Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha vā etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
Aitareyabrāhmaṇa
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 29, 1.0 te devā abruvann ādityān yuṣmābhir idaṃ savanam udyacchāmeti tatheti tasmād ādityārambhaṇaṃ tṛtīyasavanam ādityagrahaḥ purastāt tasya //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 18, 2.0 etena vai devā ekaviṃśenādityaṃ svargāya lokāyodayacchan //
Atharvaveda (Paippalāda)
AVP, 4, 39, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 6.2 yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ //
AVŚ, 5, 11, 9.1 ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu /
AVŚ, 8, 8, 12.1 sādhyā ekaṃ jāladaṇḍam udyatya yanty ojasā /
AVŚ, 8, 8, 12.2 rudrā ekaṃ vasava ekam ādityair eka udyataḥ //
AVŚ, 12, 3, 18.2 vānaspatya udyato mā jihiṃsīr mā taṇḍulaṃ viśarīr devayantam //
AVŚ, 14, 1, 59.1 udyacchadhvam apa rakṣo hanāthemāṃ nārīṃ sukṛte dadhāta /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 1, 2, 23.0 athainad udyacchate indrasya tvā bāhubhyām udyacche iti //
BaudhŚS, 4, 2, 45.0 triruktāyām udyacchante //
BaudhŚS, 18, 12, 23.0 eṣa ha vai bāhubhyāṃ pāpaṃ karoti yo brāhmaṇāyodyacchate //
Bhāradvājaśrautasūtra
BhārŚS, 1, 4, 16.0 udyacchata indrasya tvā bāhubhyām udyaccha iti //
BhārŚS, 1, 4, 16.0 udyacchata indrasya tvā bāhubhyām udyaccha iti //
BhārŚS, 7, 4, 7.1 trir anūktāyāṃ prathamāyām idhmam ādāya sikatā upayamanīḥ kṛtvodyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvaḥ sann aparo yad bhavāsi /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 5.1 athainam udyacchaty āmaṃsyāmaṃhi te mahi /
Gopathabrāhmaṇa
GB, 1, 1, 13, 12.0 mā no 'yaṃ gharma udyataḥ pramattānām amṛtāḥ prajāḥ pradhākṣīd iti //
GB, 1, 5, 24, 7.2 divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam //
GB, 2, 1, 2, 7.0 tad udayacchat //
GB, 2, 1, 3, 9.0 sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇata udyacchate //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 19.0 udyamya kāṃsam apo 'bhivīkṣa iti vīkṣet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 56, 8.1 sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 9.1 tṛtīyām icchasvaivety abravīn no vāva mā dve udyaṃsyatha iti /
JUB, 1, 56, 9.3 so 'bravīd atra vai modyaṃsyatheti //
JUB, 4, 14, 1.1 tā brahmābruvan tvayi pratiṣṭhāyaitam udyacchāmeti /
Jaiminīyabrāhmaṇa
JB, 1, 113, 8.0 indro vṛtrāya vajram udayacchat //
JB, 1, 124, 15.0 tān eva vajrān udayacchan //
JB, 1, 124, 16.0 tān eva vajrān udyatān asurā nopādhṛṣṇuvan //
JB, 1, 158, 8.1 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajram udayacchad gāyatryos tiṣṭhan /
JB, 1, 158, 8.2 te enaṃ nodayacchatām //
JB, 1, 158, 10.0 te enam udayacchatām //
JB, 1, 163, 14.0 sa indra etam ānuṣṭubhaṃ vajram udyatyādravat //
JB, 1, 182, 11.0 indro vṛtrāya vajram udayacchat //
JB, 1, 189, 7.0 atha ha vā etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman //
JB, 1, 189, 8.0 yad vaṃśam ivodyatyāsurān abhyatyakrāmaṃs tad udvaṃśīyasyodvaṃśīyatvam //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 14.0 yad eva bṛhatīṃ sarvāṇi chandāṃsy abhisaṃpadyante bṛhatī svargo lokas svargāya lokāya kam udyacchatīti haiva pratyavakṣyad iti //
Kauśikasūtra
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 10, 2, 32.1 udyacchadhvaṃ bhagas tatakṣābhrātṛghnīm ity ekaikayotthāpayati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 1.0 dvir udīcīṃ srucam udyacchati //
KauṣB, 8, 8, 3.0 tā evaitad udyantum arhanti //
KauṣB, 8, 8, 8.0 ud u ṣya devaḥ savitā hiraṇyayety udyamyamānodyatavatīm abhirūpām abhiṣṭauti //
KauṣB, 10, 4, 8.0 tasmād eṣa vajrodyato yajñavāstau tiṣṭhed evāsurarakṣasānyapaghnann apabādhamāno yajñaṃ caiva yajamānaṃ cābhigopāyann iti //
Kaṭhopaniṣad
KaṭhUp, 6, 2.2 mahad bhayaṃ vajram udyataṃ ya etad vidur amṛtās te bhavanti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 7.0 ājyaprokṣaṇīr udyamyāgnī cāhāgnibhyāṃ prahriyamāṇābhyām anubrūhy ekasphyayānūdehīti //
KātyŚS, 5, 4, 15.0 bhūtebhyas tveti srucam udyacchati //
Kāṭhakasaṃhitā
KS, 6, 2, 19.0 sa trayodaśyām āhutyām udyatāyām abibhet //
KS, 8, 12, 34.0 trir udyacchate //
KS, 8, 12, 37.0 yad udyacchate //
KS, 10, 11, 88.0 taṃ marutaḥ kruddhā vajram udyatyābhyapatan //
KS, 12, 3, 1.0 indro vai vṛtrāya vajram udayacchata //
KS, 12, 3, 9.0 tasmai dvitīyaṃ tasmai tṛtīyam udayacchata //
KS, 19, 10, 4.0 ṛtubhir asyā vīryam udyacchate //
KS, 19, 12, 23.0 prāṇair evainam udyacchate //
KS, 19, 12, 25.0 manuṣyair evainam udyacchate //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
KS, 20, 3, 22.0 atho dviguṇenaivāsyā vīryam udyacchate //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 6, 2, 3.1 ojase balāya tvodyacche vṛṣṇe śuṣmāya sapatnatūr asi vṛtratūḥ //
MS, 1, 8, 2, 11.0 udyatā trayodaśy āhutir āsīt //
MS, 1, 8, 10, 14.0 vaiśvakarmaṇam udyatam //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 1, 10, 14, 16.0 taṃ tena vīryeṇodayacchan //
MS, 2, 1, 3, 38.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 2, 10, 26.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 4, 3, 20.0 tam udyamaṃ nāśaknot //
MS, 2, 4, 3, 29.0 sa yad asyāṃ tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 30.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 44.0 sa yad antarikṣe tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 45.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 4, 3, 59.0 sa yad divi tṛtīyam āsīt tena vajram udayacchad viṣṇvanuṣṭhitaḥ //
MS, 2, 4, 3, 60.0 sa vajram udyataṃ dṛṣṭvābibhet //
MS, 2, 10, 5, 4.1 harikeśaḥ sūryaraśmiḥ purastāt savitā jyotir udayaṃ ajasram /
Pañcaviṃśabrāhmaṇa
PB, 10, 5, 9.0 aṣṭābhir vā akṣarair anuṣṭup prathamaṃ dvādaśāhasyāhar udyacchaty ekādaśabhir dvitīyaṃ dvādaśabhis tṛtīyam //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 20.0 ṣoḍaśākṣareṇa prastauti ṣoḍaśinam u caivaitenodyacchati //
PB, 13, 5, 22.0 indro vṛtrāya vajram udayacchat taṃ ṣoḍaśabhir bhogaiḥ paryabhujat sa etaṃ padastobham apaśyat tenāpāveṣṭayad apaveṣṭayann iva gāyet pāpmano 'pahatyai //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 4.1 udyataśastrān śatrūn dṛṣṭvā devavratāni manasā dhyāyan nainaṃ hiṃsanti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.7 ojase balāya tvodyacche /
Taittirīyasaṃhitā
TS, 5, 1, 10, 41.1 ahorātrābhyām evainam udyacchate //
TS, 5, 1, 10, 44.1 ahorātrābhyām evainam udyatya prāṇair dādhāra //
TS, 5, 1, 10, 53.1 ṛtubhir evainam udyacchate //
TS, 5, 2, 2, 10.1 prāṇair evainam udyacchate //
TS, 5, 2, 2, 12.1 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 5, 4, 6, 11.0 prāṇair evainam udyacchate //
TS, 5, 4, 6, 13.0 yasmā evainaṃ cittāyodyacchate tenaivainaṃ samardhayati //
TS, 6, 1, 2, 37.0 tam ṛg udayacchat //
TS, 6, 1, 2, 38.0 yad ṛg udayacchat tad audgrahaṇasyaudgrahaṇatvam //
TS, 6, 1, 2, 40.0 anuṣṭup chandasām udayacchad ity āhuḥ //
TS, 6, 1, 2, 42.0 dvādaśa vātsabandhāny udayacchann ity āhuḥ //
TS, 6, 2, 7, 37.0 devāṃś ced uttaravedir upāvavartīhaiva vijayāmahā ity asurā vajram udyatya devān abhyāyanta //
TS, 6, 3, 4, 6.2 yadi kāmayeta varṣukaḥ parjanyaḥ syād ity avācīm avohed vṛṣṭim eva niyacchati yadi kāmayetāvarṣukaḥ syād ity ūrdhvām udūhed vṛṣṭim evodyacchati /
TS, 6, 4, 5, 57.0 vṛṣṭim evodyacchati //
TS, 6, 4, 6, 4.0 te 'surā vajram udyatya devān abhyāyanta //
TS, 6, 5, 1, 1.0 indro vṛtrāya vajram udayacchat //
TS, 6, 5, 1, 2.0 sa vṛtro vajrād udyatād abibhet //
TS, 6, 5, 1, 8.0 tasmai dvitīyam udayacchat //
TS, 6, 5, 1, 14.0 tasmai tṛtīyam udayacchat //
TS, 6, 5, 7, 10.0 viśve devās tṛtīyaṃ savanaṃ nodayacchan //
TS, 6, 5, 7, 12.0 tato vai te tṛtīyaṃ savanam udayacchan //
Taittirīyāraṇyaka
TĀ, 5, 2, 9.9 indro vṛtrāya vajram udayacchat /
TĀ, 5, 7, 9.6 udyatya vātanāmāny āha /
TĀ, 5, 11, 4.8 teja udyato vāyuḥ /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 3, 4, 15.0 indrasya tvety udyamya bṛhaspater iti śīrṣṇā harati //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
Vasiṣṭhadharmasūtra
VasDhS, 14, 16.2 udyatām āhṛtāṃ bhikṣāṃ purastād apracoditām /
VasDhS, 14, 19.2 ṣaṇḍhasya kulaṭāyāś ca udyatāpi na gṛhyata iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 58.2 asur homāyodyataḥ /
VSM, 8, 59.1 sindhur avabhṛthāyodyataḥ /
Vārāhagṛhyasūtra
VārGS, 11, 7.1 ahaṃ varṣma sadṛśānām udyatānām iva sūryaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 49.1 o śrāvayety adhvaryur astu śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayaty uttaratas tiṣṭhan sphyaṃ cedhmasaṃnahanāni codyamya //
VārŚS, 1, 2, 1, 27.3 ity ārabhyendrasya tvā bāhubhyām udyaccha ity udyacchati //
VārŚS, 1, 2, 1, 27.3 ity ārabhyendrasya tvā bāhubhyām udyaccha ity udyacchati //
VārŚS, 1, 3, 2, 8.1 purāsadanāt sphyam udyacchet //
VārŚS, 1, 4, 3, 9.1 ojase balāya tvety agnim udyacchati //
VārŚS, 1, 4, 3, 14.1 na karṇadaghnam aty udyacchati //
VārŚS, 1, 5, 2, 31.1 vāyave tvety udyacchati //
VārŚS, 1, 6, 2, 1.3 ity udyate 'gnāv āhavanīye juhoti //
VārŚS, 2, 1, 1, 26.1 ud u tiṣṭha svadhvarety udyacchati //
VārŚS, 2, 1, 3, 26.1 ud u tvā viśve devā ity agnim udyacchati //
VārŚS, 3, 3, 2, 40.0 tān pāta prāñcam ity abhimantrya mitro 'sīti dakṣiṇaṃ bāhum udyacchati varuṇo 'sīti savyam //
VārŚS, 3, 3, 2, 41.0 hiraṇyavarṇam uṣasa ity udyatabāhuṃ tiṣṭhantam abhimantrayate //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 7.0 riktapāṇir vayasa udyamyāpa upaspṛśet //
ĀpDhS, 1, 19, 13.2 udyatām āhṛtāṃ bhikṣāṃ purastād apraveditām /
Āpastambaśrautasūtra
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 16, 12, 4.1 yad ahaḥ prayāyād ud u tvā viśve devā ity ukhyam udyamya sīda tvaṃ mātur asyā upastha iti catasṛbhir dvīṣe śakaṭe prauga ukhyam āsādayati //
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 14, 16.1 hiraṇyavarṇāv ity udyatāv abhimantrayate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 2, 1, 4, 25.2 athodyacchati /
ŚBM, 2, 1, 4, 26.3 athodyacchati /
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 2, 1, 4, 27.6 prathamenaivodyatyādadhyād bhūr bhuvaḥ svar iti /
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 4, 6, 1, 5.4 tūṣṇīm udyatya sakṛd abhiṣuṇoti /
ŚBM, 4, 6, 1, 9.2 udyatyaiva gṛhṇīyāt /
ŚBM, 4, 6, 1, 9.6 atha yad udyacchati tad evāsyābhiṣutam bhavatīti //
ŚBM, 4, 6, 8, 7.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 12.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 17.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 9.1 atha madhye gavām udyacchati /
ŚBM, 5, 4, 3, 11.1 tadyatsvasya goṣūdyacchati /
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 7.2 indro hi vajram udayacchad viṣṇuranvatiṣṭhata //
ŚBM, 6, 1, 1, 6.2 saptapuruṣo hyayam puruṣo yaccatvāra ātmā trayaḥ pakṣapucchāni catvāro hi tasya puruṣasyātmā trayaḥ pakṣapucchāny atha yadekena puruṣeṇātmānaṃ vardhayati tena vīryeṇāyamātmā pakṣapucchānyudyacchati //
ŚBM, 6, 5, 4, 13.1 athainām udyacchati /
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 15.3 udyacchaty ekena /
ŚBM, 13, 1, 8, 1.0 prajāpatiraśvamedhamasṛjata sa sṛṣṭaḥ prarcam avlīnāt pra sāma taṃ vaiśvadevānyudayacchan yad vaiśvadevāni juhotyaśvamedhasyaivodyatyai //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ vā aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
Ṛgveda
ṚV, 1, 31, 5.1 tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ /
ṚV, 1, 80, 9.2 śatainam anv anonavur indrāya brahmodyatam arcann anu svarājyam //
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 2, 31, 7.1 etā vo vaśmy udyatā yajatrā atakṣann āyavo navyase sam /
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 8, 69, 9.2 piṅgā pari caniṣkadad indrāya brahmodyatam //
ṚV, 8, 74, 3.1 panyāṃsaṃ jātavedasaṃ yo devatāty udyatā /
ṚV, 8, 101, 7.1 ā me vacāṃsy udyatā dyumattamāni kartvā /
ṚV, 9, 68, 5.2 yūnā ha santā prathamaṃ vi jajñatur guhā hitaṃ janima nemam udyatam //
ṚV, 9, 86, 46.1 asarji skambho diva udyato madaḥ pari tridhātur bhuvanāny arṣati /
ṚV, 9, 103, 1.1 pra punānāya vedhase somāya vaca udyatam /
ṚV, 10, 8, 2.2 sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti //
ṚV, 10, 22, 7.1 ā na indra pṛkṣase 'smākam brahmodyatam /
ṚV, 10, 50, 6.2 varāya te pātraṃ dharmaṇe tanā yajño mantro brahmodyataṃ vacaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 10.1 sa hāruṇir āhutim udyatyovāca punaḥ vainān nivapsyasy ato vāva mṛto 'vapapsyasa iti //
ṢB, 2, 2, 22.1 yā tṛtīyā tām udyacchann iva gāyet /
ṢB, 2, 2, 22.2 udyata iva hy ayaṃ prāṇaḥ //
Arthaśāstra
ArthaŚ, 1, 4, 5.1 tasmāllokayātrārthī nityam udyatadaṇḍaḥ syāt //
ArthaŚ, 1, 16, 14.1 tasmād udyateṣvapi śastreṣu yathoktaṃ vaktāro dūtāḥ //
Avadānaśataka
AvŚat, 18, 1.5 sa rājapuruṣair nīlāmbaravasanair udyataśastraiḥ karavīramālābaddhakaṇṭheguṇo rathyāvīthīcatvaraśṛṅgāṭakeṣv anuśrāvyamāṇo dakṣiṇena nagaradvāreṇa apanīyate //
Buddhacarita
BCar, 13, 11.2 mayodyato hyeṣa śaraḥ sa eva yaḥ śūrpake mīnaripau vimuktaḥ //
Carakasaṃhitā
Ca, Sū., 8, 25.1 nātisamayaṃ jahyāt na niyamaṃ bhindyāt na naktaṃ nādeśe caret na sandhyāsvabhyavahārādhyayanastrīsvapnasevī syāt na bālavṛddhalubdhamūrkhakliṣṭaklībaiḥ saha sakhyaṃ kuryāt na madyadyūtaveśyāprasaṅgaruciḥ syāt na guhyaṃ vivṛṇuyāt na kaṃcid avajānīyāt nāhaṃmānī syānnādakṣo nādakṣiṇo nāsūyakaḥ na brāhmaṇān parivadet na gavāṃ daṇḍamudyacchet na vṛddhānna gurūnna gaṇānna nṛpān vādhikṣipet na cātibrūyāt na bāndhavānuraktakṛcchradvitīyaguhyajñān bahiṣkuryāt //
Ca, Indr., 8, 17.1 ghaṭṭayañjānunā jānu pādāvudyamya pātayan /
Lalitavistara
LalVis, 7, 124.1 iti hi bhikṣavo jātamātrasya bodhisattvasya maheśvaro devaputraḥ śuddhāvāsakāyikān devaputrānāmantryaivamāha yo 'sau mārṣā asaṃkhyeyakalpakoṭiniyutaśatasahasrasukṛtakarmadānaśīlakṣāntivīryadhyānaprajñopāyaśrattacaraṇavratatapaḥsucaritacaraṇaḥ mahāmaitrīmahākaruṇāmahāmuditāsamanvāgata upekṣāsamudgatacittaḥ sarvasattvahitasukhodyato dṛḍhavīryakavacasusaṃnāhasaṃnaddhaḥ pūrvajinakṛtakuśalamūloditaḥ śatapuṇyalakṣaṇasamalaṃkṛtaḥ sukṛtaniścayaparākramaḥ paracakrapramathanaḥ suvimalaśuddhāśayasampannaḥ sucaritacaraṇo mahājñānaketudhvajaḥ mārabalāntakaraṇaḥ trisāhasramahāsāhasrasārthavāhaḥ devamanuṣyapūjitamahāyajñayaṣṭaḥ susamṛddhapuṇyanicayaniḥsaraṇābhiprāyo jātijarāmaraṇāntakaraḥ sujātajātaḥ ikṣvākurājakulasambhūto jagadvibodhayitā bodhisattvo mahāsattvo manuṣyaloka upapannaḥ /
Mahābhārata
MBh, 1, 1, 214.33 na ca prajñābhimānena yad ayaṃ kartum udyataḥ /
MBh, 1, 9, 21.1 tata udyamya daṇḍaṃ sa kāladaṇḍopamaṃ tadā /
MBh, 1, 13, 31.1 taṃ vāsukiḥ pratyagṛhṇād udyamya bhaginīṃ tadā /
MBh, 1, 13, 32.1 sanāmnīm udyatāṃ bhāryāṃ gṛhṇīyām iti tasya hi /
MBh, 1, 16, 14.2 śira udyamya nāgasya punaḥ punar avākṣipat //
MBh, 1, 20, 15.37 eṣa lokavināśāya ravir udyantum udyataḥ /
MBh, 1, 20, 15.37 eṣa lokavināśāya ravir udyantum udyataḥ /
MBh, 1, 25, 7.12 ahaṃ hi sarpaiḥ prahitaḥ somam āhartum udyataḥ /
MBh, 1, 26, 7.1 śailaśṛṅgapratīkāśaṃ brahmadaṇḍam ivodyatam /
MBh, 1, 26, 8.1 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam /
MBh, 1, 26, 38.3 mahāvīryabalaḥ pakṣī hartuṃ somam ihodyataḥ //
MBh, 1, 35, 12.4 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 6.3 svasāram udyamya tadā jaratkārum ṛṣiṃ prati /
MBh, 1, 36, 16.2 apṛcchad dhanur udyamya taṃ muniṃ kṣucchramānvitaḥ //
MBh, 1, 42, 7.1 bhaviṣyati ca yā kācid bhaikṣavat svayam udyatā /
MBh, 1, 42, 15.1 mama kanyā sanāmnī yā bhaikṣavaccodyatā bhavet /
MBh, 1, 62, 11.2 udyamya mandaraṃ dorbhyāṃ haret savanakānanam //
MBh, 1, 96, 18.1 sūtopakᄆptān rucirān sadaśvodyatadhūrgatān /
MBh, 1, 104, 16.1 sa vardhamāno balavān sarvāstreṣūdyato 'bhavat /
MBh, 1, 117, 20.9 udyataṃ saha patnībhyāṃ viprā vacanam abruvan /
MBh, 1, 121, 20.3 astrāṇi vā śarīraṃ vā varayaitan mayodyatam /
MBh, 1, 125, 5.1 tatastāvudyatagadau guruputreṇa vāritau /
MBh, 1, 125, 32.1 sa taistadā bhrātṛbhir udyatāyudhair vṛto gadāpāṇir avasthitaiḥ sthitaḥ /
MBh, 1, 126, 22.1 tato duryodhanenāpi sabhrātrā samarodyataḥ /
MBh, 1, 126, 30.1 tāvudyatamahācāpau kṛpaḥ śāradvato 'bravīt /
MBh, 1, 128, 4.63 bhāradvājapriyaṃ kartum udyataḥ phalgunastadā /
MBh, 1, 146, 36.4 tato 'nantaram evāsya duhitā vaktum udyatā /
MBh, 1, 151, 13.28 gṛhītvā pāṇinaikena savyenodyamya cetaram /
MBh, 1, 151, 15.1 tataḥ sa punar udyamya vṛkṣān bahuvidhān balī /
MBh, 1, 151, 18.23 vyāttānano dīptajihvo bāhum udyamya dakṣiṇam /
MBh, 1, 169, 20.5 tataste kṣatriyā jagmustaṃ garbhaṃ hantum udyatāḥ /
MBh, 1, 178, 17.4 uddhṛtya tūrṇaṃ dhanur udyataṃ tat sajyaṃ cakārāśu yuyoja bāṇān /
MBh, 1, 192, 7.162 cacāra vividhān mārgān asim udyamya pāṇḍavaḥ /
MBh, 1, 192, 7.190 sālam udyamya pāṇibhyām uddhṛtya ca raṇe balī /
MBh, 1, 218, 24.1 ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ /
MBh, 1, 219, 36.4 jighāṃsur vāsudevaśca cakram udyamya viṣṭhitaḥ /
MBh, 1, 219, 37.1 sa cakram udyataṃ dṛṣṭvā didhakṣuṃ ca hutāśanam /
MBh, 2, 45, 16.2 adṛśyām api kaunteye sthitāṃ paśyann ivodyatām /
MBh, 2, 49, 4.1 ājahrustatra satkṛtya svayam udyamya bhārata /
MBh, 2, 72, 11.1 na kālo daṇḍam udyamya śiraḥ kṛntati kasyacit /
MBh, 3, 2, 5.2 gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ /
MBh, 3, 8, 15.1 uvāca paramakruddha udyamyātmānam ātmanā /
MBh, 3, 23, 17.2 vajram udyamya tān sarvān parvatān samaśātayam //
MBh, 3, 61, 62.2 varcasvinī supratiṣṭhā svañcitodyatagāminī //
MBh, 3, 84, 15.2 draṣṭāro na hi bībhatsur bhāram udyamya sīdati //
MBh, 3, 98, 4.1 te tu vṛtraṃ samāśritya nānāpraharaṇodyatāḥ /
MBh, 3, 99, 4.1 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ /
MBh, 3, 108, 3.2 saṃvṛtaḥ pārṣadair ghorair nānāpraharaṇodyataiḥ //
MBh, 3, 124, 18.2 kṛtyārthī sumahātejā devaṃ hiṃsitum udyataḥ //
MBh, 3, 135, 38.2 yathaiva bhavatā cedaṃ tapo vedārtham udyatam /
MBh, 3, 137, 14.2 tata udyataśūlaḥ sa rākṣasaḥ samupādravat //
MBh, 3, 143, 13.1 tataḥ kārmukam udyamya bhīmaseno mahābalaḥ /
MBh, 3, 146, 30.1 priyāmanorathaṃ kartum udyataś cārulocanaḥ /
MBh, 3, 152, 14.2 kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ //
MBh, 3, 153, 25.1 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam /
MBh, 3, 209, 6.1 paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam /
MBh, 3, 214, 33.2 na prāvyathad ameyātmā śaktim udyamya cānadat //
MBh, 3, 230, 10.1 tān dṛṣṭvā patataḥ śīghrān gandharvān udyatāyudhān /
MBh, 3, 233, 8.1 tāṃs tu vibhrājato dṛṣṭvā lokapālān ivodyatān /
MBh, 3, 256, 1.2 jayadrathastu samprekṣya bhrātarāvudyatāyudhau /
MBh, 3, 259, 4.1 tās tadā taṃ mahātmānaṃ saṃtoṣayitum udyatāḥ /
MBh, 3, 271, 13.3 abhidudrāva saumitrim udyamya mahatīṃ śilām //
MBh, 3, 272, 14.1 tam aṅgado vālisutaḥ śrīmān udyamya pādapam /
MBh, 3, 273, 26.2 rāvaṇaḥ śokamohārto vaidehīṃ hantum udyataḥ //
MBh, 3, 284, 5.2 pāṇḍūnāṃ hitakṛcchakraḥ karṇaṃ bhikṣitum udyataḥ //
MBh, 3, 296, 23.2 dhanur udyamya kaunteyo vyalokayata tad vanam //
MBh, 3, 299, 28.2 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ //
MBh, 4, 1, 2.76 śvobhūte manujavyāghrāśchannavāsārtham udyatāḥ /
MBh, 4, 2, 17.2 brahmacaryavrate yuktaḥ sarvāstreṣūdyato 'bhavat /
MBh, 4, 12, 22.1 tam udyamya mahābāhur bhrāmayāmāsa vīryavān /
MBh, 4, 22, 10.2 jagmur udyamya te sarve śmaśānam abhitastadā //
MBh, 4, 22, 23.1 gandharvo balavān eti kruddha udyamya pādapam /
MBh, 4, 40, 21.1 yo 'yaṃ vahati te pārṣṇiṃ dakṣiṇām añcitodyataḥ /
MBh, 4, 44, 12.1 āśīviṣasya kruddhasya pāṇim udyamya dakṣiṇam /
MBh, 4, 44, 21.1 vayaṃ vyavasitaṃ pārthaṃ vajrapāṇim ivodyatam /
MBh, 4, 53, 58.1 atha gāṇḍīvam udyamya divyaṃ dhanur amarṣaṇaḥ /
MBh, 5, 9, 6.1 sa tapasvī mṛdur dānto dharme tapasi codyataḥ /
MBh, 5, 39, 53.2 udyateṣu ca śastreṣu nāsti śeṣavatāṃ bhayam //
MBh, 5, 44, 24.1 anāmayaṃ tanmahad udyataṃ yaśo vāco vikārān kavayo vadanti /
MBh, 5, 49, 6.2 pāñcālāḥ pratinandanti tejorāśim ivodyatam //
MBh, 5, 50, 8.2 manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam //
MBh, 5, 53, 13.3 kṣapayiṣyati no rājan kālacakram ivodyatam //
MBh, 5, 96, 2.1 nārado 'thābravīd enaṃ kva bhavān gantum udyataḥ /
MBh, 5, 96, 4.2 salileśadidṛkṣārtham aham apyudyato divaḥ //
MBh, 5, 109, 26.1 udyato 'haṃ dvijaśreṣṭha tava darśayituṃ diśaḥ /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 129, 10.1 adṛśyantodyatānyeva sarvapraharaṇāni ca /
MBh, 5, 131, 18.3 udyamya dhuram utkarṣed ājāneyakṛtaṃ smaran //
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 134, 14.2 udyacchāmyeṣa śatrūṇāṃ niyamāya jayāya ca //
MBh, 5, 166, 10.3 mām avekṣasva gāṅgeya kāryaṃ hi mahad udyatam //
MBh, 5, 166, 23.3 udyantuṃ vā gadāṃ gurvīṃ śarān vāpi prakarṣitum //
MBh, 5, 169, 16.2 udyateṣum abhiprekṣya pratiyudhyantam āhave //
MBh, 5, 170, 1.3 udyateṣum atho dṛṣṭvā samareṣvātatāyinam //
MBh, 5, 178, 27.1 udyateṣum atho dṛṣṭvā brāhmaṇaṃ kṣatrabandhuvat /
MBh, 5, 183, 18.1 tato 'haṃ svayam udyamya hayāṃstān vātaraṃhasaḥ /
MBh, 5, 187, 31.1 ko 'nyastam utsahejjetum udyateṣuṃ mahīpatim /
MBh, 5, 188, 5.2 eṣa me hṛdi saṃkalpo yadartham idam udyatam //
MBh, 6, 13, 29.1 īśvaro daṇḍam udyamya svayam eva prajāpatiḥ /
MBh, 6, 15, 43.2 ambārtham udyataḥ saṃkhye bhīṣmeṇa yudhi nirjitaḥ //
MBh, 6, 15, 71.1 mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam /
MBh, 6, 16, 32.1 udyatair āyudhaiścitrāstalabaddhāḥ kalāpinaḥ /
MBh, 6, 18, 9.1 udyatair āyudhaiścitraistalabaddhāḥ patākinaḥ /
MBh, 6, BhaGī 1, 20.2 pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ //
MBh, 6, BhaGī 1, 45.2 yadrājyasukhalobhena hantuṃ svajanamudyatāḥ //
MBh, 6, BhaGī 11, 10.2 anekadivyābharaṇaṃ divyānekodyatāyudham //
MBh, 6, 45, 48.1 tam udyatam udīkṣyātha maheṣvāsaṃ mahābalam /
MBh, 6, 48, 7.1 tathā pravṛtte saṃgrāme dhanur udyamya daṃśitaḥ /
MBh, 6, 51, 27.1 sagadān udyatān bāhūn sakhaḍgāṃśca viśāṃ pate /
MBh, 6, 55, 10.1 hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ /
MBh, 6, 55, 86.2 kṣurāntam udyamya bhujena cakraṃ rathād avaplutya visṛjya vāhān //
MBh, 6, 55, 106.2 abhyudyayāvudyatabāṇapāṇiḥ kakṣaṃ didhakṣann iva dhūmaketuḥ //
MBh, 6, 58, 30.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 59, 19.1 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ /
MBh, 6, 60, 5.1 bhīmasenastu saṃkruddho gadām udyamya bhārata /
MBh, 6, 65, 25.2 vivyadhur niśitair bāṇaiḥ sarvāṃstān udyatāyudhān //
MBh, 6, 67, 1.3 tam abhyadhāvad gāṅgeyam udyatāstro dhanaṃjayaḥ //
MBh, 6, 67, 27.1 prakāśaṃ cakrur ākāśam udyatāni bhujottamaiḥ /
MBh, 6, 73, 22.2 yāvad etānnihanmyāśu ya ime madvadhodyatāḥ //
MBh, 6, 74, 2.2 sametya samare bhīmaṃ yodhayāmāsur udyatāḥ //
MBh, 6, 77, 6.2 nānādeśasamutpannās tvadarthe yoddhum udyatāḥ //
MBh, 6, 78, 48.2 padātir asim udyamya prādravat pārṣataṃ prati //
MBh, 6, 79, 49.1 sahadevastataḥ kruddhaḥ śaram udyamya vīryavān /
MBh, 6, 87, 6.2 jvalitaṃ śūlam udyamya rūpaṃ kṛtvā vibhīṣaṇam //
