Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 17, 35.3 tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam //
BhāgPur, 1, 17, 35.3 tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam //
BhāgPur, 1, 18, 24.1 ekadā dhanurudyamya vicaran mṛgayāṃ vane /
BhāgPur, 2, 7, 1.2 yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ /
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 22, 12.1 udyatasya hi kāmasya prativādo na śasyate /
BhāgPur, 3, 22, 13.1 ya udyatam anādṛtya kīnāśam abhiyācate /
BhāgPur, 3, 23, 3.2 apramattodyatā nityaṃ tejīyāṃsam atoṣayat //
BhāgPur, 4, 4, 30.2 yadaṅgajāṃ svāṃ puruṣadviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ //
BhāgPur, 4, 5, 3.2 karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ //
BhāgPur, 4, 5, 6.2 udyamya śūlaṃ jagadantakāntakaṃ samprādravad ghoṣaṇabhūṣaṇāṅghriḥ //
BhāgPur, 4, 13, 40.1 sa śarāsanamudyamya mṛgayurvanagocaraḥ /
BhāgPur, 4, 16, 23.2 tadā nililyurdiśi diśyasanto lāṅgūlamudyamya yathā mṛgendraḥ //
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 19, 26.2 indrāya kupito bāṇamādattodyatakārmukaḥ //