Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 19.2 madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam //
Rām, Bā, 12, 4.1 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ /
Rām, Bā, 16, 9.1 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ /
Rām, Bā, 25, 5.2 tava caivāprameyasya vacanaṃ kartum udyataḥ //
Rām, Bā, 25, 13.2 udyamya bāhū garjantī rāmam evābhyadhāvata //
Rām, Bā, 51, 14.1 satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām /
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Bā, 55, 14.1 tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 55, 18.2 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ //
Rām, Bā, 59, 12.1 sruvam udyamya sakrodhas triśaṅkum idam abravīt /
Rām, Bā, 72, 18.1 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā /
Rām, Ay, 10, 34.2 tasyaiva tvam anarthāya kiṃnimittam ihodyatā //
Rām, Ay, 23, 21.1 tayādya mama sajje 'sminn abhiṣeke nṛpodyate /
Rām, Ay, 37, 25.1 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān /
Rām, Ay, 60, 15.1 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ /
Rām, Ay, 110, 41.1 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ /
Rām, Ay, 110, 48.2 udyatā dātum udyamya jalabhājanam uttamam //
Rām, Ay, 110, 48.2 udyatā dātum udyamya jalabhājanam uttamam //
Rām, Ār, 15, 27.1 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ /
Rām, Ār, 19, 16.2 udyatāyudhanistriṃśā rāmam evābhidudruvuḥ /
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 23, 16.1 sa cāpam udyamya mahac charān ādāya vīryavān /
Rām, Ār, 23, 24.2 dadarśa kharasainyaṃ tad yuddhābhimukham udyatam //
Rām, Ār, 23, 27.2 dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ //
Rām, Ār, 24, 2.1 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam /
Rām, Ār, 25, 12.1 mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ /
Rām, Ār, 25, 24.2 rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ //
Rām, Ār, 27, 19.2 varaṃ tad dhanur udyamya kharaṃ samabhidhāvata //
Rām, Ār, 29, 26.2 rāmeṇa dhanur udyamya kharasyorasi cāpatat //
Rām, Ār, 32, 18.2 bhāryārthe tu tavānetum udyatāhaṃ varānanām //
Rām, Ār, 36, 14.1 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ /
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 40, 2.2 madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me //
Rām, Ār, 51, 4.3 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ //
Rām, Ki, 10, 3.2 chattraṃ savālavyajanaṃ pratīcchasva mayodyatam //
Rām, Ki, 16, 15.1 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān /
Rām, Ki, 24, 22.1 tato vālinam udyamya sugrīvaḥ śibikāṃ tadā /
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 31, 19.1 abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ /
Rām, Ki, 47, 17.2 abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam //
Rām, Ki, 48, 21.2 punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam //
Rām, Su, 1, 111.1 sa mām upagataḥ kruddho vajram udyamya devarāṭ /
Rām, Su, 3, 14.2 rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ //
Rām, Su, 22, 23.2 abravīt kupitā sītāṃ muṣṭim udyamya garjatī //
Rām, Su, 35, 29.2 yāsyāmi paśya vaidehi tvām udyamya vihāyasam //
Rām, Su, 36, 16.2 tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasam //
Rām, Su, 56, 65.1 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam /
Rām, Yu, 4, 9.2 rākṣasāḥ parirakṣethāstebhyastvaṃ nityam udyataḥ //
Rām, Yu, 11, 6.2 sālān udyamya śailāṃśca idaṃ vacanam abruvan //
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 18, 4.2 drumān udyamya sahitā laṅkārohaṇatatparāḥ //
Rām, Yu, 22, 21.2 udyamyodyamya rakṣobhir vānareṣu nipātitāḥ //
Rām, Yu, 22, 21.2 udyamyodyamya rakṣobhir vānareṣu nipātitāḥ //
Rām, Yu, 23, 10.2 yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ //
Rām, Yu, 24, 26.1 udyatāyudhahastānāṃ rākṣasendrānuyāyinām /
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 35, 4.1 te samprahṛṣṭā harayo bhīmān udyamya pādapān /
Rām, Yu, 42, 27.1 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt /
Rām, Yu, 42, 32.1 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān /
Rām, Yu, 47, 50.1 sa rāvaṇaṃ vāraṇahastabāhur dadarśa dīptodyatabhīmacāpam /
Rām, Yu, 47, 52.1 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam /
Rām, Yu, 47, 65.1 saṃraktanayano yatnānmuṣṭim udyamya dakṣiṇam /
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 50, 19.2 svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān //
Rām, Yu, 51, 44.2 so 'haṃ śatruvināśāya tava niryātum udyataḥ //
Rām, Yu, 53, 8.1 eṣa niryāmyahaṃ yuddham udyataḥ śatrunirjaye /
Rām, Yu, 53, 31.2 śūlān udyamya khaḍgāṃśca niśitāṃśca paraśvadhān //
Rām, Yu, 55, 4.2 vānarāstūrṇam udyamya kumbhakarṇam abhidravan //
Rām, Yu, 55, 5.1 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān /
Rām, Yu, 57, 44.2 vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā //
Rām, Yu, 57, 65.1 jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ /
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 60, 44.2 kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ //
Rām, Yu, 61, 45.1 sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya /
Rām, Yu, 63, 13.2 abhidudrāva vegena kumbham udyatakārmukam //
Rām, Yu, 63, 24.2 abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam //
Rām, Yu, 64, 16.1 tam udyamya mahātejā nikumbhorasi vīryavān /
Rām, Yu, 66, 34.2 muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Yu, 69, 11.2 viveśa dharaṇīṃ bhittvā sā śilā vyartham udyatā //
Rām, Yu, 69, 13.1 te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ /
Rām, Yu, 70, 6.1 dṛṣṭvā pathi hanūmāṃśca tad ṛkṣabalam udyatam /
Rām, Yu, 73, 7.2 udyataiḥ samavartanta kapisainyajighāṃsavaḥ //
Rām, Yu, 73, 9.2 udyatair giriśṛṅgaiśca ghorair ākāśam āvṛtam //
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 75, 2.1 udyatāyudhanistriṃśo rathe tu samalaṃkṛte /
Rām, Yu, 75, 3.1 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham /
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Yu, 85, 24.2 udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau //
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 98, 25.2 śakyā daivagatir loke nivartayitum udyatā //
Rām, Yu, 109, 13.2 satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām //
Rām, Utt, 2, 22.2 bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām //
Rām, Utt, 3, 16.1 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ /
Rām, Utt, 19, 9.2 niṣkrāmat tannarendrasya balaṃ rakṣovadhodyatam //
Rām, Utt, 20, 12.2 ahaṃ khalūdyato gantuṃ vijayārthī rasātalam //
Rām, Utt, 20, 17.1 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ /
Rām, Utt, 22, 31.2 surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam //
Rām, Utt, 22, 32.1 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam /
Rām, Utt, 22, 38.1 rākṣasendrānniyacchādya daṇḍam enaṃ vadhodyatam /
Rām, Utt, 28, 32.1 kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ /
Rām, Utt, 54, 21.1 abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam /
Rām, Utt, 61, 38.2 vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ //
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //