṃ tatra bhāvayet /
Bhāratamañjarī
BhāMañj, 6, 111.1 antakāle smaranto māṃ praviśantyeva bhāvitāḥ /
BhāMañj, 11, 99.1 prabhāvaprabhavair bhāvair māyāvibhavabhāvitaiḥ /
Devīkālottarāgama
DevīĀgama, 1, 24.1 vyomākāraṃ mahāśūnyaṃ vyāpakaṃ yo na bhāvayet /
DevīĀgama, 1, 48.2 bhāvānetān parityajya svabhāvaṃ bhāvayedbudhaḥ //
Garuḍapurāṇa
GarPur, 1, 31, 12.2 tatra pūrvoktarūpaṃ tu bhāvayitvā vṛṣadhvaja //
GarPur, 1, 32, 12.2 vibhidyāṇḍaṃ tato hyaṇḍe bhāvayet parameśvaram //
GarPur, 1, 34, 13.1 bhāvayitvā mahātmānaṃ sarvadevaiḥ samanvitam /
GarPur, 1, 108, 9.1 kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
GarPur, 1, 167, 60.2 bhāvitā triphalā saptavāram ekam athāpi vā //
Gītagovinda
GītGov, 2, 20.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 22.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 24.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 26.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 28.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 30.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 32.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
GītGov, 2, 34.1 sakhi he keśimathanam udāram ramaya mayā saha madanamanorathabhāvitayā savikāram //
Hitopadeśa
Hitop, 1, 147.3 asāre khalu saṃsāre trīṇi sārāṇi bhāvayet //
Hitop, 4, 103.8 tatas tam upakārakaṃ nakulaṃ nirīkṣya bhāvitacetāḥ sa brāhmaṇaḥ paraṃ viṣādam agamat /
Kathāsaritsāgara
KSS, 6, 1, 33.1 akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.1 kṛṣṇe ratāḥ kṛṣṇam anusmarantaḥ tadbhāvitās tadgatamānasāś ca /
Mukundamālā
MukMā, 1, 5.2 ramyā rāmā mṛdutanulatā nandane nāpi rantuṃ bhāve bhāve hṛdayabhavane bhāvaye 'haṃ bhavantam //
Mātṛkābhedatantra
MBhT, 7, 41.1 sahasrāre bhāvayaṃstāṃ trisaṃdhyaṃ prapaṭhed yadi /
MBhT, 7, 52.2 sāyāhne raktavarṇābhāṃ bhāvayet sādhakottamaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 3.1 atha tān bhāvitān matvā kadācit tridaśādhipaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 3.2, 1.0 anantaraṃ ca tān bhāvitān tatraśraddhālūn jñātvā kasmiṃścit kāle munirūpadhārī śakraḥ tadīyam āśramaṃ siṣeve //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 7.0 ato naiva pratītimātrāvipralabdhabuddhayas tatheti pratipattiṃ bhāvayanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 4.0 kiṃca ācaitanye sati anekatvāt ghaṭapaṭādivat teṣām api kāraṇapūrvakatvena bhāvyam iti ca kutaḥ paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.2 bhāvayanti yato liṅgaṃ tena bhāvā iti smṛtāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 5.0 bhogābhiṣvaṅgahetunā rāgeṇa bhojakena ca bhāvyam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
NŚVi zu NāṭŚ, 6, 32.2, 166.1 bhāvanābhāvya eṣo'pi śṛṅgārādigaṇo bhayat /
NŚVi zu NāṭŚ, 6, 32.2, 167.0 yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva //
Rasahṛdayatantra
RHT, 3, 5.1 niścandrikaṃ hi gaganaṃ kṣārāmlairbhāvitaṃ tathā rudhiraiḥ /
RHT, 3, 6.2 ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //
RHT, 3, 9.2 sarvamanena ha bhāvyaṃ yatkiṃcit cāraṇāvastu //
RHT, 4, 20.1 taccūrṇīkṛtya tataḥ kṣārāmlairbhāvitaṃ ghanaṃ bahuśaḥ /
RHT, 7, 2.2 śigro rasaśatabhāvyaistāmradalānyapi jārayati //
RHT, 7, 3.2 śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema //
RHT, 8, 13.1 raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /
RHT, 9, 9.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /
RHT, 9, 11.1 sasyakamapi raktagaṇaiḥ subhāvitaṃ sneharāgasaṃsiktam /
RHT, 9, 12.1 kṣāraiḥ snehairādau paścādamlena bhāvitaṃ vimalam /
RHT, 9, 15.1 raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam /
RHT, 9, 15.2 śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //
RHT, 10, 12.1 strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /
RHT, 10, 12.1 strīvajrīdugdhabhāvitameraṇḍasnehabhāvitaṃ śataṃ dhmātam /
RHT, 10, 13.1 kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /
RHT, 10, 16.2 godhūmabaddhapiṇḍī gopañcakabhāvitā bahuśaḥ //
RHT, 11, 3.2 raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ //
RHT, 14, 13.1 baliyuktā parpaṭikā mṛditā snuhyarkabhāvitā guṭikā /
RHT, 18, 12.1 bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /
RHT, 18, 27.1 tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /
RHT, 18, 44.1 bhāvyaṃ kaṃguṇitaile krauñcīpittabhāvanāḥ sapta /
RHT, 18, 54.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
Rasamañjarī
RMañj, 3, 27.1 kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /
RMañj, 3, 42.3 bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ //
RMañj, 3, 58.1 bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
RMañj, 3, 74.1 agastipatratoyena bhāvitā saptavārakam /
RMañj, 3, 93.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
RMañj, 5, 4.1 mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā /
RMañj, 6, 10.2 dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //
RMañj, 6, 41.2 parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak //
RMañj, 6, 72.1 eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /
RMañj, 6, 97.1 tridinaṃ muśalīkandairbhāvayed gharmarakṣitam /
RMañj, 6, 100.1 tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /
RMañj, 6, 103.1 pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /
RMañj, 6, 103.1 pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet /
RMañj, 6, 127.1 samabhāgāni caitāni hyarkakṣīreṇa bhāvayet /
RMañj, 6, 127.2 bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ //
RMañj, 6, 131.1 catustulyā sitā yojyā matsyapittena bhāvayet /
RMañj, 6, 153.2 sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 162.1 kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /
RMañj, 6, 163.1 etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /
RMañj, 6, 173.1 daśamūlakaṣāyeṇa bhāvayetpraharadvayam /
RMañj, 6, 200.1 jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ /
RMañj, 6, 210.1 droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam /
RMañj, 6, 218.1 kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
RMañj, 6, 254.2 yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ //
RMañj, 6, 291.1 svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ /
RMañj, 6, 292.1 trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet /
RMañj, 6, 292.2 padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā //
RMañj, 6, 302.1 raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /
RMañj, 6, 316.1 mardayedbhāvayetsarvānekaviṃśativārakān /
RMañj, 6, 330.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
RMañj, 6, 331.1 pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet /
RMañj, 8, 28.1 vajrīkṣīreṇa saptāhaṃ suśvetān bhāvayettilān /
RMañj, 9, 15.1 niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā /
Rasaprakāśasudhākara
RPSudh, 2, 37.1 vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet /
RPSudh, 5, 34.2 nīlīguṃjāvarāpathyāmūlakena subhāvayet //
RPSudh, 6, 19.1 bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ /
RPSudh, 6, 58.2 śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam //
RPSudh, 6, 84.1 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati /
RPSudh, 6, 91.2 trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ //
RPSudh, 7, 28.1 subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca /
RPSudh, 8, 11.2 arkavajripayasā subhāvayet saptavāramatha dantikāśṛtaiḥ //
RPSudh, 8, 15.2 cūrṇaṃ caitad bhāvayettadrasena māṣaistulyāṃ kārayettadvaṭīṃ ca //
RPSudh, 8, 22.1 arkakṣīrairbhāvayecca trivāraṃ kṛtvā cūrṇaṃ kārayedgolakaṃ tat /
RPSudh, 8, 23.2 paścāttoyenaiva bhāvyaṃ ca cūrṇaṃ golaṃ kṛtvā maṃdavahnau vipācya //
RPSudh, 10, 14.1 pūrvoktā mṛttikā yā tu raktavargāṃbubhāvitā /
RPSudh, 11, 16.2 kumāryāḥ svarasenaiva bhāvayeddinasaptakam //
RPSudh, 11, 79.1 arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca /
RPSudh, 11, 88.2 vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam //
RPSudh, 11, 96.2 snuhyarkadugdhena samaṃ bhāvayedvāsaratrayam //
Rasaratnasamuccaya
RRS, 2, 41.1 bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /
RRS, 2, 43.1 gandharvapattratoyena guḍena saha bhāvitam /
RRS, 2, 66.1 mocamoraṭapālāśakṣāragomūtrabhāvitam /
RRS, 2, 83.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RRS, 2, 96.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RRS, 2, 123.0 sasyakaṃ śuddhimāpnoti raktavargeṇa bhāvitam //
RRS, 3, 49.0 gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati //
RRS, 3, 69.1 gopittena śataṃ vārān saurāṣṭrāṃ bhāvayettataḥ /
RRS, 3, 78.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre 'tha māhiṣe //
RRS, 3, 96.1 agastyapattratoyena bhāvitā saptavārakam /
RRS, 3, 110.2 bhāvitaṃ bahuśastacca śīghraṃ badhnāti sūtakam //
RRS, 3, 120.1 āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /
RRS, 3, 121.0 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //
RRS, 3, 152.2 śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //
RRS, 3, 153.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RRS, 3, 157.2 trirātraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RRS, 4, 71.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
RRS, 5, 18.2 bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //
RRS, 5, 37.1 bhāvyaṃ tāpyaṃ snuhīkṣīraistārapatrāṇi lepayet /
RRS, 5, 40.1 saptadhā naramūtreṇa bhāvayeddevadālikām /
RRS, 5, 125.1 samagandham ayaścūrṇaṃ kumārīvāribhāvitam /
RRS, 5, 127.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRS, 5, 142.1 triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam /
RRS, 5, 146.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRS, 5, 211.1 trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet /
RRS, 10, 92.2 bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //
RRS, 11, 67.2 bhāvito dhātumūlādyair ābhāso guṇavaikṛteḥ //
RRS, 11, 115.1 kākodumbarikāyā dugdhena subhāvito hiṅguḥ /
RRS, 12, 22.2 bhāvayecca yathāyogyaṃ tasminnetāni dāpayet //
RRS, 12, 23.2 tena sammelanaṃ kṛtvā bhāvayecca punaḥ punaḥ //
RRS, 12, 69.1 sūtendreṇa samair vimardya sahajaiḥ pittaistato bhāvayed daṃṣṭricchāgalulāyamatsyaśikhināṃ sā saṃnipātāñjayet /
RRS, 12, 72.1 śārṅgaṣṭādikavargasya kṣāranīreṇa bhāvayet /
RRS, 12, 108.1 bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ /
RRS, 12, 137.1 saṃśoṣya śarkarāyuktaṃ matsyapittena bhāvayet /
RRS, 12, 137.2 bhāvitaṃ tadrasaṃ siddham ārdrakasvarasaistryaham //
RRS, 12, 143.1 kumāryā citrakeṇāpi bhāvayitvātha saptadhā /
RRS, 13, 8.2 bhāvayitvā prayatnena divase divase pṛthak //
RRS, 13, 20.0 drākṣāvāsāyutaṃ kvāthaṃ śarkarābhāvitaṃ pibet //
RRS, 13, 39.2 ṣaḍuttaraguṇaṃ cūrṇaṃ babbulakvāthabhāvitam //
RRS, 13, 58.1 babbulakvātham ādāya bhāvayed ekaviṃśatiḥ /
RRS, 13, 67.2 bhāvitaṃ bhṛṅganīreṇa hikkāvaisvaryakāsanut //
RRS, 13, 83.2 bhṛṅgarājasya vahneśca pratyahaṃ dravabhāvitam //
RRS, 13, 84.1 ārdrakasya rasenāpi saptadhā bhāvayetpunaḥ /
RRS, 14, 9.2 cūrṇayitvā tataḥ samyag bhāvayedārdrakāmbunā //
RRS, 14, 49.1 asyārdhamāṣaṃ maricārdhamāṣaṃ tāmbūlavallīrasabhāvitaṃ ca /
RRS, 14, 63.2 etāvadgandhakātpādaṃ maricādbhāvitādapi //
RRS, 14, 88.2 tulyālakaśilāgandhaṃ palārdhaṃ viṣabhāvitam //
RRS, 15, 26.1 bhājane mṛṇmaye sthāpya varākvāthena bhāvayet /
RRS, 15, 32.2 tattailabhāvitairgandhaiḥ puṭitvā bhasmatāṃ vrajet //
RRS, 15, 70.2 tatsarvaṃ parimardyātha bhāvayitvārdrakāmbunā //
RRS, 16, 11.2 punaḥ saṃcūrṇya yatnena bhāvayet tadanantaram //
RRS, 16, 15.2 vicūrṇya bhāvayedbhūyaḥ śuṇṭhīkvāthena saptadhā //
RRS, 16, 35.2 melayetprāktanaṃ kalkaṃ bhāvayettadanantaram //
RRS, 16, 42.2 bhāvayedvijayādrāvaiḥ śoṣyaṃ peṣyaṃca saptadhā /
RRS, 16, 65.2 bhāvayitvā ca kartavyā vaṭakāścaṇakopamāḥ //
RRS, 16, 73.1 sarvametanmardayitvā bhāvayedatiyatnataḥ /
RRS, 16, 82.2 bhāvayetsaptavārāṇi pañcakolakaṣāyataḥ //
RRS, 16, 83.1 aralutvagrasenāpi daśavārāṇi bhāvayet /
RRS, 16, 105.1 mardayed bhāvayet sarvam ekaviṃśativārakam /
RRS, 16, 109.1 rasagaṃdhaṭaṃkabhasitaṃ samāṃśakaṃ parimardya jātiphalasaptabhāvitam /
RRS, 16, 134.1 saptadhā bhāvayetpaścāccaṇakakṣāravāriṇā /
RRS, 16, 140.1 vicūrṇyātiprayatnena bhāvayetsaptavāsaram /
RRS, 16, 145.1 saptadhā cārdrakadrāvairbhāvayeccūrṇayedbhiṣak /
RRS, 16, 147.2 svinnaṃ tasya ca raktaśākinibhavaṃ kṣāraṃ samaṃ melayet sarvaṃ bhāvitamātuluṃgajarasairnāmnā raso rākṣasaḥ //
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
RRS, 17, 21.3 śarkarābhāvitaṃ cānu pītvā kṛcchraharaṃ param //
RRS, 22, 9.1 svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /
Rasaratnākara
RRĀ, R.kh., 3, 14.1 śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
RRĀ, R.kh., 3, 16.2 jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //
RRĀ, R.kh., 4, 9.2 tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //
RRĀ, R.kh., 4, 27.2 kuraṇṭakarasairbhāvyam ātape mardayedrasam //
RRĀ, R.kh., 5, 41.2 kuliśaṃ bhāvitaṃ tadakdhrūrṇitāpi manaḥśilā //
RRĀ, R.kh., 5, 43.1 vajraṃ mahānadīśuktau kṣiptaṃ bhāvyaṃ muhurmuhuḥ /
RRĀ, R.kh., 6, 8.1 bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayetsudhīḥ /
RRĀ, R.kh., 6, 17.2 tat piṣṭvā dhārayet khalve bhāvyamamlāranālakaiḥ //
RRĀ, R.kh., 6, 25.2 peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //
RRĀ, R.kh., 7, 4.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtraiśca kāñjikaiḥ //
RRĀ, R.kh., 7, 10.2 saptadhā tairajāpittair gharme bhāvyaṃ viśuddhaye //
RRĀ, R.kh., 7, 18.1 bhāvayedātape tīvre vimalā śudhyati dhruvam //
RRĀ, R.kh., 7, 34.0 ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //
RRĀ, R.kh., 7, 36.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
RRĀ, R.kh., 7, 39.1 bhāvayedamlavargeṇa dinamekaṃ prayatnataḥ /
RRĀ, R.kh., 7, 40.2 pṛthagbhāvyaṃ vidhānena śuddhiṃ yānti dine dine //
RRĀ, R.kh., 7, 49.4 tālakaṃ cūrṇayitvā tu chāgīkṣīreṇa bhāvayet //
RRĀ, R.kh., 7, 53.1 gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
RRĀ, R.kh., 8, 8.2 bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikā //
RRĀ, R.kh., 8, 75.2 liptvā bhāvyaṃ punaḥ secyaṃ saptavāraṃ viśuddhaye //
RRĀ, R.kh., 8, 77.1 yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet /
RRĀ, R.kh., 8, 77.2 tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā //
RRĀ, R.kh., 9, 17.2 dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 19.1 dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /
RRĀ, R.kh., 9, 19.2 ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //
RRĀ, R.kh., 9, 23.1 ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
RRĀ, R.kh., 9, 24.1 gomūtraistriphalākvāthe bhāvayecca tryahaṃ tryaham /
RRĀ, R.kh., 9, 27.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRĀ, R.kh., 9, 41.1 bhāvayettu dravenaiva puṭānte yāmamātrakam /
RRĀ, R.kh., 9, 41.2 pratyekena kramādevaṃ piṣṭvā puṭaiśca bhāvayet //
RRĀ, R.kh., 10, 12.2 dhātrīphalarasair bhāvyaṃ cūrṇaṃ pāṣāṇabījakam //
RRĀ, R.kh., 10, 13.2 guñjākarañjaphalaṃ ca naramūtreṇa bhāvayet //
RRĀ, R.kh., 10, 17.1 nārikelāmbunā bhāvyaṃ bilvabījasya cūrṇakam /
RRĀ, R.kh., 10, 22.2 apakvabhānupatrāṇāṃ rasamādāya bhāvayet //
RRĀ, R.kh., 10, 42.2 tasmāccāpi bhiṣagvareṇa nipuṇaistadvedinā bhāvayet kuryādeva tato viṣaṃ nṛpavaro mṛtyuṃjayāya kṣitau //
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, R.kh., 10, 69.7 tataḥ śivāguḍikoktakrameṇa bhāvanāṃ dattvā viśodhya sālasārādinā bhāvayedyathā /
RRĀ, R.kh., 10, 71.2 ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet //
RRĀ, R.kh., 10, 82.1 śaṃkhanābhiṃ tathāmlena saptavāraṃ hi bhāvayet /
RRĀ, R.kh., 10, 83.2 prakṣipya bhāvayettāvadyāvacchuklā na paśyati //
RRĀ, Ras.kh., 2, 10.2 tat sarvaṃ bhṛṅgajair drāvair marditaṃ bhāvayet tryaham //
RRĀ, Ras.kh., 2, 18.2 śatāvaryāḥ śiphādrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 2, 35.1 bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham /
RRĀ, Ras.kh., 2, 54.2 ṣaḍvāraṃ cāṅkulītailair bhāvayitvātha bhakṣayet //
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 73.2 dravaiḥ pṛthak pṛthag bhāvyaṃ saptadhā saptadhā kramāt //
RRĀ, Ras.kh., 2, 74.1 saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
RRĀ, Ras.kh., 2, 80.2 bhāvitāṃ lehayetkṣaudraiḥ palaikāṃ krāmakaṃ param //
RRĀ, Ras.kh., 2, 101.1 bhāvayenmadhusarpirbhyāṃ karṣamātraṃ lihedanu /
RRĀ, Ras.kh., 2, 106.1 saptadhā saptadhā bhāvyaṃ saptadhā triphalodbhavaiḥ /
RRĀ, Ras.kh., 2, 106.2 kaṣāyairbhāvitaṃ cūrṇyaṃ jātīphalalavaṃgakam //
RRĀ, Ras.kh., 2, 124.2 saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ //
RRĀ, Ras.kh., 2, 128.1 suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 2, 134.2 śālmalītvagdaladrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 2, 135.1 tryahaṃ ca bhṛṅgajairdrāvairbhāvitaṃ cūrṇayettataḥ /
RRĀ, Ras.kh., 3, 44.2 bhāvitaṃ madhusarpirbhyāṃ palaikaṃ krāmakaṃ lihet //
RRĀ, Ras.kh., 3, 114.1 tatkhoṭaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa dināvadhi /
RRĀ, Ras.kh., 4, 5.1 kaṣāyaṃ bhāvayettena māsaikaṃ pūrvaloḍitam /
RRĀ, Ras.kh., 4, 17.1 tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 4, 23.1 śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam /
RRĀ, Ras.kh., 4, 23.2 tridinaṃ bhṛṅgajairdrāvair bhāvitaṃ śoṣayetpunaḥ //
RRĀ, Ras.kh., 4, 33.2 gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ //
RRĀ, Ras.kh., 4, 111.2 cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram //
RRĀ, Ras.kh., 5, 9.2 gandhakaṃ kaṭutailena gharme bhāvyaṃ dināvadhi //
RRĀ, Ras.kh., 5, 19.2 tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ //
RRĀ, Ras.kh., 5, 34.1 samaṃ kalkaṃ kāntapātre nimbatailena bhāvayet /
RRĀ, Ras.kh., 5, 42.2 taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ //
RRĀ, Ras.kh., 5, 62.2 vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam /
RRĀ, Ras.kh., 5, 63.2 saptāhaṃ vajradugdhena suśvetān bhāvayettilān //
RRĀ, Ras.kh., 5, 65.1 bhāvayettena lepena śuklatāṃ yānti mūrdhajāḥ /
RRĀ, Ras.kh., 5, 66.2 māsaikaṃ māgadhīcūrṇaṃ vajrīkṣīreṇa bhāvayet //
RRĀ, Ras.kh., 5, 68.2 bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare //
RRĀ, Ras.kh., 5, 69.1 tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam /
RRĀ, Ras.kh., 6, 9.2 bhūkuṣmāṇḍīkaṣāyeṇa bhāvayeddinasaptakam //
RRĀ, Ras.kh., 6, 14.2 tridinaṃ musalīkvāthairbhāvitaṃ sitayā yutam //
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, Ras.kh., 6, 78.1 nālikerodakair bhāvyaṃ yāmānte peṣayettataḥ /
RRĀ, Ras.kh., 7, 30.1 bhāvayettena lepena naro vīryaṃ na muñcati /
RRĀ, Ras.kh., 8, 156.2 dṛśyate rajasā strīṇāṃ bhāvitaṃ vastrakhaṇḍakam //
RRĀ, V.kh., 2, 50.1 sadravaṃ taṃ samādāya śikhipittena bhāvayet /
RRĀ, V.kh., 3, 46.1 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā /
RRĀ, V.kh., 3, 70.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
RRĀ, V.kh., 3, 72.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /
RRĀ, V.kh., 3, 72.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
RRĀ, V.kh., 3, 73.1 ādāya matsyapittena saptadhā bhāvyamātape /
RRĀ, V.kh., 3, 74.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /
RRĀ, V.kh., 3, 78.1 etābhyāṃ gandhakaṃ bhāvyaṃ gharme vāratrayaṃ punaḥ /
RRĀ, V.kh., 3, 80.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 83.1 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /
RRĀ, V.kh., 3, 88.1 rajasvalārajomūtrai rasakaṃ bhāvayeddinam /
RRĀ, V.kh., 3, 94.2 bhāvayedamlavargeṇa tīvragharme dināvadhi //
RRĀ, V.kh., 3, 100.1 ityevaṃ daśadhā pācyaṃ dugdhairbhāvyaṃ punaḥ punaḥ /
RRĀ, V.kh., 3, 107.1 bhāvayedātape tīvre tatkalkena vilepya ca /
RRĀ, V.kh., 4, 13.2 bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //
RRĀ, V.kh., 4, 16.2 bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 20.1 chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /
RRĀ, V.kh., 4, 23.2 karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //
RRĀ, V.kh., 4, 25.1 tadgarbhe bhāvitaṃ gandhaṃ sārdhaniṣkaṃ pradāpayet /
RRĀ, V.kh., 4, 99.2 āvartya ḍhālayettasmiṃstena kalkena bhāvitam //
RRĀ, V.kh., 4, 103.1 śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /
RRĀ, V.kh., 4, 103.2 raktāśvamārajaiścaiva pṛthagbhāvyaṃ tridhā tridhā //
RRĀ, V.kh., 5, 8.2 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam //
RRĀ, V.kh., 5, 19.1 bhāvayetsaptavārāṇi rājāvartaṃ sucūrṇitam /
RRĀ, V.kh., 5, 42.1 kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /
RRĀ, V.kh., 6, 31.1 krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam /
RRĀ, V.kh., 6, 49.2 bhāvitaṃ tena tāmrasya patralepaṃ tu kārayet //
RRĀ, V.kh., 6, 80.2 munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //
RRĀ, V.kh., 7, 29.2 bhāvayeddivasānpañca sūryatāpe punaḥ punaḥ //
RRĀ, V.kh., 7, 33.1 piṣṭikhoṭaṃ sūkṣmacūrṇaṃ strīpuṣpeṇa tu bhāvayet /
RRĀ, V.kh., 7, 35.1 pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /
RRĀ, V.kh., 7, 35.2 pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //
RRĀ, V.kh., 7, 37.2 pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 38.2 evaṃ punaḥ punardeyaṃ piṣṭiṃ khoṭaṃ subhāvitam //
RRĀ, V.kh., 7, 42.1 eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /
RRĀ, V.kh., 7, 72.2 bhāvayet khoṭayet paścāt karṣaike drutasūtake //
RRĀ, V.kh., 7, 110.1 gaṃdhakaṃ sūkṣmacūrṇaṃ tu caṇakāmlena bhāvayet /
RRĀ, V.kh., 8, 6.2 viṣaṃ ca tulyatulyāṃśaṃ cūrṇaṃ bhāvyaṃ trisaptadhā //
RRĀ, V.kh., 8, 17.1 viṣatulyaṃ kṣipeccūrṇaṃ vajrīkṣīreṇa bhāvitam /
RRĀ, V.kh., 8, 24.2 ekaviṃśativāreṇa meṣīkṣīreṇa bhāvayet //
RRĀ, V.kh., 8, 27.2 takreṇa tāni puṣpāṇi bhāvayitvā trisaptadhā //
RRĀ, V.kh., 8, 57.2 saptāhaṃ tena mūtreṇa bhāvayitvā tataḥ punaḥ //
RRĀ, V.kh., 9, 46.2 dhānyābhraṃ saptadhā bhāvyaṃ tato jāraṇamārabhet //
RRĀ, V.kh., 9, 50.2 saptadhā bhāvayed gharme somavallyā dravairdinam //
RRĀ, V.kh., 10, 46.1 saurāṣṭrīṃ bhāvayed gharme gavāṃ pittaiḥ tridhātataḥ /
RRĀ, V.kh., 10, 54.1 dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 55.1 tatsamaṃ ṭaṃkaṇaṃ kṣiptvā hyamlavargeṇa bhāvayet /
RRĀ, V.kh., 10, 60.1 bhāvayedamlavargeṇa tridinaṃ hyātape khare /
RRĀ, V.kh., 10, 61.3 daśāhaṃ bhāvayed gharme viḍo'yaṃ jāraṇe hitaḥ //
RRĀ, V.kh., 10, 62.1 dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 66.1 ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /
RRĀ, V.kh., 10, 67.2 śatadhā mūtravargeṇa bhāvitaṃ syād viḍaṃ pṛthak //
RRĀ, V.kh., 10, 70.1 gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /
RRĀ, V.kh., 10, 70.2 jambīrairnavasāraṃ vā bhāvitaṃ syādviḍaṃ pṛthak //
RRĀ, V.kh., 10, 73.1 etatkṣāraiḥ pūrvakalkaṃ mūtravargeṇa bhāvayet /
RRĀ, V.kh., 10, 77.1 bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /
RRĀ, V.kh., 10, 79.1 kośātakīdalarasairbhāvayeddinasaptakam /
RRĀ, V.kh., 10, 80.2 vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //
RRĀ, V.kh., 10, 84.1 kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /
RRĀ, V.kh., 12, 2.2 bhāvayedvātha vṛntākarasenaiva tu saptadhā //
RRĀ, V.kh., 12, 3.2 karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam //
RRĀ, V.kh., 12, 6.2 śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //
RRĀ, V.kh., 12, 41.2 ekaikenaikavāraṃ ca dattvā tadbhāvayetpunaḥ //
RRĀ, V.kh., 12, 43.0 pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //
RRĀ, V.kh., 12, 52.1 sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /
RRĀ, V.kh., 13, 23.1 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 13, 25.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /
RRĀ, V.kh., 13, 28.2 bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā /
RRĀ, V.kh., 13, 32.1 bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /
RRĀ, V.kh., 13, 37.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 13, 37.3 gomūtrairmātuluṅgāmlairdinaṃ bhāvyā manaḥśilā /
RRĀ, V.kh., 13, 37.4 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RRĀ, V.kh., 13, 44.0 snukkṣīrakaṭutumbyutthais tālaṃ bhāvyaṃ dvisaptadhā //
RRĀ, V.kh., 13, 57.1 kṣārāmlaṃ snehapittaiśca kramād bhāvyaṃ dinaṃ dinam /
RRĀ, V.kh., 13, 57.2 puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 13, 71.1 gairikaṃ raktavargeṇa pītavargeṇa bhāvitam /
RRĀ, V.kh., 13, 72.1 sitāsitā ca saurāṣṭrī gopittairbhāvayettu tām /
RRĀ, V.kh., 13, 73.1 sasyakaṃ cūrṇitaṃ bhāvyaṃ dinaṃ śaśakaraktakaiḥ /
RRĀ, V.kh., 13, 103.2 anena cāraṇāvastu śatavārāṇi bhāvayet //
RRĀ, V.kh., 13, 104.2 dvaṃdvitaṃ vajrabījaṃ ca bhāvitaṃ sārayetsadā //
RRĀ, V.kh., 14, 28.1 athātaḥ śuddhasūtasya jāraṇe pūrvabhāvitam /
RRĀ, V.kh., 14, 35.1 bhāvayedabhiṣekeṇa pūrvavatśatavārakam /
RRĀ, V.kh., 15, 19.1 gomūtrai raktavargaṃ tu piṣṭvā tenaiva bhāvayet /
RRĀ, V.kh., 15, 20.1 bhāvitaṃ saptavārāṇi śoṣyaṃ peṣyaṃ punaḥ punaḥ /
RRĀ, V.kh., 15, 22.1 raktavargeṇa gomūtrairbhāvayeddaradaṃ tridhā /
RRĀ, V.kh., 15, 26.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 15, 95.2 mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //
RRĀ, V.kh., 15, 98.1 ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /
RRĀ, V.kh., 15, 102.2 pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //
RRĀ, V.kh., 16, 8.2 ajāmūtrais trisaptāhaṃ bhāvayedātape khare /
RRĀ, V.kh., 16, 43.2 bhāvayetsaptadhā gharme paścāttatsamakāṃcane //
RRĀ, V.kh., 16, 55.1 pītavarṇaṃ tu vaikrāṃtaṃ śuddhaṃ bhāvyaṃ dināvadhi /
RRĀ, V.kh., 16, 116.1 bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /
RRĀ, V.kh., 17, 5.1 vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /
RRĀ, V.kh., 17, 16.2 mardayedbhāvayed gharme tato dārvī suvarcalam //
RRĀ, V.kh., 17, 17.2 mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //
RRĀ, V.kh., 17, 28.2 snuhīkṣīreṇa saptāhaṃ bhāvitaṃ dhamanād bhavet //
RRĀ, V.kh., 17, 30.2 bhāvyaṃ gharme snuhīkṣīrairdhmātaṃ saṃpuṭagaṃ dravet //
RRĀ, V.kh., 17, 31.1 athavā chāgamūtreṇa bhāvayet kapitiṃdujam /
RRĀ, V.kh., 17, 34.1 bhāvayennaramūtreṇa kṣīrakaṃdasya cūrṇakam /
RRĀ, V.kh., 17, 36.1 paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /
RRĀ, V.kh., 17, 36.2 śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //
RRĀ, V.kh., 17, 38.1 kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam /
RRĀ, V.kh., 17, 39.1 sarvaṃ dhānyāmlasaṃdhānair bhāvyamabhrakasatvakam /
RRĀ, V.kh., 17, 40.2 bhāvitaṃ caikaviṃśāhād drute hemni pravāpayet //
RRĀ, V.kh., 17, 42.1 śatadhā naramūtreṇa bhāvayeddevadālikām /
RRĀ, V.kh., 17, 43.1 suradālībhavaṃ bhasma naramūtreṇa bhāvitam /
RRĀ, V.kh., 17, 46.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRĀ, V.kh., 17, 51.2 cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //
RRĀ, V.kh., 17, 53.2 lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ //
RRĀ, V.kh., 17, 54.1 saptāhaṃ bhāvayetsamyak srāvasaṃpuṭake tathā /
RRĀ, V.kh., 17, 56.2 saptāhaṃ bhāvayed gharme hyamlavargeṇa mardayet /
RRĀ, V.kh., 17, 68.1 śvetavarṇaṃ tu vaikrāṃtamamlavetasabhāvitam /
RRĀ, V.kh., 18, 174.2 bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //
RRĀ, V.kh., 19, 70.1 dhattūrabījacūrṇaṃ tu vajrīkṣīreṇa bhāvayet /
RRĀ, V.kh., 19, 70.2 śoṣyaṃ peṣyaṃ punarbhāvyam evaṃ gharme trisaptadhā //
RRĀ, V.kh., 19, 71.3 bhāvayed rajanīmadhye tadbaṃgaṃ jāyate śubham //
RRĀ, V.kh., 19, 72.1 bhāvayedrajanīcūrṇaṃ vajrīdugdhena saptadhā /
RRĀ, V.kh., 20, 140.1 meṣīkṣīrāmlavargābhyāṃ daradaṃ gharmabhāvitam /
Rasendracintāmaṇi
RCint, 3, 58.2 kāñjikaṃ bhāvitaṃ tena gandhādyaṃ kṣarati kṣaṇāt //
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 3, 61.1 sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam /
RCint, 3, 62.2 jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //
RCint, 3, 66.2 vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet /
RCint, 3, 67.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ jāraṇe mataḥ //
RCint, 3, 77.1 bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /
RCint, 3, 164.2 bhāvayeddivasān pañca sūryatāpe punaḥ punaḥ //
RCint, 3, 172.1 catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā /
RCint, 4, 6.2 bhāvyaṃ rasaistadanu mūlarasaiḥ kadalyāḥ pādāṃśaṭaṅkaṇayutaṃ śapharaiḥ sametam //
RCint, 4, 12.2 tīkṣṇasya mahādevi triphalākvāthabhāvitam //
RCint, 4, 16.3 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam //
RCint, 4, 41.1 muktāphalāni saptāhaṃ vetasāmlena bhāvayet /
RCint, 5, 6.2 mardayenmātuluṅgāmlai ruvutailena bhāvayet /
RCint, 5, 10.2 anayorgandhakaṃ bhāvyaṃ tribhirvārais tataḥ punaḥ //
RCint, 5, 13.1 anena lauhapātrasthaṃ bhāvayet pūrvagandhakam /
RCint, 7, 117.1 meṣīkṣīreṇa daradamamlavargeṇa bhāvitam /
RCint, 7, 122.1 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
RCint, 8, 53.2 śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //
RCint, 8, 99.2 trivṛtābhāgau nimbūbhāvyaṃ syāt siddhisārākhyam //
RCint, 8, 126.1 cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /
RCint, 8, 194.2 śītaṃ jātaṃ bhāvayeduktatoyair yadvā nīrais traiphalair ekaghasram //
RCint, 8, 227.1 vātapittakaphaghnaistu niryūhais tat subhāvitam /
RCint, 8, 255.2 eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //
RCint, 8, 262.2 miśrayitvā palāśasya sarvāṅgarasabhāvitam //
Rasendracūḍāmaṇi
RCūM, 5, 72.2 jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //
RCūM, 5, 111.1 raktavargarajoyuktā raktavargāmbubhāvitā /
RCūM, 9, 27.2 bhāvanīyaṃ prayatnena tādṛgrāgāptaye khalu //
RCūM, 10, 26.2 bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā //
RCūM, 10, 144.1 vanotpalaśatenaiva bhāvayet paricūrṇya tat /
RCūM, 11, 58.1 agastyapatratoyena bhāvitā saptavārakam /
RCūM, 11, 74.2 kaṅkuṣṭhaṃ śuddhimāyāti tridhā śreṣṭhāmbubhāvitam //
RCūM, 11, 88.1 gairikaṃ hi gavāṃ dugdhairbhāvitaṃ śuddhim ṛcchati /
RCūM, 11, 110.2 śoṣito bhāvayitvā ca nirdoṣo jāyate khalu //
RCūM, 11, 113.2 trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RCūM, 13, 10.2 dattvā ca gandhasaubhāgyaṃ śṛṅgavereṇa bhāvitam //
RCūM, 13, 25.1 vicūrṇya bhāvayedbhṛṅgarasairvārāṇi sapta ca /
RCūM, 13, 55.1 śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /
RCūM, 13, 62.1 vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam /
RCūM, 15, 44.1 girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /
RCūM, 16, 96.2 śatabhāvitagandhāśma biḍaṃ hemādijāraṇam //
Rasendrasārasaṃgraha
RSS, 1, 51.2 bhāvyaṃ jambīrarasaiścāṅgeryā vā rasairbahudhā //
RSS, 1, 194.1 puṣpāṇāṃ raktapītānāṃ rasaiḥ piṣṭvā ca bhāvayet /
RSS, 1, 225.1 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam /
RSS, 1, 229.2 saptavāramajāmūtrair bhāvitaṃ śuddhimeti hi //
RSS, 1, 230.1 ārdrakair lakucadrāvaiḥ saptadhā bhāvito yadi /
RSS, 1, 248.1 mṛttikāmātuluṃgāmlair bhāvitaṃ pañcavāsaram /
RSS, 1, 361.1 strīdugdhena pravālaṃ ca bhāvayitvā tu haṇḍike /
RSS, 1, 364.1 kṛtvā caṇakasaṃsthānaṃ gomūtrair bhāvayet tryaham /
RSS, 1, 372.2 keśayantre ca tadbhāvyaṃ pācyaṃ dugdhena saṃplutam /
RSS, 1, 373.2 snuhīkṣīraṃ raudrayantre bhāvayed yatnataḥ sudhīḥ /
Rasādhyāya
RAdhy, 1, 141.2 śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //
RAdhy, 1, 186.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RAdhy, 1, 188.2 jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam //
Rasārṇava
RArṇ, 2, 104.1 yaḥ purā devadeveśi rasendre bhāvitātmavān /
RArṇ, 6, 15.2 godhūmabaddhā tatpiṇḍī pañcagavyena bhāvitā //
RArṇ, 6, 20.1 śatadhā kañcukīcūrṇaṃ kañcukīrasabhāvitam /
RArṇ, 6, 30.2 bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt //
RArṇ, 6, 37.2 bhāvayecca tathā tena yāvaccūrṇaṃ tato bhavet //
RArṇ, 6, 50.2 bahiḥsthitaṃ tvayaskāntaṃ chāgaraktena bhāvayet //
RArṇ, 6, 94.1 mahānadīśvetaśuktyāṃ dinamekaṃ tu bhāvitam /
RArṇ, 6, 122.1 muktāphalaṃ tu saptāhaṃ vetasāmlena bhāvitam /
RArṇ, 6, 134.1 mokṣamoraṭapālāśakṣāragomūtrabhāvitam /
RArṇ, 7, 8.1 mākṣikaṃ cūrṇitaṃ stanyasnuhyarkakṣīrabhāvitam /
RArṇ, 7, 10.2 kadalīkandasāreṇa bhāvitaṃ mākṣikaṃ muhuḥ /
RArṇ, 7, 13.1 gomūtraiśca snuhikṣīraiḥ bhāvyameraṇḍatailakaiḥ /
RArṇ, 7, 16.2 vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //
RArṇ, 7, 31.1 kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /
RArṇ, 7, 34.0 puṣpāṇāṃ raktapītānāṃ rasaiḥ pattraiśca bhāvayet //
RArṇ, 7, 35.1 kṣāraiḥ snehaistathā cāmlaiḥ bhāvitaṃ rasakaṃ muhuḥ /
RArṇ, 7, 40.1 ekadhā sasyakastasya strīmūtre bhāvayedrajaḥ /
RArṇ, 7, 45.0 sasyakaḥ śuddhimāpnoti raktavargeṇa bhāvitaḥ //
RArṇ, 7, 48.2 ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 7, 54.2 bhāvitaṃ bahuśastacca kṣipraṃ badhnāti sūtakam //
RArṇ, 7, 69.1 jvālinībījacūrṇena matsyapittaiśca bhāvayet /
RArṇ, 7, 69.2 bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //
RArṇ, 7, 78.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //
RArṇ, 7, 80.1 gopittena śataṃ vārān saurāṣṭrīṃ bhāvayettataḥ /
RArṇ, 7, 83.2 raktavargarasakvāthapittaistadbhāvayet pṛthak //
RArṇ, 7, 90.3 mahārasāścoparasāḥ śuddhimāyānti bhāvitāḥ //
RArṇ, 7, 94.2 mahārasā moditāstu pañcagavyena bhāvitāḥ //
RArṇ, 7, 102.1 mṛttikā mātuluṅgāmlaiḥ pañcavāsarabhāvitā /
RArṇ, 7, 118.1 devadālīphalarajaḥsvarasairbhāvitaṃ muhuḥ /
RArṇ, 7, 123.1 triḥsaptakṛtvo niculabhasmanā bhāvitena tu /
RArṇ, 7, 124.1 pakvadhātrīphalarasaiḥ śaṅkhe saptāhabhāvitam /
RArṇ, 7, 124.2 punaḥ kañcukitoyena bhāvitaṃ saptavāsaram //
RArṇ, 7, 128.1 bhāvayettriḥ snuhīkṣīrairdevadālīrasena ca /
RArṇ, 7, 143.2 tena kvāthena taccūrṇaṃ bhāvayedekaviṃśatim //
RArṇ, 8, 78.1 bhāvitaṃ kharparasthaṃ ca plāvayitvā punaḥ punaḥ /
RArṇ, 9, 5.1 nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam /
RArṇ, 9, 6.1 ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /
RArṇ, 9, 9.2 bhāvito niculakṣāraḥ sarvasattvāni jārayet //
RArṇ, 9, 16.3 bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ //
RArṇ, 9, 17.2 gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe //
RArṇ, 10, 44.1 vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /
RArṇ, 11, 22.1 anena sakalaṃ devi cāraṇāvastu bhāvayet /
RArṇ, 11, 22.2 kṣārāmle bhāvitaṃ vyoma rajasā prathamena ca //
RArṇ, 11, 24.2 śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt //
RArṇ, 11, 41.1 tilaparṇīrasenaiva gaganaṃ bhāvayet priye /
RArṇ, 11, 44.1 nāgaśuṇḍīrasastanyarajoluṅgāmlabhāvitam /
RArṇ, 11, 110.1 palāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 136.1 rajanīṃ caiva kuṣṭhaṃ ca brahmaniryāsabhāvitam /
RArṇ, 11, 182.1 bhāvayedviṃśatiṃ vārān yavaciñcārasena tu /
RArṇ, 12, 6.2 saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ /
RArṇ, 12, 8.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RArṇ, 12, 8.2 bhāvayet saptavāraṃ tu dvipadyāśca rasena tu //
RArṇ, 12, 13.1 niśācararase bhāvyaṃ saptavāraṃ tu tālakam /
RArṇ, 12, 16.2 palāni daśa cūrṇasya rasairdhātryāstu bhāvayet //
RArṇ, 12, 38.2 tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //
RArṇ, 12, 47.1 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam /
RArṇ, 12, 50.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
RArṇ, 12, 53.3 bhāvayet dinamekaṃ tu pātre bhāskaranirmite //
RArṇ, 12, 91.1 vajravallīrasenaiva bhāvitaṃ gaganaṃ priye /
RArṇ, 12, 130.1 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
RArṇ, 12, 130.2 kharpare dhārayitvā tu bhāvayettu punaḥ punaḥ //
RArṇ, 12, 158.1 ekaviṃśativārāṃstu bhāvyaṃ dhātrīrasena tu /
RArṇ, 12, 162.1 gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam /
RArṇ, 12, 177.2 tadrasena yutaṃ prājñaḥ saptarātraṃ tu bhāvayet //
RArṇ, 12, 199.1 tadrasena rasaṃ bhāvyaṃ vajreṇa samajāritam /
RArṇ, 12, 223.4 viṣatoyena medhāvī saptavārāṃśca bhāvayet //
RArṇ, 12, 224.1 athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /
RArṇ, 12, 225.1 mūṣākhye veṇuyantre ca trivāramapi bhāvayet /
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 13, 19.1 jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /
RArṇ, 14, 39.2 bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //
RArṇ, 14, 50.1 bhāvitaṃ strīrajasyeva guñjāpañcamitaṃ yutam /
RArṇ, 14, 163.1 kṣīreṇottaravāruṇyā mṛtavajraṃ tu bhāvayet /
RArṇ, 15, 17.2 saptadhā bhāvayettasya vyāghrīkandāmbhasā rajaḥ //
RArṇ, 15, 63.6 bhāvayeccakrayogena bhasmībhavati sūtakam //
RArṇ, 15, 84.1 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /
RArṇ, 15, 84.2 bhāvayecchatavārāṃstu jīvabhasma tu gacchati //
RArṇ, 15, 86.1 tilaparṇīrasenaiva gandhakaṃ bhāvayet priye /
RArṇ, 15, 87.3 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ //
RArṇ, 15, 90.1 bhāvayet saptavārāṃstu strīpuṣpeṇa tu saptadhā /
RArṇ, 15, 91.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
RArṇ, 15, 92.2 bhāvayet saptavārāṃstu strīpuṣpena ca saptadhā //
RArṇ, 15, 128.1 bṛhatpuṭaṃ tato dattvā mūṣāyāṃ tattu bhāvayet /
RArṇ, 15, 203.1 pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /
RArṇ, 16, 2.2 taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet //
RArṇ, 16, 20.2 tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //
RArṇ, 17, 28.2 gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //
RArṇ, 17, 72.1 bhāvayenmunipuṣpāṇi karavīraṃ manaḥśilām /
RArṇ, 17, 85.2 bhāvayet saptavārāṃśca cāmīkararasena tu //
RArṇ, 17, 126.2 bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //
RArṇ, 17, 133.1 śataśaḥ kiṃśukarase bhāvitaṃ lavaṇaṃ punaḥ /
RArṇ, 18, 16.2 tīkṣṇasya vā mahādevi triphalākvāthabhāvitam //
RArṇ, 18, 45.1 yadyadbhāvayate rūpaṃ tattadrūpadharo bhavet /
Ratnadīpikā
Ratnadīpikā, 1, 33.1 manasā bhāvayet piṇḍaṃ paścānmūlyaṃ vinirdiśet /
Rājanighaṇṭu
RājNigh, 13, 116.1 manojabhāvabhāvitau yadā śivau parasparam /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 57.2, 1.0 gokṣurakaḥ phalābhimukho mūlayutaś chāyāviśuṣkaḥ ślakṣṇacūrṇitaḥ svarasena subhāvitaḥ //
SarvSund zu AHS, Utt., 39, 59.2, 1.0 tasyā varāhyā mūlaṃ ślakṣṇacūrṇaṃ vā svarasena suṣṭhu bhāvitaṃ ghṛtamākṣikāplutaṃ lihyāt //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
SarvSund zu AHS, Utt., 39, 107.2, 1.0 asanādikvāthena bhāvitāṃ vākucīṃ mākṣikādibhir yuktāṃ varṣam avalihan pāriṇāmān vayaḥpariṇatijān vikārān jahāti //
Skandapurāṇa
SkPur, 8, 28.1 tadbhāvabhāvitāñ jñātvā sadbhāvena pareṇa ha /
SkPur, 12, 17.2 tenoktā sā tadā tatra bhāvayantī tadīritam /
SkPur, 16, 14.2 tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
SkPur, 19, 8.1 tasya kālena mahatā tapasā bhāvitasya tu /
SkPur, 22, 11.1 āśramaścāyamatyarthaṃ tapasā tava bhāvitaḥ /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 4.2 bhūyaḥ sphuṭataro bhāti svabalodyogabhāvitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 2.0 ityādyuktyā śrutyantavidādyabhimato 'bhāvo bhāvyatāṃ naiti bhāvanāyā bhāvyavastuviṣayatvād abhāvasya na kiṃcittvād bhāvyamānatāyāṃ vā kiṃcittve satyabhāvatvābhāvāt kiṃca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṃ bhāvanīyaḥ bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvād iti na viśvābhāva eva tattvam //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 3.0 atha kalpito 'yaṃ bhāvako viśvocchedaṃ vikalpakalpyamānaṃ bhāvayan bhāvanāpariniṣpattau bhāvyatādātmyād abhāvarūpaḥ sampadyata iti pakṣaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 5.0 iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati //
SpandaKārNir zu SpandaKār, 1, 13.2, 12.0 ityālokamālāyām uktaṃ tat tu satyaṃ tvādṛśām avijñeyā avijñeyatvād vaktum aśakyety ucyatāṃ śūnyateti tu kutaḥ śūnyatāpi ca yāvad bhāvyate tāvad vikalpollikhitatvād asau vivejñaiya //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 11.3 yaḥ śivaṃ bhāvayen nityaṃ na kālaḥ kalayettu tam /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
Tantrasāra
TantraS, 4, 11.0 kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti //
TantraS, 5, 11.2 viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 10, 15.0 tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Trayodaśam āhnikam, 45.0 tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
TantraS, Viṃśam āhnikam, 52.0 sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 44.2 tyaktāśaṅko nirācāro nāham asmīti bhāvayan //
Tantrāloka
TĀ, 3, 197.2 ekāśītipadā devī hyatrāntarbhāvayiṣyate //
TĀ, 3, 288.2 ke 'pyeva yānti viśvāsaṃ parameśena bhāvitāḥ //
TĀ, 3, 291.2 athāsau tādṛśo na syādbhavabhaktyā ca bhāvitaḥ //
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 5, 24.1 mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet /
TĀ, 5, 34.1 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
TĀ, 5, 92.1 bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ /
TĀ, 6, 32.2 pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 8, 154.2 satye vedāstathā cānye karmadhyānena bhāvitāḥ //
TĀ, 11, 84.1 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
TĀ, 11, 96.2 viśeṣāḥ pratibhāsante na bhāvyante 'pi te yathā //
TĀ, 16, 26.1 tato viśeṣapūjāṃ ca kuryādadvayabhāvitām /
TĀ, 16, 31.2 bhaktyāśnāti sa sampūrṇaḥ samayī syātsubhāvitaḥ //
TĀ, 16, 80.1 ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat /
TĀ, 16, 94.2 tataḥ puraḥsthitaṃ yadvā purobhāvitavigraham //
TĀ, 16, 134.1 tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
TĀ, 16, 277.1 tathā tanmantrasaṃjalpabhāvito 'nyadapi bruvan /
TĀ, 16, 280.2 bhāvyavastusphuṭībhāvaḥ saṃjalpahrāsayogataḥ //
TĀ, 16, 281.1 vastveva bhāvayatyeṣa na saṃjalpamimaṃ punaḥ /
TĀ, 17, 61.2 bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet //
TĀ, 17, 103.1 pṛthivī sthirarūpāsya śivarūpeṇa bhāvitā /
TĀ, 18, 3.1 kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ /
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 19, 20.2 devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 17.1 parito bhāvayenmantrī parikhāto manoharam /
ToḍalT, Caturthaḥ paṭalaḥ, 30.1 kuṇḍalinīṃ samutthāpya śivo'haṃ bhāvayettataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 7.2 kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 28.2 bhāvayet sarvamantrāṇāṃ caitanyaṃ jāyate priye //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 32.2 sarvāṅgulīr nakhaṃ caiva bhāvayet sādhakottamaḥ //
ToḍalT, Navamaḥ paṭalaḥ, 42.1 evaṃ tāṃ varadāṃ nityāṃ bhāvayet siddhihetave /
Ānandakanda
ĀK, 1, 2, 84.2 tataḥ pātraṃ samādāya bhāvayetsūryamaṇḍalam //
ĀK, 1, 3, 27.2 svayaṃ śivatanurbhūtvā śivo'hamiti bhāvayet //
ĀK, 1, 3, 62.1 gaurīputraṃ bhāvayitvā tasya dīkṣāṃ prakalpayet /
ĀK, 1, 4, 100.2 sūraṇaṃ ca rasaireṣāṃ mardayedbhāvayetpriye //
ĀK, 1, 4, 103.1 raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam /
ĀK, 1, 4, 108.1 tadabhrakaṃ bhāvayecca musalī yavaciñcikāḥ /
ĀK, 1, 4, 109.1 ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak /
ĀK, 1, 4, 117.2 tatsamaṃ gandhakaṃ dattvā mardayed bhāvayet kramāt //
ĀK, 1, 4, 118.2 stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ //
ĀK, 1, 4, 121.2 saptadhā bhāvayedasya mardanena ca pāradaḥ //
ĀK, 1, 4, 130.1 sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram /
ĀK, 1, 4, 135.1 vaṅgaṃ vānena vastūni cāraṇārhāṇi bhāvayet /
ĀK, 1, 4, 148.1 bhāvayetsaptadhā devi rasaścarati tadghanam /
ĀK, 1, 4, 151.1 mardayecchigrutoyena gandhakaṃ tena bhāvayet /
ĀK, 1, 4, 153.2 viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 231.1 bhāvayecchārivākṣīre mṛtaṃ vajraṃ dinaṃ tataḥ /
ĀK, 1, 4, 242.1 tāmrapātrasthasauvīrair bhāvayecchatavārakam /
ĀK, 1, 4, 330.2 śigrumūlarasaiḥ sarvaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 331.2 arkakṣīrairdagdhaśaṅkhaṃ bhāvayetpuṭayetpriye //
ĀK, 1, 4, 333.2 bhāvito 'yaṃ biḍaḥ prokto nāmnā jvālāmukhaḥ smṛtaḥ //
ĀK, 1, 4, 334.1 palāśasya rasairbhāvyaṃ ṭaṅkaṇaṃ śatadhā priye /
ĀK, 1, 4, 344.1 gandhakaṃ bhāvayedeṣa biḍaḥ syād vahnisaṃjñakaḥ /
ĀK, 1, 4, 345.2 mūlabījaṃ devadālyāḥ samaṃ sarvaṃ ca bhāvayet //
ĀK, 1, 4, 348.1 anena bhāvito gandhaḥ śatadhā syānmahābiḍaḥ /
ĀK, 1, 4, 349.2 arkakṣīrairdagdhaśaṅkhaṃ śatadhā bhāvayettataḥ //
ĀK, 1, 4, 350.2 tatsamaṃ ṭaṅkaṇakṣāraṃ kṣiptvāmlagaṇabhāvitam //
ĀK, 1, 4, 352.1 bhāvayedamlavargeṇa tridinaṃ syānmahābiḍaḥ /
ĀK, 1, 4, 355.2 nirdagdhaśaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam //
ĀK, 1, 4, 356.2 gandhakaṃ bhāvayetkanyādhuttūrakaravīrajaiḥ //
ĀK, 1, 4, 361.1 bhāvitaṃ gaganaṃ caikaṃ niṣkaṃ tatra vinikṣipet /
ĀK, 1, 4, 425.2 ṭaṅkaṇaṃ jālinīnīrair bhāvayed bahudhā priye //
ĀK, 1, 4, 454.2 saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā //
ĀK, 1, 4, 458.1 yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /
ĀK, 1, 4, 473.2 bhāvayecchāribākṣīrair mṛtaṃ vajraṃ dinaṃ tataḥ //
ĀK, 1, 5, 18.1 pālāśapuṣpatoyena bhāvitaṃ gandhakaṃ samam /
ĀK, 1, 5, 21.2 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ //
ĀK, 1, 5, 44.1 rajanī caiva kaṅkuṣṭhaṃ brahmaniryāsabhāvitam /
ĀK, 1, 6, 73.1 yad yad bhāvayate rūpaṃ tattadrūpadharo bhavet /
ĀK, 1, 7, 44.1 saptāhaṃ bhāvayed gharme kṣipejjambīrake tataḥ /
ĀK, 1, 7, 79.1 ṭaṅkaṇaṃ jālinīnīrair bhāvayedbahudhā priye /
ĀK, 1, 7, 163.1 bhāvayed ātape tīvre ślakṣṇaṃ piṣṭvātha vastrake /
ĀK, 1, 9, 9.1 sārdramāyūrapittena bhāvayedātape dinam /
ĀK, 1, 9, 43.1 triḥ saptadhā bhāvanīyaṃ prātarguñjādvayaṃ bhajet /
ĀK, 1, 9, 46.1 rasaistrisaptavārāṇi mardayedbhāvayetkramāt /
ĀK, 1, 9, 53.2 ekaviṃśativāraṃ taṃ mardayedbhāvayetpriye //
ĀK, 1, 9, 57.1 daśamūlavarābhṛṅgīkvāthair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 60.2 dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt //
ĀK, 1, 9, 64.2 samāni trīṇi caitāni bhāvayecca trisaptakam //
ĀK, 1, 9, 69.1 bhāvayetsaptadhā dhīmānvrīhimātraṃ lihetpriye /
ĀK, 1, 9, 72.1 ghanaṃ dhātryāḥ śatāvaryā rasair bhāvyaṃ trisaptadhā /
ĀK, 1, 9, 75.2 kāntaṃ trisaptadhā bhāvyamaśvagandhāvarārasaiḥ //
ĀK, 1, 9, 80.1 rasaistrisaptadhā bhāvyaṃ yavamātraṃ lihetpriye /
ĀK, 1, 9, 83.2 suvarṇavajraṃ varṣābhūrasairbhāvyaṃ trisaptadhā //
ĀK, 1, 9, 87.2 musalīkandasāreṇa bhāvanīyaṃ trisaptadhā //
ĀK, 1, 9, 95.1 jyotiṣmatīrasair bhāvyamekaviṃśativārakam /
ĀK, 1, 9, 113.2 triphalābhṛṅgajair nīrair bhāvayettattrisaptadhā //
ĀK, 1, 9, 119.2 tamādāya varānīrair bhāvayecca trisaptadhā //
ĀK, 1, 9, 127.1 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayedrasam /
ĀK, 1, 9, 130.2 bhṛṅgadhātrīphalarasaiśchāyāyāṃ bhāvayettridhā //
ĀK, 1, 9, 131.2 punastrisaptadhā bhṛṅgadhātrīnīraiśca bhāvayet //
ĀK, 1, 9, 137.1 nīlīrasavarākvāthair bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 143.1 triḥ saptadhā śatāvaryā rasairbhāvyaṃ varārasaiḥ /
ĀK, 1, 9, 149.2 tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet //
ĀK, 1, 9, 154.2 kukkuṭākhye puṭe pacyāttamādāyātha bhāvayet //
ĀK, 1, 9, 155.1 kanyābhṛṅgavarānīrair bhāvayecca trisaptadhā /
ĀK, 1, 9, 159.2 kṛte laghupuṭe paścādbhāvyaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 164.2 ruddhvā kukkuṭake paścāttamādāyātha bhāvayet //
ĀK, 1, 9, 165.1 palāśapuṣpanīreṇa bhāvayettaṃ trisaptadhā /
ĀK, 1, 9, 170.1 laghunāgnipuṭenaiva tamādāyātha bhāvayet /
ĀK, 1, 9, 175.1 tamādāya varākvāthairbhāvayecca trisaptadhā /
ĀK, 1, 12, 172.1 pratyagrapuṣpavatyāśca rajasā bhāvitāṃśukam /
ĀK, 1, 13, 18.1 eteṣāṃ ca rasair bhāvyaṃ cūrṇitaṃ gandhakaṃ dinam /
ĀK, 1, 13, 21.2 punaśca tilaparṇyādyairbhāvayecchoṣayet tridhā //
ĀK, 1, 13, 22.2 bhāvayejjālinībījacūrṇais tat paripeṣayet //
ĀK, 1, 13, 23.1 tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare /
ĀK, 1, 15, 5.2 dhātrīphalena saptāhaṃ bhāvayetpayasāthavā //
ĀK, 1, 15, 39.2 bhāvayedgavyapayasā palaṃ cānudinaṃ pibet //
ĀK, 1, 15, 171.2 triphalāṃ bhāvayetpūrvaṃ khadirāsanayūṣataḥ //
ĀK, 1, 15, 173.2 pṛthaksaptadinaṃ gharme bhāvayettriphalāṃ priye //
ĀK, 1, 15, 175.1 triḥ saptavāsaraṃ bhāvyaṃ lihenmadhughṛtānvitam /
ĀK, 1, 15, 198.1 saptadhāmalakāmbhobhir bhāvayecchoṣayet kramāt /
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 424.1 tailena bhāvayetsthālyāṃ jayāṃ paścācca phāṇite /
ĀK, 1, 15, 609.2 vṛddhadārukacūrṇaṃ ca dhātrīsvarasabhāvitam //
ĀK, 1, 15, 619.1 guḍūcīsvarasenāpi bhāvayedekaviṃśatim /
ĀK, 1, 16, 58.2 kaṭutailena surabhiṃ bhāvayeddinasaptakam //
ĀK, 1, 16, 66.1 cūrṇameḍakamūtreṇa dinamekaṃ ca bhāvayet /