MBh, 6, 87, 13.1 gajānīkaṃ ca samprekṣya meghavṛndam ivodyatam /
MBh, 6, 88, 6.1 tām udyatām abhiprekṣya vaṅgānām adhipastvaran /
MBh, 6, 88, 8.3 udyatāṃ tāṃ mahāśaktiṃ tasmiṃścikṣepa vāraṇe //
MBh, 6, 89, 9.1 pitāmahaśca saṃkruddhaḥ pāñcālān hantum udyataḥ /
MBh, 6, 90, 22.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 6, 91, 73.1 tam udyatagadaṃ dṛṣṭvā saśṛṅgam iva parvatam /
MBh, 6, 91, 80.2 pāñcālaiḥ sṛñjayaiścaiva kekayaiścodyatāyudhaiḥ //
MBh, 6, 93, 28.1 pragṛhṇann añjalīnnṝṇām udyatān sarvatodiśam /
MBh, 6, 99, 15.1 tathaiva tāvakāḥ sarve bhīṣmarakṣārtham udyatāḥ /
MBh, 7, 6, 20.2 pareṣām agratastasthau kālacakram ivodyatam //
MBh, 7, 12, 23.1 tam udyataṃ rathenaikam āśukāriṇam āhave /
MBh, 7, 13, 60.2 tam udyamya mahākhaḍgaṃ carma cātha punar balī //
MBh, 7, 15, 11.2 pāñcālāḥ kekayā matsyāḥ sṛñjayāścodyatāyudhāḥ //
MBh, 7, 28, 23.1 caturmūrtir ahaṃ śaśval lokatrāṇārtham udyataḥ /
MBh, 7, 29, 6.1 tataḥ pañcaśatān vīrān gāndhārān udyatāyudhān /
MBh, 7, 30, 25.1 tasyodyatāseḥ sunasaṃ śiraḥ kāyāt sakuṇḍalam /
MBh, 7, 31, 27.1 tatrācchidyata vīrasya sakhaḍgo bāhur udyataḥ /
MBh, 7, 39, 21.2 saubhadram udyatāstrātum abhidhāvanti pāṇḍavāḥ //
MBh, 7, 39, 30.2 saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam //
MBh, 7, 45, 11.2 pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam //
MBh, 7, 47, 38.2 āsthitaścakram udyamya droṇaṃ kruddho 'bhyadhāvata //
MBh, 7, 48, 2.1 mārutoddhūtakeśāntam udyatārivarāyudham /
MBh, 7, 48, 5.1 sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva /
MBh, 7, 48, 9.1 tato dauḥśāsaniḥ kruddho gadām udyamya māriṣa /
MBh, 7, 48, 10.1 tāvudyatagadau vīrāvanyonyavadhakāṅkṣiṇau /
MBh, 7, 53, 3.1 asaṃmantrya mayā sārdham atibhāro 'yam udyataḥ /
MBh, 7, 53, 56.2 tathā kāryaṃ tvayā kṛṣṇa kāryaṃ hi mahad udyatam //
MBh, 7, 64, 39.2 kaścit khaḍgaṃ viniṣkṛṣya bhujenodyamya tiṣṭhati //
MBh, 7, 67, 43.2 abhyadravad raṇe pārthaṃ gadām udyamya vīryavān //
MBh, 7, 68, 59.1 tataḥ sa prahasan vīro gadām udyamya bhārata /
MBh, 7, 68, 64.1 tasyārjunaḥ kṣuraprābhyāṃ sagadāvudyatau bhujau /
MBh, 7, 86, 27.2 na sa jātu mahābāhur bhāram udyamya sīdati //
MBh, 7, 87, 12.2 yatra tiṣṭhati pārtho 'sau jayadrathavadhodyataḥ //
MBh, 7, 88, 34.1 bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ /
MBh, 7, 97, 32.2 udyatair yuyudhānasya sthitā maraṇakāṅkṣiṇaḥ //
MBh, 7, 103, 4.2 udayacchad gadāṃ tebhyo ghorāṃ tāṃ siṃhavannadan /
MBh, 7, 104, 3.1 gadām udyacchamānasya kālasyeva mahāmṛdhe /
MBh, 7, 105, 22.2 udyamyātmānam ugrāya karmaṇe sapadānugaḥ //
MBh, 7, 105, 26.1 tāvabhidravatām enam ubhāvudyatakārmukau /
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 7, 114, 64.2 udyamya kuñjaraṃ pārthastasthau parapuraṃjayaḥ //
MBh, 7, 115, 24.2 duḥśāsanasyāpi jaghāna vāhān udyamya bāṇāsanam ājamīḍha //
MBh, 7, 116, 1.2 tam udyataṃ mahābāhuṃ duḥśāsanarathaṃ prati /
MBh, 7, 117, 45.2 udyamya nyahanad rājanmatto mattam iva dvipam //
MBh, 7, 117, 51.2 yad udyamya mahābāhuḥ sātyakiṃ nyahanad bhuvi //
MBh, 7, 119, 13.2 asim udyamya keśeṣu pragṛhya ca padā hataḥ //
MBh, 7, 125, 20.2 madartham udyataṃ śūraṃ prāṇāṃstyaktvā mahāratham //
MBh, 7, 131, 30.1 tam udyatamahācāpaṃ niśāmya vyathitā nṛpāḥ /
MBh, 7, 131, 48.1 virathasyodyataṃ hastāddhemabindubhir ācitam /
MBh, 7, 132, 35.1 brahmāstram udyataṃ dṛṣṭvā kuntīputro yudhiṣṭhiraḥ /
MBh, 7, 133, 52.2 tataste khaḍgam udyamya jihvāṃ chetsyāmi durmate //
MBh, 7, 134, 1.3 khaḍgam udyamya vegena drauṇir abhyapatad drutam //
MBh, 7, 134, 9.2 karṇo 'pi rathināṃ śreṣṭhaścāpam udyamya vīryavān /
MBh, 7, 137, 4.2 yathendraṃ harayo rājan purā daityavadhodyatam //
MBh, 7, 142, 11.1 tam āpatantaṃ sahasā kālacakram ivodyatam /
MBh, 7, 142, 40.3 virathasyodyataṃ khaḍgaṃ śareṇāsya dvidhācchinat //
MBh, 7, 149, 31.2 udyamya nyavadhīd bhūmau mayaṃ viṣṇur ivāhave //
MBh, 7, 150, 33.1 tam udyatamahācāpaṃ dṛṣṭvā te vyathitā nṛpāḥ /
MBh, 7, 150, 103.1 udyatair bahubhir ghorair āyudhaiḥ śoṇitokṣitaiḥ /
MBh, 7, 155, 25.1 yuddhaśauṇḍo mahābāhur nityodyataśarāsanaḥ /
MBh, 7, 158, 8.1 tasya hastasthitā śaktiḥ kālarātrir ivodyatā /
MBh, 7, 162, 13.1 udyatapratipiṣṭānāṃ khaḍgānāṃ vīrabāhubhiḥ /
MBh, 7, 163, 45.2 sarveṣāṃ caiva bhūtānām udyate 'stre mahātmanā //
MBh, 7, 164, 26.2 prahasan viśikhāṃstīkṣṇān udyamya paramāstravit //
MBh, 7, 164, 137.2 agacchad asim udyamya śatacandraṃ ca bhānumat //
MBh, 7, 165, 122.1 udyamya bāhū tvarito bruvāṇaśca punaḥ punaḥ /
MBh, 7, 167, 25.2 udyamyātmānam ugrāya karmaṇe dhairyam āsthitāḥ /
MBh, 7, 169, 57.1 kiṃ nu śakyaṃ mayā kartuṃ kāryaṃ yad idam udyatam /
MBh, 8, 5, 61.3 nihataḥ khaḍgam udyamya dhṛṣṭadyumnena saṃjaya //
MBh, 8, 8, 43.2 udyatāsim upāyāntaṃ gadayāhan vṛkodaraḥ //
MBh, 8, 16, 26.1 samabhyadhāvanta bhṛśaṃ devā daṇḍair ivodyataiḥ /
MBh, 8, 17, 88.1 tam udyataṃ mahāghoraṃ parighaṃ tasya sūtajaḥ /
MBh, 8, 18, 27.1 sa chinnadhanvā samare khaḍgam udyamya nānadan /
MBh, 8, 19, 63.1 udyamya ca bhujāv anyo nikṣipya ca mahītale /
MBh, 8, 20, 28.1 tato duryodhanaḥ kruddho gadām udyamya vegitaḥ /
MBh, 8, 20, 29.1 tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam /
MBh, 8, 24, 79.2 pariskandā rathasyāsya sarvatodiśam udyatāḥ //
MBh, 8, 24, 102.2 pinākapāṇir vihito 'tra yoddhā vibhīṣayan dānavān udyato 'sau //
MBh, 8, 26, 71.1 bhavatu bhavatu kiṃ vikatthase nanu mama tasya ca yuddham udyatam /
MBh, 8, 27, 29.2 apīndro vajram udyamya kiṃ nu martyaḥ kariṣyati //
MBh, 8, 32, 12.1 sāyudhān udyatān bāhūn udyatāny āyudhāni ca /
MBh, 8, 32, 12.1 sāyudhān udyatān bāhūn udyatāny āyudhāni ca /
MBh, 8, 34, 20.2 kiṃkarodyatadaṇḍena mṛtyunāpi vrajed raṇam //
MBh, 8, 46, 7.2 duryodhanahite yuktam asmadyuddhāya codyatam //
MBh, 8, 50, 35.3 pārthaḥ provāca govindaṃ sūtaputravadhodyataḥ //
MBh, 8, 67, 24.1 tad udyatādityasamānavarcasaṃ śarannabhomadhyagabhāskaropamam /
MBh, 9, 2, 21.2 madartham udyatāḥ sarve prāṇāṃstyaktvā raṇe prabho //
MBh, 9, 6, 3.1 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām /
MBh, 9, 10, 37.3 kālo daṇḍam ivodyamya gadāpāṇir ayudhyata //
MBh, 9, 10, 43.1 yamadaṇḍapratīkāśāṃ kālarātrim ivodyatām /
MBh, 9, 11, 20.2 udyamya lohadaṇḍābhyām atimānuṣakarmaṇoḥ //
MBh, 9, 11, 22.1 athodyamya gade ghore saśṛṅgāviva parvatau /
MBh, 9, 20, 23.1 roṣeṇa mahatāviṣṭaḥ śūlam udyamya māriṣa /
MBh, 9, 22, 41.1 tad udyatagadāprāsam akāpuruṣasevitam /
MBh, 9, 22, 79.2 udyamya niśitaṃ khaḍgaṃ rudhireṇa samukṣitam //
MBh, 9, 22, 82.2 padātayaśca nāgāśca sādinaścodyatāyudhāḥ //
MBh, 9, 23, 14.1 tān samīpagatān dṛṣṭvā javenodyatakārmukān /
MBh, 9, 24, 17.2 abhyadravat susaṃrabdhastāvakān hantum udyataḥ //
MBh, 9, 24, 29.1 tam udyatagadaṃ dṛṣṭvā pāṇḍavānāṃ mahāratham /
MBh, 9, 26, 28.1 tān prekṣya sahitān sarvāñ javenodyatakārmukān /
MBh, 9, 27, 37.1 tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām /
MBh, 9, 28, 36.2 udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā //
MBh, 9, 28, 36.2 udyamya niśitaṃ khaḍgaṃ hantuṃ mām udyatastadā //
MBh, 9, 31, 47.1 tam udyatagadaṃ vīraṃ menire tatra pāṇḍavāḥ /
MBh, 9, 31, 47.2 vaivasvatam iva kruddhaṃ kiṃkarodyatapāṇinam //
MBh, 9, 32, 34.1 ityuktvā bharataśreṣṭho gadām udyamya vīryavān /
MBh, 9, 32, 36.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 33, 9.2 tathaiva codyatagadau pūjayāmāsatur balam //
MBh, 9, 44, 103.1 pāśodyatakarāḥ kecid vyāditāsyāḥ kharānanāḥ /
MBh, 9, 54, 22.1 tāvudyatagadāpāṇī duryodhanavṛkodarau /
MBh, 9, 55, 4.2 gadām udyamya yo yāti kim anyad bhāgadheyataḥ //
MBh, 9, 55, 27.1 tam udyatagadaṃ dṛṣṭvā kailāsam iva śṛṅgiṇam /
MBh, 9, 55, 43.1 taṃ mahātmā mahātmānaṃ gadām udyamya pāṇḍavaḥ /
MBh, 9, 56, 11.1 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām /
MBh, 9, 56, 24.1 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām /
MBh, 9, 59, 7.2 tato lāṅgalam udyamya bhīmam abhyadravad balī //
MBh, 10, 6, 5.1 bāhubhiḥ svāyataiḥ pīnair nānāpraharaṇodyataiḥ /
MBh, 10, 6, 24.2 yad udyamya mahat kṛtyaṃ bhayād api nivartate //
MBh, 10, 6, 29.1 idaṃ ca sumahad bhūtaṃ daivadaṇḍam ivodyatam /
MBh, 10, 6, 31.2 nānyatra daivād udyantum iha śakyaṃ kathaṃcana //
MBh, 10, 7, 29.1 mahāpāśodyatakarāstathā laguḍapāṇayaḥ /
MBh, 10, 8, 34.2 gadām udyamya vegena hṛdi drauṇim atāḍayat //
MBh, 10, 15, 31.3 garbheṣu pāṇḍaveyānām amoghaṃ caitad udyatam //
MBh, 10, 16, 7.1 patiṣyatyetad astraṃ hi garbhe tasyā mayodyatam /
MBh, 11, 14, 3.2 śakyaḥ kenacid udyantum ato viṣamam ācaram //
MBh, 11, 17, 15.2 nihataṃ bhīmasenena gadām udyamya bhārata //
MBh, 12, 4, 18.1 tato vidhanuṣaḥ kāṃścit kāṃścid udyatakārmukān /
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 12, 32, 19.2 abhipannatamaṃ loke rājñām udyatadaṇḍanam //
MBh, 12, 53, 25.3 ṛṣīn abhyarcayāmāsuḥ karān udyamya dakṣiṇān //
MBh, 12, 56, 29.1 udyamya śastram āyāntam api vedāntagaṃ raṇe /
MBh, 12, 76, 5.1 nityam udyatadaṇḍaśca bhavenmṛtyur ivāriṣu /
MBh, 12, 82, 23.2 mahatīṃ dhuram ādatte tām udyamyorasā vaha //
MBh, 12, 88, 8.2 dhānyahairaṇyabhogena bhoktuṃ rāṣṭriya udyataḥ //
MBh, 12, 120, 9.2 nityam udyatadaṇḍaḥ syād ācareccāpramādataḥ /
MBh, 12, 130, 14.2 dhuram udyamya vahatastathā varteta vai nṛpaḥ /
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 138, 7.1 nityam udyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ /
MBh, 12, 138, 8.1 nityam udyatadaṇḍasya bhṛśam udvijate janaḥ /
MBh, 12, 160, 43.2 vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ //
MBh, 12, 160, 49.1 trikūṭaṃ carma codyamya savidyutam ivāmbudam /
MBh, 12, 169, 16.1 mohena hi samāviṣṭaḥ putradārārtham udyataḥ /
MBh, 12, 170, 6.2 akāmātmāpi hi sadā dhuram udyamya caiva hi //
MBh, 12, 171, 11.1 udyamyodyamya me damyau viṣameṇeva gacchati /
MBh, 12, 171, 11.1 udyamyodyamya me damyau viṣameṇeva gacchati /
MBh, 12, 220, 21.2 vajram udyamya tiṣṭhantaṃ paśyāmi tvāṃ puraṃdara //
MBh, 12, 220, 89.1 savajram udyataṃ bāhuṃ dṛṣṭvā pāśāṃśca vāruṇān /
MBh, 12, 221, 11.2 ākāśe dadṛśe jyotir udyatārciḥsamaprabham //
MBh, 12, 273, 5.2 vajrodyatakaraḥ śakrastaṃ daityaṃ pratyavaikṣata //
MBh, 12, 274, 14.1 bahurūpadharā hṛṣṭā nānāpraharaṇodyatāḥ /
MBh, 12, 278, 33.2 bhavo roṣasamāviṣṭaḥ śūlodyatakaraḥ sthitaḥ //
MBh, 12, 286, 5.1 paribarhaiḥ susampannam udyataṃ tulyatāṃ gatam /
MBh, 12, 310, 21.2 āsthitaḥ paramaṃ yogam ṛṣiḥ putrārtham udyataḥ //
MBh, 12, 316, 10.2 kāryaḥ śreyo'rthinā tau hi śreyoghātārtham udyatau //
MBh, 12, 323, 13.1 bṛhaspatistataḥ kruddhaḥ sruvam udyamya vegitaḥ /
MBh, 12, 323, 14.1 uvāca coparicaraṃ mayā bhāgo 'yam udyataḥ /
MBh, 12, 323, 15.1 udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha /
MBh, 12, 323, 18.1 aroṣaṇo hyasau devo yasya bhāgo 'yam udyataḥ /
MBh, 12, 329, 14.3 aśvinor grahapratiṣedhodyatavajrasya puraṃdarasya cyavanena stambhito bāhuḥ /
MBh, 12, 333, 12.2 jalakardamaliptāṅgo lokakāryārtham udyataḥ //
MBh, 12, 333, 16.2 ahaṃ hi pitaraḥ sraṣṭum udyato lokakṛt svayam //
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 335, 43.2 jahau nidrām atha tadā vedakāryārtham udyataḥ /
MBh, 12, 344, 1.2 atibhārodyatasyaiva bhārāpanayanaṃ mahat /
MBh, 13, 2, 76.2 vapuṣā khaṃ ca bhūmiṃ ca vyāpya vāyur ivodyataḥ //
MBh, 13, 14, 112.2 yugānte sarvabhūtāni didhakṣur iva codyataḥ //
MBh, 13, 107, 61.1 parasya daṇḍaṃ nodyacchet kroddho nainaṃ nipātayet /
MBh, 13, 132, 48.1 prāṇātipātī yo raudro daṇḍahastodyatastathā /
MBh, 13, 132, 48.2 nityam udyatadaṇḍaśca hanti bhūtagaṇānnaraḥ //
MBh, 13, 141, 21.2 udyamya vipulaṃ śailaṃ cyavanaṃ samupādravat /
MBh, 13, 154, 30.1 bhīṣmaṃ hi kuruśārdūlam udyateṣuṃ mahāraṇe /
MBh, 14, 8, 11.1 rakṣyante te kuberasya sahāyair udyatāyudhaiḥ /
MBh, 14, 9, 35.2 sa tvāṃ dantān vidaśann abhyadhāvaj jighāṃsayā śūlam udyamya ghoram //
MBh, 14, 10, 21.3 śośubhyate balavṛtraghna bhūyaḥ pibasva somaṃ sutam udyataṃ mayā //
MBh, 14, 66, 3.1 iṣīkā droṇaputreṇa bhīmasenārtham udyatā /
MBh, 14, 84, 9.2 jigāya samare vīro yajñavighnārtham udyatam //
Manusmṛti
ManuS, 4, 164.1 parasya daṇḍaṃ nodyacchet kruddho nainaṃ nipātayet /
ManuS, 5, 98.1 udyatair āhave śastraiḥ kṣatradharmahatasya ca /
ManuS, 7, 102.1 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ /
ManuS, 7, 103.1 nityam udyatadaṇḍasya kṛtsnam udvijate jagat /
ManuS, 8, 2.1 tatrāsīnaḥ sthito vāpi pāṇim udyamya dakṣiṇam /
ManuS, 8, 280.1 pāṇim udyamya daṇḍaṃ vā pāṇicchedanam arhati /
Rāmāyaṇa
Rām, Bā, 10, 19.2 madīyaṃ nagaraṃ yātu kāryaṃ hi mahad udyatam //
Rām, Bā, 12, 4.1 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ /
Rām, Bā, 16, 9.1 te sṛṣṭā bahusāhasrā daśagrīvavadhodyatāḥ /
Rām, Bā, 25, 5.2 tava caivāprameyasya vacanaṃ kartum udyataḥ //
Rām, Bā, 25, 13.2 udyamya bāhū garjantī rāmam evābhyadhāvata //
Rām, Bā, 51, 14.1 satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām /
Rām, Bā, 54, 28.1 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ /
Rām, Bā, 55, 14.1 tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 55, 18.2 prājvalad brahmadaṇḍaś ca vasiṣṭhasya karodyataḥ //
Rām, Bā, 59, 12.1 sruvam udyamya sakrodhas triśaṅkum idam abravīt /
Rām, Bā, 72, 18.1 lakṣmaṇāgaccha bhadraṃ te ūrmilām udyatāṃ mayā /
Rām, Ay, 10, 34.2 tasyaiva tvam anarthāya kiṃnimittam ihodyatā //
Rām, Ay, 23, 21.1 tayādya mama sajje 'sminn abhiṣeke nṛpodyate /
Rām, Ay, 37, 25.1 tac ca dṛṣṭvā mahārājo bhujam udyamya vīryavān /
Rām, Ay, 60, 15.1 bāhūn udyamya kṛpaṇā netraprasravaṇair mukhaiḥ /
Rām, Ay, 110, 41.1 idaṃ ca dhanur udyamya sajyaṃ yaḥ kurute naraḥ /
Rām, Ay, 110, 48.2 udyatā dātum udyamya jalabhājanam uttamam //
Rām, Ay, 110, 48.2 udyatā dātum udyamya jalabhājanam uttamam //
Rām, Ār, 15, 27.1 so 'pi velām imāṃ nūnam abhiṣekārtham udyataḥ /
Rām, Ār, 19, 16.2 udyatāyudhanistriṃśā rāmam evābhidudruvuḥ /
Rām, Ār, 23, 9.1 udyatānāṃ hi yuddhārthaṃ yeṣāṃ bhavati lakṣmaṇaḥ /
Rām, Ār, 23, 16.1 sa cāpam udyamya mahac charān ādāya vīryavān /
Rām, Ār, 23, 24.2 dadarśa kharasainyaṃ tad yuddhābhimukham udyatam //
Rām, Ār, 23, 27.2 dakṣasyeva kratuṃ hantum udyatasya pinākinaḥ //
Rām, Ār, 24, 2.1 taṃ dṛṣṭvā saguṇaṃ cāpam udyamya kharaniḥsvanam /
Rām, Ār, 25, 12.1 mahākapālo vipulaṃ śūlam udyamya rākṣasaḥ /
Rām, Ār, 25, 24.2 rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ //
Rām, Ār, 27, 19.2 varaṃ tad dhanur udyamya kharaṃ samabhidhāvata //
Rām, Ār, 29, 26.2 rāmeṇa dhanur udyamya kharasyorasi cāpatat //
Rām, Ār, 32, 18.2 bhāryārthe tu tavānetum udyatāhaṃ varānanām //
Rām, Ār, 36, 14.1 tena dṛṣṭaḥ praviṣṭo 'haṃ sahasaivodyatāyudhaḥ /
Rām, Ār, 38, 9.2 udyatāñjalinā rājño ya icched bhūtim ātmanaḥ //
Rām, Ār, 40, 2.2 madvadhodyataśastreṇa vinaṣṭaṃ jīvitaṃ ca me //
Rām, Ār, 51, 4.3 yo hi mām udyatas trātuṃ so 'py ayaṃ vinipātitaḥ //
Rām, Ki, 10, 3.2 chattraṃ savālavyajanaṃ pratīcchasva mayodyatam //
Rām, Ki, 16, 15.1 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān /
Rām, Ki, 24, 22.1 tato vālinam udyamya sugrīvaḥ śibikāṃ tadā /
Rām, Ki, 27, 28.2 vibhānti rūpāṇi balāhakānāṃ raṇodyatānām iva vāraṇānām //
Rām, Ki, 31, 19.1 abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ /
Rām, Ki, 47, 17.2 abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam //
Rām, Ki, 48, 21.2 punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam //
Rām, Su, 1, 111.1 sa mām upagataḥ kruddho vajram udyamya devarāṭ /
Rām, Su, 3, 14.2 rakṣitā rāvaṇabalair udyatāyudhadhāribhiḥ //
Rām, Su, 22, 23.2 abravīt kupitā sītāṃ muṣṭim udyamya garjatī //
Rām, Su, 35, 29.2 yāsyāmi paśya vaidehi tvām udyamya vihāyasam //
Rām, Su, 36, 16.2 tam ahaṃ loṣṭam udyamya vārayāmi sma vāyasam //
Rām, Su, 56, 65.1 vivṛtya nayane krūre muṣṭim udyamya dakṣiṇam /
Rām, Yu, 4, 9.2 rākṣasāḥ parirakṣethāstebhyastvaṃ nityam udyataḥ //
Rām, Yu, 11, 6.2 sālān udyamya śailāṃśca idaṃ vacanam abruvan //
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 18, 4.2 drumān udyamya sahitā laṅkārohaṇatatparāḥ //
Rām, Yu, 22, 21.2 udyamyodyamya rakṣobhir vānareṣu nipātitāḥ //
Rām, Yu, 22, 21.2 udyamyodyamya rakṣobhir vānareṣu nipātitāḥ //
Rām, Yu, 23, 10.2 yo hi mām udyatastrātuṃ so 'pi tvaṃ vinipātitaḥ //
Rām, Yu, 24, 26.1 udyatāyudhahastānāṃ rākṣasendrānuyāyinām /
Rām, Yu, 29, 9.2 saśaraṃ cāpam udyamya sumahad vikrame rataḥ //
Rām, Yu, 35, 4.1 te samprahṛṣṭā harayo bhīmān udyamya pādapān /
Rām, Yu, 42, 27.1 āpatantīṃ śilāṃ dṛṣṭvā gadām udyamya saṃbhramāt /
Rām, Yu, 42, 32.1 tam āpatantaṃ dhūmrākṣo gadām udyamya vīryavān /
Rām, Yu, 47, 50.1 sa rāvaṇaṃ vāraṇahastabāhur dadarśa dīptodyatabhīmacāpam /
Rām, Yu, 47, 52.1 rathaṃ tasya samāsādya bhujam udyamya dakṣiṇam /
Rām, Yu, 47, 65.1 saṃraktanayano yatnānmuṣṭim udyamya dakṣiṇam /
Rām, Yu, 49, 37.1 tato harīṇāṃ tad anīkam ugraṃ rarāja śailodyatavṛkṣahastam /
Rām, Yu, 50, 19.2 svatejasā vidhama sapatnavāhinīṃ śaradghanaṃ pavana ivodyato mahān //
Rām, Yu, 51, 44.2 so 'haṃ śatruvināśāya tava niryātum udyataḥ //
Rām, Yu, 53, 8.1 eṣa niryāmyahaṃ yuddham udyataḥ śatrunirjaye /
Rām, Yu, 53, 31.2 śūlān udyamya khaḍgāṃśca niśitāṃśca paraśvadhān //
Rām, Yu, 55, 4.2 vānarāstūrṇam udyamya kumbhakarṇam abhidravan //
Rām, Yu, 55, 5.1 sa kumbhakarṇaḥ saṃkruddho gadām udyamya vīryavān /
Rām, Yu, 57, 44.2 vicerur udyataiḥ śailair nagāḥ śikhariṇo yathā //
Rām, Yu, 57, 65.1 jvalantaṃ prāsam udyamya saṃgrāmānte narāntakaḥ /
Rām, Yu, 57, 85.2 sa muṣṭim udyamya mahāprabhāvo jaghāna śīrṣe yudhi vāliputram //
Rām, Yu, 60, 44.2 kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ //
Rām, Yu, 61, 45.1 sa puccham udyamya bhujaṃgakalpaṃ vinamya pṛṣṭhaṃ śravaṇe nikuñcya /
Rām, Yu, 63, 13.2 abhidudrāva vegena kumbham udyatakārmukam //
Rām, Yu, 63, 24.2 abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam //
Rām, Yu, 64, 16.1 tam udyamya mahātejā nikumbhorasi vīryavān /
Rām, Yu, 66, 34.2 muṣṭim udyamya kākutsthaṃ tiṣṭha tiṣṭheti cābravīt //
Rām, Yu, 69, 11.2 viveśa dharaṇīṃ bhittvā sā śilā vyartham udyatā //
Rām, Yu, 69, 13.1 te drumāṃśca mahākāyā giriśṛṅgāṇi codyatāḥ /
Rām, Yu, 70, 6.1 dṛṣṭvā pathi hanūmāṃśca tad ṛkṣabalam udyatam /
Rām, Yu, 73, 7.2 udyataiḥ samavartanta kapisainyajighāṃsavaḥ //
Rām, Yu, 73, 9.2 udyatair giriśṛṅgaiśca ghorair ākāśam āvṛtam //
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 75, 2.1 udyatāyudhanistriṃśo rathe tu samalaṃkṛte /
Rām, Yu, 75, 3.1 mahāpramāṇam udyamya vipulaṃ vegavad dṛḍham /
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Yu, 85, 24.2 udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau //
Rām, Yu, 91, 18.1 śūlo 'yaṃ vajrasāraste rāma roṣānmayodyataḥ /
Rām, Yu, 98, 25.2 śakyā daivagatir loke nivartayitum udyatā //
Rām, Yu, 109, 13.2 satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām //
Rām, Utt, 2, 22.2 bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayam udyatām //
Rām, Utt, 3, 16.1 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ /
Rām, Utt, 19, 9.2 niṣkrāmat tannarendrasya balaṃ rakṣovadhodyatam //
Rām, Utt, 20, 12.2 ahaṃ khalūdyato gantuṃ vijayārthī rasātalam //
Rām, Utt, 20, 17.1 tasmād eṣa mahābrahman vaivasvatavadhodyataḥ /
Rām, Utt, 22, 31.2 surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam //
Rām, Utt, 22, 32.1 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam /
Rām, Utt, 22, 38.1 rākṣasendrānniyacchādya daṇḍam enaṃ vadhodyatam /
Rām, Utt, 28, 32.1 kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ /
Rām, Utt, 54, 21.1 abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam /
Rām, Utt, 61, 38.2 vinirbabhāvudyatacāpabāṇas tamaḥ praṇudyeva sahasraraśmiḥ //
Rām, Utt, 98, 20.2 yamadaṇḍam ivodyamya tvayā sma vinipātitāḥ //
Saundarānanda
SaundĀ, 2, 13.1 dhṛtyāvākṣīt pratijñāṃ sa sadvājīvodyatāṃ dhuram /
SaundĀ, 9, 10.2 samucchrayaṃ tadvadasāram udvahan balaṃ vyavasyed viṣayārthamudyataḥ //
SaundĀ, 11, 24.2 tadvattvamapi kāmārthaṃ niyamaṃ voḍhumudyataḥ //
SaundĀ, 15, 59.2 kastasmin viśvasenmṛtyāvudyatāsāvarāviva //
Saṅghabhedavastu
SBhedaV, 1, 192.0 tato 'sau pravrajitaḥ karavīramālāsaktakaṇṭhaguṇo nīlāṃbaravasanaiḥ puruṣair udyataśastraiḥ saṃparivārito rathyāvīthīcatvaraśṛṅgāṭakeṣu śravaṇāsukheṣv anuśrāvya dakṣiṇena nagaradvāreṇa niṣkāsya jīvann eva śūle samāropitaḥ tasyāsāvupādhyāyaḥ kṛṣṇadvaipāyanaḥ kālena kālaṃ tasyāśramapadam upasaṃkrāmati yāvad apareṇa samayenopasaṃkrāntaḥ na paśyati sa itaś cetaś ca samanveṣitum ārabdho yāvat paśyati śūlasamāropitaṃ sa bāṣpagadgadakaṇṭhaḥ aśruparyākulekṣaṇaḥ karuṇadīnavilambitākṣaraṃ kathayati hā vatsa kim idaṃ so 'pi gadgadakaṇṭho marmavedanoparodhajanitaviṣādaḥ kathayaty upādhyāya karmāṇi kim anyad bhaviṣyatīti //
Agnipurāṇa
AgniPur, 12, 18.1 pūtanā stanapānena sā hatā hantumudyatā /
AgniPur, 13, 28.2 bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ //
AgniPur, 250, 11.2 udyamya ghātayedyasya nāśastena śiśordṛḍhaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 117.1 ghaṭṭayañ jānunā jānu pādāvudyamya pātayan /
AHS, Cikitsitasthāna, 14, 102.1 śarīradoṣabalayor vardhanakṣapaṇodyataḥ /
AHS, Utt., 3, 36.1 hastau codyamya saṃrabdho hantyātmānaṃ tathā param /
Bodhicaryāvatāra
BoCA, 4, 38.1 kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya /
BoCA, 6, 110.2 anyathā me kathaṃ kṣāntirbhiṣajīva hitodyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 34.2 udyamyāha manuṣyendra svāgataṃ sthīyatām iti //
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 7, 47.2 tena māṃ mā pratīkṣadhvaṃ bhojanāyodyatā iti //
BKŚS, 10, 208.1 vegād iṣur ivāgatya prāṇāpaharaṇodyatam /
BKŚS, 15, 74.2 mariṣyāmīti nirdhārya taṃ tāḍayitum udyataḥ //
BKŚS, 18, 543.2 vidyādharabharadvājo yad vidyāsādhanodyataḥ //
BKŚS, 19, 190.1 tathāpi satkṛto yuṣmān hartum evāham udyataḥ /
Daśakumāracarita
DKCar, 2, 2, 263.1 kupitena ca rājñā tasya prāṇeṣūdyato daṇḍaḥ //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
Divyāvadāna
Divyāv, 8, 382.0 sa saṃlakṣayati ayaṃ bodhisattvo lokahitārthamudyataḥ parikliśyate yannvahamasya sāhāyyaṃ kalpayeyam //
Divyāv, 19, 446.1 tenodyacchamānena vyāyacchamānena idameva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Harivaṃśa
HV, 3, 11.1 tasyodyatas tadā dakṣo nāśāyāmitavikramaḥ /
HV, 6, 6.2 niyaccheyaṃ tvadvadhārtham udyataṃ ghoradarśanam //
HV, 8, 23.1 tasyā mayodyataḥ pādo na tu dehe nipātitaḥ /
Harṣacarita
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Kirātārjunīya
Kir, 1, 21.1 na tena sajyaṃ kvacid udyataṃ dhanur na vā kṛtaṃ kopavijihmam ānanam /
Kir, 1, 25.1 tad āśu kartuṃ tvayi jihmam udyate vidhīyatāṃ tatra vidheyam uttaram /
Kir, 9, 20.1 dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt /
Kir, 11, 62.2 nānyām aṅgulim abhyeti saṃkhyāyām udyatāṅguliḥ //
Kir, 12, 11.1 parikīrṇam udyatabhujasya bhuvanavivare durāsadam /
Kir, 14, 8.1 virodhi siddher iti kartum udyataḥ sa vāritaḥ kiṃ bhavatā na bhūpatiḥ /
Kumārasaṃbhava
KumSaṃ, 2, 57.1 saṃyuge sāṃyugīnaṃ tam udyataṃ prasaheta kaḥ /
KumSaṃ, 6, 71.2 trivikramodyatasyāsīt sa ca svābhāvikas tava //
KumSaṃ, 8, 10.1 rātrivṛttam anuyoktum udyataṃ sā vibhātasamaye sakhījanam /
Kāmasūtra
KāSū, 5, 2, 8.8 taddhastād gṛhītatāmbūlayā goṣṭhīgamanodyatasya keśahastapuṣpayācanam /
Kātyāyanasmṛti
KātySmṛ, 1, 800.1 udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
KātySmṛ, 1, 802.1 udyatāsiviṣāgniś ca cāpodyatakaras tathā /
KātySmṛ, 1, 802.1 udyatāsiviṣāgniś ca cāpodyatakaras tathā /
Kāvyādarśa
KāvĀ, 1, 57.2 manmano manmathākrāntaṃ nirdayaṃ hantum udyatam //
Kūrmapurāṇa
KūPur, 1, 14, 60.1 vīrabhadro 'pi dīptātmā śakrasyodyacchataḥ karam /
KūPur, 1, 22, 22.2 cakāra sumahad yuddhaṃ mālāmādātumudyataḥ //
KūPur, 2, 14, 2.1 nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
Liṅgapurāṇa
LiPur, 1, 30, 9.2 yasmādgatāyustvaṃ tasmānmune netumihodyataḥ //
LiPur, 1, 36, 46.2 cakramudyamya bhagavāndidhakṣurmunisattamam //
LiPur, 1, 64, 31.2 kulaṃ vasiṣṭhasya samastamapyaho nihantumārye kathamudyatā vada //
LiPur, 1, 65, 7.1 saṃtāḍayāmāsa ruṣā pādamudyamya dakṣiṇam /
LiPur, 1, 70, 226.1 tena sṛṣṭāḥ kṣudhātmāno 'ṃbhāṃsyādātum udyatāḥ /
LiPur, 1, 72, 32.1 abhīṣuhasto bhagavānudyamya ca hayān vibhuḥ /
LiPur, 1, 76, 31.1 tīkṣṇadaṃṣṭraṃ gadāhastaṃ kapālodyatapāṇinam /
LiPur, 1, 76, 39.1 vṛtaṃ śiṣyapraśiṣyaiś ca vyākhyānodyatapāṇinam /
LiPur, 1, 91, 20.1 kṛṣṇaiś ca vikaṭaiścaiva puruṣairudyatāyudhaiḥ /
LiPur, 1, 96, 68.2 yugāntodyatajīmūtabhīmagaṃbhīraniḥsvanaḥ //
LiPur, 1, 98, 13.2 sūryamaṇḍalasambhūtaṃ tvadīyaṃ cakram udyatam //
LiPur, 1, 100, 15.2 vīrabhadro mahātejāḥ śakrasyodyacchataḥ karam //
LiPur, 1, 100, 23.2 atha viṣṇurmahātejāś cakram udyamya mūrchitaḥ //
LiPur, 1, 100, 28.2 punarutthāya taṃ hantuṃ cakramudyamya sa prabhuḥ //
LiPur, 1, 102, 30.2 vajramāhārayattasya bāhum udyamya vṛtrahā //
LiPur, 1, 102, 34.2 īśānaś ca tathā śūlaṃ tīvramudyamya saṃsthitaḥ //
LiPur, 1, 102, 36.2 śiraḥ prakampayan viṣṇuś cakram udyamya saṃsthitaḥ //
LiPur, 1, 107, 15.2 pūrvajanmani yaddattaṃ śivamudyamya vai suta //
LiPur, 1, 107, 16.1 tadeva labhyaṃ nānyattu viṣṇumudyamya vā prabhum /
LiPur, 2, 5, 112.1 svasthau bhavantau tiṣṭhetāṃ yathā kanyārtham udyatau /
LiPur, 2, 47, 3.2 saṃtyajya sarvaṃ devasya pratiṣṭhāṃ kartumudyatāḥ //
Matsyapurāṇa
MPur, 10, 12.1 dagdhumevodyataḥ kopācchareṇāmitavikramaḥ /
MPur, 10, 12.2 tato gorūpam āsthāya bhūḥ palāyitum udyatā //
MPur, 11, 11.2 saṃtarjayāmāsa tadā pādamudyamya dakṣiṇam //
MPur, 11, 14.1 bālabhāvānmayā kiṃcid udyataś caraṇaḥ sakṛt /
MPur, 26, 15.3 apramattodyatā nityamārādhaya guruṃ mama //
MPur, 40, 2.2 āhūtādhyāyī gurukarmasu codyataḥ pūrvotthāyī caramaṃ copaśāyī /
MPur, 47, 48.2 virocanastu prāhlādir nityam indravadhodyataḥ //
MPur, 137, 35.2 asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te'nagha //
MPur, 138, 40.2 tasthau bhavaḥ sodyatabāṇacāpaḥ purasya tatsaṅgasamīkṣamāṇaḥ //
MPur, 140, 30.1 sodyamya karamārāve raviśakrakaraprabham /
MPur, 147, 15.1 evamuktastu saṃkṣubdhastasyāḥ putrārthamudyataḥ /
MPur, 150, 31.1 agamatparamaṃ kṣobhaṃ nānāpraharaṇodyataḥ /
MPur, 152, 33.2 gadāmathodyamya nimiḥ pracaṇḍāṃ jaghāna gāḍhāṃ garuḍaṃ śirastaḥ //
MPur, 154, 407.1 satyamutkaṇṭhitāḥ sarve devakāryārthamudyatāḥ /
MPur, 156, 26.2 tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ //
MPur, 174, 11.1 yamastu daṇḍamudyamya kālayuktaśca mudgaram /
MPur, 174, 37.2 arkaṃ nāgādivodyantam udyamyottamatejasā //
MPur, 175, 2.1 dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ /
Nāradasmṛti
NāSmṛ, 1, 1, 45.2 abhiyuktas tathānyena rājakāryodyatas tathā //
NāSmṛ, 2, 1, 108.2 kṛtakālopaneyaś ca yāvaddeyodyatas tathā //
Nāṭyaśāstra
NāṭŚ, 3, 48.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 56.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 58.2 bhaktyā mayodyato deva baliḥ samprati gṛhyatām //
NāṭŚ, 3, 59.2 pragṛhyatāmeṣa balirmantrapūto mayodyataḥ //
NāṭŚ, 3, 62.2 parigṛhṇantu me sarve gandharvā balimudyatam //
NāṭŚ, 3, 66.2 pragṛhyatāṃ balirdeva mantrapūto mayodyataḥ //
NāṭŚ, 3, 69.2 viṣṇupraharaṇaṃ caiva viṣṇubhaktyā mayodyatam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 42.0 arjitānām apyeṣām avaśyam evodyatāyudhena rakṣā vidhātavyā //
Suśrutasaṃhitā
Su, Sū., 29, 15.3 jvalayantaṃ pacantaṃ vā krūrakarmaṇi codyatam //
Su, Nid., 1, 17.2 kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 108.2 udyatāyudhanistriṃśā daityās tāṃś ca samabhyayuḥ //
ViPur, 1, 16, 13.1 tasmin dharmapare nityaṃ keśavārādhanodyate /
ViPur, 1, 17, 28.3 jagrāha vidyām aniśaṃ guruśuśrūṣaṇodyataḥ //
ViPur, 1, 17, 32.3 udyatās tasya nāśāya daityāḥ śatasahasraśaḥ //
ViPur, 1, 20, 21.2 mayi dveṣānubandho 'bhūt saṃstutāvudyate tava /
ViPur, 2, 8, 58.2 vālakhilyādibhiścaiva jagataḥ pālanodyataḥ //
ViPur, 2, 8, 86.2 bhūtārambhakṛtaṃ brahma śaṃsanta ṛtvigudyatāḥ /
ViPur, 2, 11, 8.1 saiṣa viṣṇuḥ sthitaḥ sthityāṃ jagataḥ pālanodyataḥ /
ViPur, 3, 8, 16.1 devadvijagurūṇāṃ yaḥ śuśrūṣāsu sadodyataḥ /
ViPur, 4, 2, 17.1 ūcuś cainaṃ bho bhoḥ kṣatriyavaryāsmābhir abhyarthitena bhavatāsmākam arātivadhodyatānāṃ sāhāyyaṃ kṛtam icchāmaḥ /
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 6, 27.1 bahuśo 'pyabhihitā yadāsau devebhyo nācacakṣe tataḥ sa kumāras tāṃ śaptum udyataḥ prāha //
ViPur, 5, 10, 16.2 dadarśendramahārambhāyodyatāṃstān vrajaukasaḥ //
ViPur, 5, 18, 12.2 akrūreṇa samaṃ gantumudyatau mathurāṃ prati //
ViPur, 5, 30, 41.2 vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ //
ViPur, 5, 33, 8.1 hateṣu teṣu bāṇo 'pi rathasthastadvadhodyataḥ /
Viṣṇusmṛti
ViSmṛ, 5, 191.1 udyatāsiviṣāgniṃ ca śāpodyatakaraṃ tathā /
ViSmṛ, 5, 191.1 udyatāsiviṣāgniṃ ca śāpodyatakaraṃ tathā /
ViSmṛ, 71, 80.1 parasya daṇḍaṃ nodyacchet //
Yājñavalkyasmṛti
YāSmṛ, 1, 323.2 prakuryād āyakarmāntavyayakarmasu codyatān //
Amaraughaśāsana
AmarŚās, 1, 74.1 mūlakandodyato vāyuḥ somasūryapathodbhavaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 35.3 tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam //
BhāgPur, 1, 17, 35.3 tam udyatāsim āhedaṃ daṇḍapāṇim ivodyatam //
BhāgPur, 1, 18, 24.1 ekadā dhanurudyamya vicaran mṛgayāṃ vane /
BhāgPur, 2, 7, 1.2 yatrodyataḥ kṣititaloddharaṇāya bibhratkrauḍīṃ tanuṃ sakalayajñamayīm anantaḥ /
BhāgPur, 3, 3, 15.2 naiṣāṃ vadhopāya iyān ato 'nyo mayy udyate 'ntardadhate svayaṃ sma //
BhāgPur, 3, 14, 1.3 punaḥ sa papraccha tam udyatāñjalir na cātitṛpto viduro dhṛtavrataḥ //
BhāgPur, 3, 22, 12.1 udyatasya hi kāmasya prativādo na śasyate /
BhāgPur, 3, 22, 13.1 ya udyatam anādṛtya kīnāśam abhiyācate /
BhāgPur, 3, 23, 3.2 apramattodyatā nityaṃ tejīyāṃsam atoṣayat //
BhāgPur, 4, 4, 30.2 yadaṅgajāṃ svāṃ puruṣadviḍ udyatāṃ na pratyaṣedhan mṛtaye 'parādhataḥ //
BhāgPur, 4, 5, 3.2 karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ //
BhāgPur, 4, 5, 6.2 udyamya śūlaṃ jagadantakāntakaṃ samprādravad ghoṣaṇabhūṣaṇāṅghriḥ //
BhāgPur, 4, 13, 40.1 sa śarāsanamudyamya mṛgayurvanagocaraḥ /
BhāgPur, 4, 16, 23.2 tadā nililyurdiśi diśyasanto lāṅgūlamudyamya yathā mṛgendraḥ //
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 19, 26.2 indrāya kupito bāṇamādattodyatakārmukaḥ //
Bhāratamañjarī
BhāMañj, 1, 62.1 sa praviśyātha pātālaṃ takṣakānveṣaṇodyataḥ /
BhāMañj, 1, 135.2 jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ //
BhāMañj, 1, 218.1 devāḥ sasiddhagandharvāḥ surāridalanodyatāḥ /
BhāMañj, 1, 296.1 prāpya vidyāṃ cirādgantumāmantrya gurumudyatam /
BhāMañj, 1, 535.2 vilapantī na tatyāja tadvati gantumudyatā //
BhāMañj, 1, 656.1 prekṣakotsāhavacanairmāninau sagarodyatau /
BhāMañj, 1, 670.1 svayamudyatayordraṣṭuṃ tanayau śakrasūryayoḥ /
BhāMañj, 1, 671.1 tau yoddhumudyatau dṛṣṭvā cāpācāryo 'bravītkṛpaḥ /
BhāMañj, 1, 734.2 apṛṣṭo viduraḥ prāha pratīpaṃ gantumudyataḥ //
BhāMañj, 1, 772.1 hiḍimbo nāma me bhrātā yuṣmānhantumihodyataḥ /
BhāMañj, 1, 822.1 tacchrutvovāca bālo 'pi gadāmudyamya pāṇinā /
BhāMañj, 1, 833.2 tvaṃ kartumudyatā mātaḥ śāntametadasāṃpratam //
BhāMañj, 1, 1006.1 nirdagdhumudyato lokānkopāgnistena tadgirā /
BhāMañj, 1, 1156.2 yasteṣāṃ saṃgrahaṃ mohādārjavādyātumudyataḥ //
BhāMañj, 1, 1190.2 ānandaḥ pauravṛndānāmastu taddarśanodyataḥ //
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 283.1 jagannivāsalokānāmudyatasyānukampayā /
BhāMañj, 5, 591.2 apyudyatāstraḥ strīrūpamekaṃ muktvā śikhaṇḍinam //
BhāMañj, 5, 620.1 sa tvaṃ dharmādapete 'rthe mā niyoktumihodyataḥ /
BhāMañj, 5, 668.2 āsthā kā tatra martyeṣu yatraitattulyamudyatam //
BhāMañj, 6, 271.1 bhīṣme pṛthuśarajvāle kālānala ivodyate /
BhāMañj, 6, 275.2 svayamudyamya kaṃsāriḥ syandanāgrādavātarat //
BhāMañj, 6, 409.1 śarāṃśuśataduṣprekṣyaṃ nidāghārkamivodyatam /
BhāMañj, 6, 429.1 dṛṣṭvā gāṇḍīvadhanvānamudyataṃ śaravarṣiṇam /
BhāMañj, 6, 432.2 yasya tvaṃ jagatāṃ nātho vadhāya svayamudyataḥ //
BhāMañj, 7, 8.2 dugdhodadheriva śrīmaccandramaṇḍalamudyatam //
BhāMañj, 7, 169.2 atrāntare pāṇḍusutānpraveṣṭuṃ vyūhamudyatān //
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 420.2 jāne 'rjunavadhakrodhānmādhavo yoddhumudyataḥ //
BhāMañj, 7, 510.1 khaḍgena sātyakiśiraśchettuṃ dṛṣṭvā tamudyatam /
BhāMañj, 7, 711.2 saṃhartumudyato lokānityūcurvyomacāriṇaḥ //
BhāMañj, 7, 720.2 udyataḥ kartumadyaiva jāne niṣpāṇḍavaṃ jagat //
BhāMañj, 7, 746.2 akṛṣṇapārthāṃ pṛthivīmeṣo 'haṃ kartumudyataḥ //
BhāMañj, 7, 763.1 iti bruvāṇau saṃrambhāttau mitho hantumudyatau /
BhāMañj, 7, 786.2 āgneyamastraṃ lokānāṃ kṣayāya drauṇirudyataḥ //
BhāMañj, 8, 36.1 uktveti sahasā śalye sānuge hantumudyate /
BhāMañj, 8, 155.1 śrutvaitatkhaḍgamākṛṣya hantumātmānamudyatam /
BhāMañj, 8, 160.1 tato dharmasutaṃ duḥkhātkānanaṃ gantumudyatam /
BhāMañj, 8, 168.2 babhau bhayadavibhramabhramitabhīmabhāsvadgadaḥ priyācikurasaṃyamodyatamatiḥ samīrātmajaḥ //
BhāMañj, 8, 204.1 tatastaccakramuddhartumudyato viṣamasthitaḥ /
BhāMañj, 9, 5.1 cacāra rathināṃ madhye pāṇḍavānyoddhumudyataḥ /
BhāMañj, 9, 20.2 mumūrṣordaṇḍamudyamya tasthau kāla ivāgrataḥ //
BhāMañj, 10, 56.2 sanatkumārī tapasā svargāya tyaktumudyatā //
BhāMañj, 10, 93.1 ityuktvā krodhaśikhinā taṃ bhīmaṃ dagdhumudyatam /
BhāMañj, 12, 36.2 parimārṣṭi rajodigdhaṃ stanau dātumivodyatā //
BhāMañj, 13, 65.1 madhumatto yathā śete tathā tvaṃ kartumudyataḥ /
BhāMañj, 13, 276.1 susahāyaḥ sthirārambho gūḍhamantraḥ sadodyataḥ /
BhāMañj, 13, 382.1 praṇameddeśakālajño balinaṃ ripumudyatam /
BhāMañj, 13, 536.1 sa niścityeti tatpāśacchedāyodyatamānasaḥ /
BhāMañj, 13, 635.1 śrutvaitadbālakaṃ tyaktvā śanaistāngantumudyatām /
BhāMañj, 13, 955.2 mādyasi sphāratapasāṃ vyayaṃ kartumihodyataḥ //
BhāMañj, 13, 1444.1 bhṛgorāśramamāsādya vītahavyavadhodyataḥ /
BhāMañj, 13, 1471.1 devaśarmā muniḥ pūrvaṃ yajñārthaṃ gantumudyataḥ /
BhāMañj, 13, 1719.1 niśācarastamavadad vañcanāya vadhodyataḥ /
Garuḍapurāṇa
GarPur, 1, 84, 1.2 udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
Hitopadeśa
Hitop, 1, 59.4 bhavantaś caitādṛśā dharmajñā yan mām atithiṃ hantum udyatāḥ gṛhasthadharmaś ca eṣaḥ /
Hitop, 3, 7.8 etacchrutvā te pakṣiṇo māṃ hantum udyatāḥ /
Hitop, 3, 16.7 udyateṣv api śastreṣu dūto vadati nānyathā /
Hitop, 3, 64.3 udyateṣv api śastreṣu dūto vadati nānyathā //
Kathāsaritsāgara
KSS, 1, 3, 40.1 tataḥ praviṣṭo viśvāsāt sa dṛṣṭvā hantum udyatān /
KSS, 1, 4, 63.1 te ca trayo 'ndhatāmisravāsābhyāsodyatā iva /
KSS, 2, 2, 56.2 svaśirāṃsi śucā chettum abhūma vayam udyatāḥ //
KSS, 2, 4, 39.1 ihaiva sarvair yuṣmābhiḥ sthātavyaṃ satatodyataiḥ /
KSS, 2, 4, 139.1 tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
KSS, 3, 5, 5.2 setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ //
KSS, 3, 5, 56.1 ity ukto mantrimukhyena tatheti vijayodyataḥ /
KSS, 3, 6, 19.2 andhībabhūvur vadhakāḥ punar āropaṇodyatāḥ //
KSS, 3, 6, 158.1 tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ /
KSS, 3, 6, 184.1 kupite ca nṛpe tasyāḥ karṇau ca chettum udyate /
KSS, 3, 6, 189.2 upahārāya puruṣaṃ mantreṇākraṣṭum udyatā //
KSS, 3, 6, 192.1 prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata /
KSS, 5, 1, 148.2 mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ //
KSS, 5, 2, 107.2 govindasvāminaṃ hantum udyatāsiriyeṣa saḥ //
KSS, 6, 1, 193.1 gṛhītārthā mayā sākam itaḥ sā gantum udyatā /
KSS, 6, 2, 70.2 tadduḥkhācca sa rājābhūt tadā prāṇavyayodyataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 100.2 udyamya laguḍaṃ haste gopālāḥ kṛtabhūṣaṇāḥ //
Narmamālā
KṣNarm, 2, 25.1 haraṇodyatahasto 'sau sādhūnāmapi vartane /
KṣNarm, 3, 82.1 athaikabhujamānandādudyamyaikena pāṇinā /
Skandapurāṇa
SkPur, 23, 49.2 namaḥ kuṣmāṇḍarājāya vajrodyatakarāya ca /
Spandakārikā
SpandaKār, 1, 20.1 aprabuddhadhiyas tv ete svasthitisthaganodyatāḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
Āryāsaptaśatī
Āsapt, 2, 634.2 devārcanārtham udyatam anyonyasyārpitaṃ kusumam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
ĀVDīp zu Ca, Sū., 6, 7, 3.0 dakṣiṇābhimukhe dakṣiṇāśāṃ gantumudyata evārke tena viṣuvadudayopalakṣitamadhyadeśād uttareṇa vartamāno'pi raviryadaiva dakṣiṇāśāṃ gantumudyato bhavati tadaiva kṣīyamāṇabalo bhavati uttarāśāgamanaprakarṣāhitabalaprakarṣatayā tu stokastokakramāpacīyamānabalo'pi tathā durbalo na lakṣyate //
Śukasaptati
Śusa, 23, 16.2 udayādriśiraḥ sthātumudyato 'ṃśubhaṭairvṛtaḥ //
Śusa, 23, 41.13 tā dvāri dṛṣṭvā sahasotthāya nāśayitumudyataḥ pūrvameva saṃketitam /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 64.1 yodhān sasarja vividhān nānā praharaṇodyatān /
GokPurS, 8, 4.1 nikṣeptum udyato duṣṭaḥ śivas tasmād adhāvata /
GokPurS, 8, 12.1 kāmāndhas tāṃ copasṛtya parirambhodyato 'bhavat /
Kokilasaṃdeśa
KokSam, 2, 39.2 itthaṃ baddhāñjali kṛtaruṣaṃ bhāvitāmagratastāṃ sāhaṃbhūtā priyacaṭuśatairudyatā vānunetum //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 23.1 udyato nidhane dāne ārto vipro nimantritaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 22.1 ardhodyatabhujāṃ bālāṃ padmapatrāyatekṣaṇām /
SkPur (Rkh), Revākhaṇḍa, 9, 15.1 mama vedā hṛtāḥ sarve ato 'haṃ stotumudyataḥ /
SkPur (Rkh), Revākhaṇḍa, 14, 37.2 citradaṇḍodyatakarā vyāghracarmopasevitā //
SkPur (Rkh), Revākhaṇḍa, 20, 24.2 akṣasūtrodyatakaraṃ sūryāyutasamaprabham //
SkPur (Rkh), Revākhaṇḍa, 38, 42.1 krodhāviṣṭo dvijaḥ kaścid daṇḍamudyamya dhāvati /
SkPur (Rkh), Revākhaṇḍa, 46, 18.2 itthaṃ vadanti te devāḥ śakrāgre mantraṇodyatāḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 28.2 ardhottarīyavastreṇa saṃyamyātmānamudyataḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 9.3 tapas taptuṃ samārebhe śaṅkarārādhanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 10.1 nityaṃ dadhyau mahādevaṃ tryakṣaṃ ḍamarukodyatam /
SkPur (Rkh), Revākhaṇḍa, 103, 54.2 haṃsopari samārūḍho hyakṣamālākarodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 91.2 tathā nareṇa sahito jagataḥ pālanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 58.2 brāhmaṇānāṃ tataḥ paṅktiṃ niveśayitum udyatā //
SkPur (Rkh), Revākhaṇḍa, 212, 3.1 akṣasūtrodyatakaro bhasmaguṇṭhitavigrahaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 9, 6.0 sruco budhnenāṅgārān upaspṛśya dvir udīcīṃ srucam udyamyopasādayati //
ŚāṅkhŚS, 5, 10, 12.0 ud u sya devaḥ savitā hiraṇyayety udyamyamāne //