ĀK, 1, 16, 67.2 samaṃ cūrṇaṃ bhṛṅgarasair bhāvyam ekadinaṃ priye //
ĀK, 1, 16, 88.1 japāpuṣparasair bhāvyaṃ pṛthak dinacatuṣṭayam /
ĀK, 1, 16, 106.2 ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam //
ĀK, 1, 16, 107.1 ekaviṃśaddinaṃ bhāvyaṃ bhūyo bhūyo dravaṃ dravam /
ĀK, 1, 20, 46.1 aptattvaṃ bhāvayan svānte vāri taṃ na hi bādhate /
ĀK, 1, 20, 47.1 hṛdaye bhāvayannityaṃ tasya no pārthivaṃ bhayam /
ĀK, 1, 20, 47.2 yadyadbhāvayate citte tattadrūpam avāpnuyāt //
ĀK, 1, 21, 28.1 mahāmṛtyuñjayaṃ devaṃ bhāvayenmṛtyujidbhavet /
ĀK, 1, 23, 33.2 sārdraṃ mayūrapittena bhāvayedātape dinam //
ĀK, 1, 23, 35.2 cūrṇaṃ kṛtvā dagdhaśaṅkhaṃ gharme 'rkakṣīrabhāvitam //
ĀK, 1, 23, 36.1 kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet /
ĀK, 1, 23, 40.2 guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak //
ĀK, 1, 23, 41.1 jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa /
ĀK, 1, 23, 65.1 kākoduṃbarikākṣīrair bhāvayet somarāmaṭham /
ĀK, 1, 23, 129.2 saptadhā bhāvayed gharme strīṇāṃ ca rajasā tathā //
ĀK, 1, 23, 132.2 saptadhā mardayecchoṣyaṃ chāyāyāṃ bhāvayet kramāt //
ĀK, 1, 23, 137.1 bhāvayenmarkaṭītoyaiḥ śatadhā śuddhagandhakam /
ĀK, 1, 23, 141.1 saptadhā kṣālayedevaṃ karpūraṃ bhāvayetpṛthak /
ĀK, 1, 23, 142.2 tatra gandhaṃ sārdhaniṣkaṃ bhāvitaṃ cūrṇitaṃ kṣipet //
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 247.2 saptadhā bhāvitaṃ tena tryūṣaṇena sahaikataḥ //
ĀK, 1, 23, 249.2 niśācararase devi gandhakaṃ bhāvayettataḥ //
ĀK, 1, 23, 250.1 bhāvayetsaptavāraṃ tu dvipadyāśca rasena tu /
ĀK, 1, 23, 251.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
ĀK, 1, 23, 254.2 palāni daśacūrṇasya rasairdhātryāstu bhāvayet //
ĀK, 1, 23, 271.2 narasārarasenaiva bhāvayettu manaḥśilām //
ĀK, 1, 23, 274.1 narasārarase stanye bhāvitaṃ saptadhā pṛthak /
ĀK, 1, 23, 279.2 narasārarase bhāvyaṃ saptavāraṃ tu hiṅgulam //
ĀK, 1, 23, 282.1 narasārarase bhāvyaṃ rasakaṃ saptavārataḥ /
ĀK, 1, 23, 320.1 turuvallyā rasenaiva bhāvitaṃ gaganaṃ priye /
ĀK, 1, 23, 377.2 ekaviṃśativārāṇi bhāvyaṃ dhātrīrasena ca //
ĀK, 1, 23, 381.2 gandhakaṃ lohadaṇḍena ekaviṃśatibhāvitam //
ĀK, 1, 23, 396.2 tadrasena tu samprājñaḥ saptarātraṃ tu bhāvayet //
ĀK, 1, 23, 439.1 viṣatoyena medhāvī saptavārāṇi bhāvayet /
ĀK, 1, 23, 439.2 athavā bhāvayettaṃ tu yāvaccūrṇaṃ tu mardayet tadbhavet //
ĀK, 1, 23, 440.2 mūṣāsthaṃ veṇuyantre ca trīṇi vārāṇi bhāvayet //
ĀK, 1, 23, 640.2 bhāvitaṃ strīrajenaiva bhūrjapatre niveśitam //
ĀK, 1, 23, 739.1 kṣīreṇotpalasāriṇyā mṛtavajraṃ tu bhāvayet /
ĀK, 1, 24, 16.1 saptadhā bhāvayettasya vyāghrīkandāṃbhasā rajaḥ /
ĀK, 1, 24, 73.2 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam //
ĀK, 1, 24, 74.1 bhāvayecchatavārāṇi jīvabhasma tu gacchati /
ĀK, 1, 24, 76.1 tilaparṇīrasenaiva gandhakaṃ bhāvayettataḥ /
ĀK, 1, 24, 78.1 jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ /
ĀK, 1, 24, 80.1 bhāvayetsaptavārāṃstu strīrajena tu saptadhā /
ĀK, 1, 24, 81.1 bhāvitaṃ gandhakaṃ dadyānnarapittena saṃyutam /
ĀK, 1, 24, 82.2 bhāvayetsaptavārāṇi strīpuṣpeṇa ca saptadhā //
ĀK, 1, 24, 188.2 taṃ rasendraṃ samādāya bhāvayedgokṣuradravaiḥ //
ĀK, 1, 26, 71.1 ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /
ĀK, 2, 1, 23.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
ĀK, 2, 1, 25.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /
ĀK, 2, 1, 25.2 tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //
ĀK, 2, 1, 26.1 ādāya matsyapittena saptadhā bhāvyamātape /
ĀK, 2, 1, 27.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /
ĀK, 2, 1, 35.2 anena lohapātrasthaṃ bhāvayetpūrvagandhakam //
ĀK, 2, 1, 55.2 trivāraṃ tālakaṃ bhāvyaṃ piṣṭvā mūtre'tha māhiṣe //
ĀK, 2, 1, 70.2 bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā //
ĀK, 2, 1, 81.1 agastyasya rase bhāvyā saptāhācchodhitā śilā /
ĀK, 2, 1, 82.1 gomāṃsair mātuluṅgāmlair dinaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 82.2 tāṃ raktapītapuṣpāṇāṃ rasaiḥ pītaiśca bhāvayet //
ĀK, 2, 1, 87.1 agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /
ĀK, 2, 1, 111.1 godugdhaiśca snuhīkṣīrair bhāvyameraṇḍatailakaiḥ /
ĀK, 2, 1, 113.2 ādāya bhāvayed gharme vajrīkṣīrairdināvadhi //
ĀK, 2, 1, 115.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //
ĀK, 2, 1, 118.2 bhāvayenmākṣikaṃ ślakṣṇaṃ pratidrāveṇa saptadhā //
ĀK, 2, 1, 121.2 snuhīkṣīrair gavāṃ kṣīrair bhāvyam eraṇḍatailakaiḥ //
ĀK, 2, 1, 124.1 bhāvitaṃ mardayedyāmaṃ dinaṃ vātāritailakaiḥ /
ĀK, 2, 1, 128.1 kadalīpatrajairnīrairmākṣikaṃ bhāvayeddrutam /
ĀK, 2, 1, 162.2 peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam //
ĀK, 2, 1, 190.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 1, 245.1 rajasvalārajomūtrai rasakaṃ bhāvayeddinam /
ĀK, 2, 1, 314.2 gopittena śataṃ vārānsaurāṣṭrīṃ bhāvayettataḥ //
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 1, 357.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
ĀK, 2, 1, 359.2 bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //
ĀK, 2, 1, 360.2 sarve uparasāścātha pṛthagbhāvyaṃ dinaṃ dinam //
ĀK, 2, 2, 17.1 mṛttikāṃ mātuluṅgāmlaiḥ pañcavāsarabhāvitām /
ĀK, 2, 2, 18.1 bhāvayenmātuluṅgāmlaistridinaṃ pañcamṛttikām /
ĀK, 2, 5, 11.1 bhūmisthitaṃ ca yatkāntaṃ chāgaraktena bhāvayet /
ĀK, 2, 5, 31.1 ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet /
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 5, 35.2 gomūtraistriphalākvāthairbhāvayecca tryahaṃ tryaham //
ĀK, 2, 5, 43.1 bhāvayettaddraveṇaiva puṭānte yāmamātrakam /
ĀK, 2, 5, 43.2 pratyekamevaṃ saṃpeṣya puṭayed bhāvayetkramāt //
ĀK, 2, 5, 53.2 gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet //
ĀK, 2, 6, 23.2 yathālābhaṃ tu bhasmaiṣāṃ vajrīkṣīreṇa bhāvayet //
ĀK, 2, 7, 24.2 trikṣāraṃ pañcalavaṇaṃ saptadhāmlena bhāvayet //
ĀK, 2, 8, 110.2 gandhakaṃ cūrṇitaṃ bhāvyaṃ strīpuṣpeṇa tu saptadhā //
ĀK, 2, 8, 112.1 vajraṃ nadīmahāśuktau kṣiptvā bhāvyaṃ muhurmuhuḥ /
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
ĀK, 2, 8, 191.1 śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /
ĀK, 2, 8, 215.2 bhāvayedātape tīvre vimalā śudhyati dhruvam //
ĀK, 2, 8, 216.2 vajrakandasamāyuktairbhāvayetkadalīrasaiḥ //
Āryāsaptaśatī
Āsapt, 1, 41.1 vaṃśe ghuṇa iva na viśati doṣo rasabhāvite satāṃ manasi /
Āsapt, 2, 337.2 citrakaratūlikeva tvāṃ sā pratibhitti bhāvayati //
Āsapt, 2, 364.2 mayapurakanakadravam iva śivaśaraśikhibhāvitaṃ sahase //
Āsapt, 2, 433.1 mama vāritasya bahubhir bhūyo bhūyaḥ svayaṃ ca bhāvayataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 23.0 bhavati tu bhāvayituṃ yathā purā vyākhyātaṃ tasmāttadeva nyāyyamiti //
ĀVDīp zu Ca, Sū., 26, 9.3, 12.0 atra caikaprakaraṇoktā ye 'nuktās te cakārāt svabhāvādiṣvevāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 15.0 tatra caraśarīrāvayavadhātūnāṃ deśena grahaṇaṃ mātrā vicāre praviśati śeṣaṃ svabhāve tathā rasavimāne vakṣyamāṇaṃ cātrāpraviṣṭam āhāraviśeṣāyatanam antarbhāvanīyaṃ yathāsambhavam //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 28.0 upacitānīti saṃvardhitāni asātmyapuṣṭaṃ hi śarīraṃ bhūridoṣabhāvitameva bhavatīti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 12, 5.0 iha dravyāṇāṃ vīryaprabhāvavipākaprabhāvau ca dravyaprabhāve rasaprabhāve vāntarbhāvanīyau //
ĀVDīp zu Ca, Cik., 1, 61.2, 2.0 svarasaparipītamiti svarasabhāvitam //
ĀVDīp zu Ca, Cik., 2, 7.3, 2.0 kṣārodakottaramiti yathā kṣārodakaṃ bhāvyādupari bhavati tathā kartavyamiti darśayati //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 2.0 bhāvita iti vacanāt prayogeṇa śarīrabhāvanāyāṃ satyāṃ strīsevā sambhavatīti darśayati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 3.0 ānandarasanirmagnaṃ paramaṃ vyoma bhāvayan //
ŚSūtraV zu ŚSūtra, 3, 5.1, 1.0 bhāvanīyāni yuktena sādhakeneti śiṣyate //
ŚSūtraV zu ŚSūtra, 3, 27.1, 6.0 bhūyobhūyaḥ pare bhāve bhāvanā bhāvyate hi yā //
ŚSūtraV zu ŚSūtra, 3, 37.1, 4.0 sambhavantīṃ tathā sṛṣṭiṃ yadi dārḍhyena bhāvayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 58.1 bhāvayedātape tīvre vimalā śudhyati dhruvam /
ŚdhSaṃh, 2, 11, 61.1 bhāvayedaṣṭayāmaṃ tadevaṃ śudhyati cābhrakam /
ŚdhSaṃh, 2, 11, 70.2 nīlāñjanaṃ cūrṇayitvā jambīradravabhāvitam //
ŚdhSaṃh, 2, 11, 73.1 bhāvayetsaptadhā pittairajāyāḥ śuddhimṛcchati /
ŚdhSaṃh, 2, 12, 15.2 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam //
ŚdhSaṃh, 2, 12, 52.2 kvāthena dantyāḥ śyāmāyā bhāvayetsaptadhā punaḥ //
ŚdhSaṃh, 2, 12, 128.2 cūrṇayedbhāvayet pittair matsyamāyūrasaṃbhavaiḥ //
ŚdhSaṃh, 2, 12, 129.1 saptadhā bhāvayecchuṣkaṃ deyaṃ guñjādvayaṃ hitam /
ŚdhSaṃh, 2, 12, 137.2 bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //
ŚdhSaṃh, 2, 12, 146.2 paścānmṛgamadaś candratulasīrasabhāvitaḥ //
ŚdhSaṃh, 2, 12, 156.2 bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //
ŚdhSaṃh, 2, 12, 158.1 saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /
ŚdhSaṃh, 2, 12, 187.2 viḍaṅgaṃ vākucībījaṃ kvāthayettena bhāvayet //
ŚdhSaṃh, 2, 12, 205.1 kapitthaṃ rajanīcūrṇaṃ bhṛṅgarājena bhāvayet /
ŚdhSaṃh, 2, 12, 210.2 pratyekena kramādbhāvyaṃ saptavāraṃ pṛthakpṛthak //
ŚdhSaṃh, 2, 12, 213.2 śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam //
ŚdhSaṃh, 2, 12, 214.1 pippalyāstu kaṣāyeṇa vajrakṣīreṇa bhāvayet /
ŚdhSaṃh, 2, 12, 225.2 mardayedbhāvayetsarvamekaviṃśativārakam //
ŚdhSaṃh, 2, 12, 243.2 kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //
ŚdhSaṃh, 2, 12, 256.2 kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //
ŚdhSaṃh, 2, 12, 257.2 etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //
ŚdhSaṃh, 2, 12, 262.2 svāṅgaśītaṃ ca saṃcūrṇya bhāvayed arkadugdhakaiḥ //
ŚdhSaṃh, 2, 12, 263.2 tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //
ŚdhSaṃh, 2, 12, 264.1 padmakandakaserūṇāṃ rasaiḥ kāśasya bhāvayet /
ŚdhSaṃh, 2, 12, 269.2 kṣiptvā mṛdupuṭe paktvā bhāvayeddhātakīrasaiḥ //
ŚdhSaṃh, 2, 12, 271.2 bhāvayitvā rasaireṣāṃ śoṣayitvā vicūrṇayet //
ŚdhSaṃh, 2, 12, 280.1 saṃśoṣya gharme kvāthaiśca bhāvayet trikaṭostridhā /
ŚdhSaṃh, 2, 12, 280.2 vāsāmṛtācitrakaṇārasair bhāvyaṃ kramāttridhā //
ŚdhSaṃh, 2, 12, 281.1 lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /
ŚdhSaṃh, 2, 12, 283.1 bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /
ŚdhSaṃh, 2, 12, 284.1 tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 5.0 jambīradravabhāvitamiti jambīraphalarasena bhāvitaṃ śeṣaṃ sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 11.0 bhāvayet saptadhā pittairiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 12.0 tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.3 ahorātrāt samuddhṛtya hayamūtreṇa bhāvayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 20.0 godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 22.0 atra bhāvyasamānakvathanīyaṃ dravyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 23.0 kvathanīyadravyamaṣṭaguṇe jale niṣkvāthya caturbhāgāvaśiṣṭe kaṣāye bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.1 śuddhaṃ bhāvitayuktaṃ tu vidhinānena mānavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 6.2 śuddhaḥ syāddaradaḥ saptakṛtvo lākṣāmbubhāvitaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 9.0 na tu samamatra sāmyaṃ yataḥ sampradāyeṣvapi jvālāmukhyā rasaiḥ kṛtvā mṛgaśṛṅgaṃ bahuśo bhāvayitvā jārayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 10.2 asakṛdbhāvitaṃ śṛṅgaṃ hāriṇaṃ kuṭṭitaṃ rasaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 9.0 paścāt tadrasaṃ śarāvābhyantarāt saṃgṛhya arkadugdhena dantīmūlasvarasena śyāmārasena ca saptadhā bhāvyaṃ saptadhā bhāvanā pratyekenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 11.0 saptadhā bhāvayet iti pratyekaṃ saptavāram ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 9.0 tatsakalaṃ dravyaṃ vastragālitaṃ kṛtvā paścāddhattūrarasena saptavāraṃ bhāvayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 14.0 atha paścātkāryamāha evaṃ niṣpanno'yaṃ rasaḥ saṃcūrṇya paścāt kāṣṭhodumbarikādīnāṃ kvāthena bhāvayet tena siddho bhavati dinaikamiti pratyekaṃ dravyamekaikaṃ dinaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 10.0 eke bhṛṅgarājena bhāvayed ityasya sthāne samaṃ bhāvyaṃ ca bhṛṅginām iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 10.0 eke bhṛṅgarājena bhāvayed ityasya sthāne samaṃ bhāvyaṃ ca bhṛṅginām iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 215.1, 5.0 bhāvayeddinamiti pūrvaṃ dravyaṃ sakalaṃ saṃmardya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 2.0 śuddharasaṃ śuddhaviṣaṃ śuddhagandhakaṃ ca etattrikaṃ ca samamātraṃ saṃgṛhya tadanu ebhistribhiḥ sāmyaṃ ca maricacūrṇaṃ kṛtvā khalve taccatuṣkaṃ saṃcūrṇya paścāduktadraveṇa bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 226.2, 3.0 yāvadekaviṃśatisaṃkhyakaṃ bhavati tāvadbhāvayed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 18.0 bhāvanārthaṃ dravyāṇyāha kṛṣṇasarpasya garalaiḥ kṛtvā tatpūrvoktaṃ dravyaṃ dvivelaṃ yāvadbhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 20.0 tagarādibhiśca tadvāramekaṃ bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 12.0 yāmārdhamityanena ghaṭikācatuṣṭayaṃ yāvat etatsiddhaṃ bhavati tadā prativiṣāṃ mocarasaṃ ca pṛthaksiddhaṃ rasatulyaṃ melayitvā paścāduktadravyasya rasaiḥ kṛtvā bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 madhūkaṃ madhūkavṛkṣapuṣpāṇi vānarī kapikacchūḥ eteṣāṃ svarasena pratyekaṃ bhāvayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 15.0 tenaikaikarasena trivelaṃ bhāvayedityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 90.2 dvipalaṃ bhāvitaṃ bhāṇḍe dhānyenāṣṭadinaṃ sthitam //
ACint, 2, 22.2 śuklavastrāntare kṣiptvā rasena bhāvayed budhaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 112.2 bhāvayedātape tīvre vimalā śudhyati dhruvam //
BhPr, 7, 3, 134.2 vyādhivyādhitasātmyaṃ samanusaran bhāvayedayaḥpātre /
BhPr, 7, 3, 134.3 prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //
BhPr, 7, 3, 136.2 svaiḥ svairevaṃ kvāthair bhāvyaṃ vārān bhavetsapta //
BhPr, 7, 3, 200.1 meṣīkṣīreṇa daradamamlavargaiśca bhāvitam /
BhPr, 7, 3, 210.3 bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati //
BhPr, 7, 3, 231.2 bhāvayetsaptadhā pittairajāyāḥ sā viśudhyati //
BhPr, 7, 3, 236.2 bhāvayedamlavargaiśca dinamekaṃ prayatnataḥ //
Gheraṇḍasaṃhitā
GherS, 3, 41.1 śivaśaktisamāyogād ekāntaṃ bhuvi bhāvayet /
Gorakṣaśataka
GorŚ, 1, 67.2 bhāvayanti śarīraṃ yā āpādatalamastakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 saptāhaṃ saptadinaṃ jambīrajair drāvair bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 3.0 etatsarvaṃ tulyaṃ bhṛṅgarājena ekaviṃśatirbhāvayet niṣkaṃ ṭaṅkamātraṃ madhuyuktaṃ lihet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 6.0 tataḥ punaḥ pravālacūrṇakarṣeṇa śāṇamātraviṣeṇa melayitvā kṛṣṇasarpasya garalairbhāvayet divasamekaṃ dinaṃ paścātsthālikāyāṃ haṇḍikāyāṃ ca kupīṃ niveśayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 5.0 balā prasiddhā tadrasaiḥ saptavelaṃ saptavāraṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 6.0 apāmārga ūrdhvakaṇṭakaḥ tadrasaistridhā bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 6.0 golakatulyāṃ prativiṣāṃ tathā mocarasaṃ dattvā kapitthādibhiḥ saptasapta bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 7.0 vijayā bhaṅgā kapitthaṃ prasiddhaṃ tairdhātakyādibhirvāraikaṃ bhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 5.0 tato dhātakīrasairbhāvayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 6.0 parūṣakaphalaviśeṣaḥ kaseruḥ prasiddhaḥ madhūkaṃ guḍapuṣpaḥ vānarī kapikacchūḥ eṣāṃ rasairbhāvayitvā śoṣayitvā vicūrṇayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Haribhaktivilāsa
HBhVil, 2, 134.2 gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet //
HBhVil, 2, 136.1 svasmāj jyotirmayīṃ vidyāṃ gacchantīṃ bhāvayed guruḥ /
HBhVil, 2, 136.2 āgatāṃ bhāvayecchiṣyo dhanyo 'smīti viśeṣataḥ //
HBhVil, 2, 142.2 bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam //
HBhVil, 3, 69.2 varaṃ vareṇyaṃ varadaṃ purāṇaṃ nijaprabhābhāvitasarvalokam /
HBhVil, 5, 3.2 kṛte śrutyuktamārgaḥ syāt tretāyāṃ smṛtibhāvitaḥ /
HBhVil, 5, 64.3 pṛthivyādīni tattvāni tasmin līnāni bhāvayet //
HBhVil, 5, 70.3 pūrvavad bhāvayed devīm //
Janmamaraṇavicāra
JanMVic, 1, 128.3 taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ /
Kokilasaṃdeśa
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 3.2 caturbhujo bhāvitabhāvamānasaḥ svalokajātasya kulānubhāvataḥ //
MuA zu RHT, 3, 5.2, 2.0 hi niścitaṃ yadgaganamabhrakaṃ niścandrikaṃ candrarahitaṃ bhavati vajrasaṃjñakam ityarthaḥ tadgaganaṃ rucirair nirdoṣair manoramair vividhaiḥ kṣārāmlair bhāvitaṃ plāvitaṃ kāryaṃ kṣārā yavakṣārasvarjikṣāraṭaṅkaṇakṣārādayo 'mlā amlavetasajambīrādyāḥ pūrvoktāḥ //
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 3, 6.2, 10.2 somavallīrasenaiva sapta vārāṃśca bhāvayet //
MuA zu RHT, 3, 6.2, 14.2 tilaparṇīrasaṃ nītvā gaganaṃ tena bhāvayet /
MuA zu RHT, 3, 6.2, 18.1 nāgamuṇḍīrasākṣiptaṃ rasaluṅgāmlabhāvitam /
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 3, 9.2, 24.0 anena pūrvoktasaṃdhānena sarvaṃ sakalaṃ bhāvyaṃ bhāvitaṃ kuryāt //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 9.2, 28.0 na kevalametānyeva saṃdhānena bhāvyāni kiṃtvanyad api yat kiṃcic cāraṇāvastu cāraṇayogyaṃ dravyaratnādikaṃ tadapyetena saṃdhānena bhāvyaṃ cāraṇārtham //
MuA zu RHT, 3, 15.2, 7.3 bhāvayetsaptavāraṃ tu strīraktena ca saptadhā //
MuA zu RHT, 3, 15.2, 8.2 bhāvitaṃ gandhakaṃ dadyānnarapiṇḍena saṃyutam //
MuA zu RHT, 3, 17.2, 8.1 yāvacca śukapicchābhamabhrakaṃ tena bhāvayet /
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 6.3 bhāvyam ebhiḥ kramād gandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 2.2, 5.0 punaḥ kiṃviśiṣṭaiḥ śigro rasaśatabhāvyaiḥ śigroḥ saubhāñjanasya rasena śatavāraṃ bhāvyāḥ ye biḍāstaiḥ evaṃ niṣpannairviḍairniścitaṃ jāraṇā syāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 3.3 bhāvyam ebhiḥ kramādgandhaṃ śiśumāravasāpi vā //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 8.2, 3.0 kutaḥ jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt jambīraḥ pratītaḥ bījapūrako mātuluṅgaḥ cāṅgerī amlapatrikā vetasāmlaṃ cukrakaṃ eṣāṃ yo rasastasya saṃyogāt etairbhāvitāḥ kṣārā biḍavatkāryakarā iti bhāvaḥ //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 9.2, 4.0 āsāṃ pūrvauṣadhīnāṃ madhyāt ekarasena ekasyā rasena rasoparasā vaikrāntādayo'ṣṭau rasāḥ gandhakādayo 'ṣṭāvuparasāḥ bahuśo'nekavāraṃ bhāvitā gharmapuṭitāḥ kāryāḥ punarlavaṇakṣārāmlabhāvitāśca lavaṇāni sauvarcalādīni ṣaṭ kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuvāraṃ bhāvitās tīvragharmapuṭitā rasoparasāḥ śudhyanti doṣavarjitā bhavanti punaste dhmātāḥ santaḥ satvāni svīyasārāṇi muñcanti tyajantīti //
MuA zu RHT, 9, 11.2, 2.0 sasyakamapi capalamapi raktagaṇairdāḍimakiṃśukabandhūkādibhiḥ subhāvitaṃ kuryāt //
MuA zu RHT, 9, 11.2, 4.0 katibhirvāraiḥ subhāvitaṃ kuryāt saptabhiḥ saptasaṃkhyākaiḥ //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 12.2, 2.0 vimalaṃ raupyamākṣikaṃ ādau prathamaṃ kṣāraiḥ svarjikādibhiḥ snehaistailaiḥ kaṅguṇyādīnāṃ bhāvitaṃ kuryāt paścādamlena jambīrādinā bhāvitaṃ kuryāt evaṃvidhaṃ kṛtaṃ sat śudhyati //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 9, 15.2, 3.0 punastīkṣṇaṃ kadalīśikhirasabhāvitapuṭitaṃ vā rambhācitrakarasabhāvitaṃ gharmapuṭitaṃ tato vahnipuṭitaṃ ca sat tribhirvāraiḥ śudhyatītyarthaḥ //
MuA zu RHT, 10, 12.2, 1.2 tāpyaṃ strīvajrīdugdhabhāvitaṃ strī nārī vajrī sehuṇḍaḥ tayordugdhaṃ tena bhāvitaṃ gharmapuṭitaṃ kuryāt //
MuA zu RHT, 10, 12.2, 1.2 tāpyaṃ strīvajrīdugdhabhāvitaṃ strī nārī vajrī sehuṇḍaḥ tayordugdhaṃ tena bhāvitaṃ gharmapuṭitaṃ kuryāt //
MuA zu RHT, 10, 12.2, 2.0 punareraṇḍasnehena śataṃ śatavāraṃ bhāvitaṃ ca kuryāt //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 10, 13.2, 2.0 tāpyaṃ mākṣikaṃ kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam iti prathamaṃ rambhādraveṇa śatavāraṃ bhāvitaṃ paścāt madhvairaṇḍatailābhyāṃ saha paripakvaṃ samyak pācitaṃ sat satvaṃ muñcati //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 15, 4.2, 2.0 kiṃviśiṣṭaṃ sattvaṃ nijarasaśataparibhāvitetyādi nijarasena svakīyadraveṇa paribhāvitaṃ yatkañcukikandotthacūrṇaṃ tasya āvāpena yathā śatabhāvitakañcukikandotthacūrṇena sattvaṃ drutamāste tadvatsarvāṇi lohāni drutāni tiṣṭhanti //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 16, 8.2, 4.0 kiṃ kṛtvā bījaṃ samaṃ samabhāgaṃ rasatulyaṃ yadbhāvyaṃ mahābījaṃ tat bhāvitaṃ kṛtvetyarthaḥ //
MuA zu RHT, 18, 12.2, 2.0 bhūpativartakacūrṇaṃ rājāvartarajaḥ bahuśo bahuvāraṃ śirīṣapuṣparasabhāvitaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 12.2, 3.0 bhāvitaṃ gharmapuṭitamiti vidhānavit iti śeṣaḥ //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 18, 46.2, 11.0 sāraṇakalkavidhānamāha bhāvyam ityādi //
MuA zu RHT, 18, 46.2, 12.0 pūrvoktasāraṇakalkaṃ kaṅguṇītaile jyotiṣmatīsnehe bhāvyaṃ tataḥ krauñcīpittabhāvanāḥ sapta deyāḥ dātavyāḥ //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 18, 55.2, 4.0 pakvaṃ nāgacūrṇaṃ ślakṣṇaṃ śreṣṭhavidhānaṃ yathā syāttathā śilayā vartitaṃ san nirguṇḍīrasabhāvitapuṭitaṃ pūrṇaṃ bhāvitaṃ gharmapuṭitaṃ paścātpuṭitaṃ vahnipuṭitaṃ kuryāt //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 92.1 pañcābhibhūtāstvatha pañcakṛtvaḥ pañcendriyaṃ pañcasu bhāvayanti /
Nāḍīparīkṣā, 1, 92.2 pañcendriyaṃ pañcasu bhāvayitvā pañcatvamāyānti vināśakāle //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 35.1 tacchirasi raktaśuklacaraṇaṃ bhāvayitvā tadamṛtakṣālitaṃ sarvaśarīram alaṃkuryāt //
Paraśurāmakalpasūtra, 1, 43.1 śiṣyo 'pi pūrṇatāṃ bhāvayitvā kṛtārthas taṃ guruṃ yathāśakti vittair upacarya viditaveditavyo 'śeṣamantrādhikārī bhaved iti śivam //
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasakāmadhenu
RKDh, 1, 1, 67.2 atra cūrṇaṃ bhāvitagandhādicūrṇam anyad vā /
RKDh, 1, 1, 116.2 dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /
RKDh, 1, 1, 117.1 tatsamaṃ ṭaṃkaṇaṃ kṣiptvā amlavargeṇa bhāvayet /
RKDh, 1, 5, 1.4 kṣārāmlabhāvitaṃ vyomaṃ rajasā prathamena ca /
RKDh, 1, 5, 3.1 śigruko yavaciñcā ca bhāvitaṃ tadrasaiḥ kramāt /
RKDh, 1, 5, 15.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
RKDh, 1, 5, 16.8 tilaparṇīrasenaiva gaganaṃ tena bhāvayet /
RKDh, 1, 5, 26.1 ākāśavallīsvarasairgomūtreṇa ca bhāvayet /
RKDh, 1, 5, 27.1 amlavargair bhāvitaṃ ca raktapītagaṇena ca /
RKDh, 1, 5, 28.1 pūrvoktaraṅgākṛṣṭinā vā bhāvitā gandhādipiṣṭakā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 16.3, 3.0 raktavargānusādhitā vakṣyamāṇakusumbhādimākṣikāntavargakvāthena bhāvitā śṛtā vā //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 9.3 vāsanayā vāsanauṣadhena vāsitaṃ bhāvitamityarthaḥ //
RRSṬīkā zu RRS, 10, 16.3, 6.1 nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 11, 67.2, 1.0 ābhāsalakṣaṇamāha yaḥ pārado dhātubhir manaḥśilāgandhakādibhistathā mūlikādyaiḥ sarpākṣyādimūlikābhiḥ patrapuṣpādibhiśca saha bhāvito dravaṃ dattvā marditastato bhūdharayantre puṭena puṭito bhasmīkṛtaḥ svabhāvataḥ svabhāvaṃ cāñcalyadurgrahatvādi muktvā dhātvādiyogaṃ yāti tattadroganāśakayogaguṇaṃ ca yāti guṇaprado bhavati //
RRSṬīkā zu RRS, 11, 71.2, 2.3 tābhiṣṭaṅkaṇayuktābhir bhāvayecca raseśvaram /
RRSṬīkā zu RRS, 11, 71.2, 8.2 somavallīrasenaiva saptavārāṃśca bhāvayet //
Rasasaṃketakalikā
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
RSK, 4, 12.2 anena bhāvitaścāpi deyaścaitanyabhairavaḥ //
RSK, 4, 19.2 kāravellyā rasairbhāvyamekaviṃśativārakān //
RSK, 4, 24.1 ubhe vahnirasairbhāvye peṣye śoṣye dinatrayam /
RSK, 4, 28.1 kaṭutrikarasairbhāvyaṃ tālamekaṃ catuḥśilā /
RSK, 4, 39.1 tulyārkaṃ bhāvayedārdrarasaiścāpi trisaptadhā /
RSK, 4, 49.1 bhāvayettasya cūrṇasya gandhasūtaṃ samaṃ kṛtam /
RSK, 4, 79.1 nimbūphaṇīśvaralatā supalāśatoyairbhāvyaṃ viśoṣya kharale prapidhāya cūrṇam /
RSK, 4, 119.1 sūtaṃ gandhaṃ samaṃ śuddhaṃ saptadhā bhāvayet kramāt /
RSK, 5, 7.2 tatsamaṃ khādiraṃ sāraṃ babbūlakvāthabhāvitam //
RSK, 5, 32.1 lavaṇaṃ bhānudugdhena sakṛdbhāvitamātape /
Rasataraṅgiṇī
RTar, 2, 51.1 bhāvyadravyamitaḥ kvāthyo jalamaṣṭaguṇaṃ tataḥ /
RTar, 3, 37.1 dravyāṇāṃ bhāvitānāṃ tu bhāvanauṣadhajai rasaiḥ /
Rasārṇavakalpa
RAK, 1, 78.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RAK, 1, 81.2 niśācararasairbhāvyaṃ saptavāraṃ tu tālakam //
RAK, 1, 82.2 taṃ tāraṃ bhāvayetsūtaṃ tatsūtaṃ bandhanaṃ bhavet //
RAK, 1, 106.2 dvipadīrajasā sārddhaṃ bhāvayettadrase śilām //
RAK, 1, 108.1 narasārarase stanye bhāvayetsaptadhā pṛthak /
RAK, 1, 112.1 narasārarasair bhāvyaṃ rasakaṃ saptavārataḥ /
RAK, 1, 148.2 koravallyā rasenaiva bhāvitaṃ daradaṃ priye //
RAK, 1, 201.2 tadrasena sūtaṃ mardyaṃ saptarātraṃ tu bhāvayet //
RAK, 1, 248.1 śatāvaryāḥ samaṃ cūrṇaṃ tadrasena tu bhāvitam /
RAK, 1, 258.1 niśācararasair bhāvyaṃ saptavāraṃ tu tālakam /
RAK, 1, 356.1 gandhakābhrarasaṃ caiva nirguṇḍīrasabhāvitam /
RAK, 1, 366.1 āraṇyopalapākena śītalaṃ bhāvayettrayam /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 5, 36.1 yaṃ ca te bhāvayanti yathā ca te bhāvayanti yena ca te bhāvayanti //
SDhPS, 5, 36.1 yaṃ ca te bhāvayanti yathā ca te bhāvayanti yena ca te bhāvayanti //
SDhPS, 5, 36.1 yaṃ ca te bhāvayanti yathā ca te bhāvayanti yena ca te bhāvayanti //
SDhPS, 5, 160.1 evaṃ śūnyatānimittāpraṇihitāni vimokṣamukhāni bhāvayitvā sattvā avidyāṃ nirodhayanti //
SDhPS, 10, 68.1 yadā khalu punarbhaiṣajyarāja bodhisattvā mahāsattvā imaṃ dharmaparyāyaṃ śṛṇvanti udgṛhṇanti dhārayanti vācayanti avataranti svādhyāyanti cintayanti bhāvayanti tadā te 'bhyāśībhūtā bhaviṣyantyanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 13, 18.1 na caikākī bhikṣārthamantargṛhaṃ praviśaty anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 122.2 sā sadā sparśasambhāṣairdrāvayedbhāvayejjanam //
SkPur (Rkh), Revākhaṇḍa, 33, 42.2 ye tatra pakṣasandhau tu snānadānaistu bhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 30.1 prāṇatyāgaṃ tu yaḥ kuryād bhāvito bhāvitātmanā /
SkPur (Rkh), Revākhaṇḍa, 35, 30.1 prāṇatyāgaṃ tu yaḥ kuryād bhāvito bhāvitātmanā /
SkPur (Rkh), Revākhaṇḍa, 36, 3.3 vṛttaṃ svargasabhāmadhye ṛṣīṇāṃ bhāvitātmanām //
SkPur (Rkh), Revākhaṇḍa, 38, 8.2 vasanti parayā bhaktyā caturāśramabhāvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 53.2 bhāvayitvā tataḥ sarve munayaścaiva bhārata //
SkPur (Rkh), Revākhaṇḍa, 47, 21.1 svaṃ sthānaṃ yāntu gīrvāṇāḥ saṃtuṣṭā bhāvitaujasaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 8.2 gautamaṃ vañcayāmāsa duṣṭabhāvena bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 109.2 yastu saṃvatsaraṃ pūrṇamamāvāsyāṃ tu bhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 24.1 tapas tapyāmyahaṃ gatvā tasmiṃstīrthe subhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 13.1 dadyāt piṇḍaṃ pitṝṇāṃ tu bhāvitenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 193, 52.1 ātmarūpasthitaṃ svena mahimnā bhāvayañjagat /
SkPur (Rkh), Revākhaṇḍa, 220, 45.2 śrāddhaṃ yaḥ kurute tatra pitṝṇāṃ bhaktibhāvitaḥ //
Sātvatatantra
SātT, 3, 1.3 sampūrṇāṃśakalābhedair bhāvanīyās tvayā prabho //
SātT, 4, 2.2 bhaktibhedaṃ bhagavato bhāvanīyaṃ sadā nṛbhiḥ //
SātT, 5, 27.1 bhāvayed dveṣahīnena kāyavāṅmanasā dvija /
SātT, 5, 28.2 evaṃ bhāvayatas tasya yāvat sarvātmadarśanam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 45.2 jātīpuṣparasair bhāvyā saptarātraṃ punaḥ punaḥ //
UḍḍT, 1, 46.1 tato mārjāramūtreṇa saptāhaṃ bhāvayet tataḥ /
UḍḍT, 2, 48.2 purāṇikasya hṛdayaṃ tathā kuṣṭhena bhāvitam //
UḍḍT, 2, 53.3 śvetā ca girikarṇī ca samaṃ saptāhabhāvitāḥ //
UḍḍT, 3, 3.2 bhāvayet saptarātraṃ tu bhojanaiḥ saha dāpayet //
UḍḍT, 3, 5.2 bhāvayet saptarātraṃ tu bhojanaiḥ saha dīyate //
UḍḍT, 3, 9.1 bhāvayet saptarātraṃ tu bhakṣye pāne pradāpayet /
UḍḍT, 9, 28.2 padmasūtrotthavartiṃ ca bhāvayet saptavārakam //
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Yogaratnākara
YRā, Dh., 67.1 dāḍimīpatrajarasairlohacūrṇaṃ ca bhāvitam /
YRā, Dh., 121.0 bhāvayed aṣṭayāmaṃ tu hyevaṃ śudhyati cābhrakam //
YRā, Dh., 184.2 bhāvayetsaptadhā mūtrairajāyāḥ śuddhimṛcchati //
YRā, Dh., 185.1 agastipatratoyena bhāvitā saptavārakam /
YRā, Dh., 298.1 meṣākṣīreṇa daradamamlavargaiśca bhāvitam /
YRā, Dh., 340.1 marīcaṃ cāmlatakreṇa bhāvitaṃ ghaṭikātrayam /
YRā, Dh., 341.1 vaidehī citrakarasairātape bhāvayetpuṭe /
YRā, Dh., 342.1 padmapatrarase yāmamātape bhāvitaṃ viduḥ /
YRā, Dh., 389.1 ahiphenaṃ śṛṅgaverarasairbhāvyaṃ trisaptadhā /
YRā, Dh., 398.1 bhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /