Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kātyāyanaśrautasūtra
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Rasaratnākara
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 14, 8.0 athāhāsty achāvākasya pravarāḥ nāṁ iti astīti brūyād yad evainam adhvaryur āhāchāvāka vadasva yat te vādyam ity eṣo 'sya pravaraḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 10.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 7.0 vāksarvaṃ mano jyotirmāno bhadra iti japitvā vādayedindreṇatayeṣīkayā vetasaśākhayā ca sapalāśayā //
DrāhŚS, 11, 2, 6.0 paścimenopagātṝn dve dve ekaikā patnī kāṇḍavīṇāṃ picchorāṃ ca vyatyāsaṃ vādayet //
DrāhŚS, 11, 2, 9.2 yāṃ patnyapaghāṭilāṃ mṛdukaṃ vādayiṣyati /
DrāhŚS, 11, 3, 19.0 tābhyo'pi vīṇā vādayeyuḥ //
Gopathabrāhmaṇa
GB, 1, 3, 2, 3.0 taṃ vā etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
Jaiminīyabrāhmaṇa
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 7.0 śarīrāṇi grāmasamīpam āhṛtya kumbhena talpe kṛtvāhatapakṣeṇa paritatyāyaseṣu vādyamāneṣu vīṇāyāṃ coddhatāyām amātyās tristriḥ parikrāmanty uttarīyair upavājanair vopavājayantaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 29.1 tasya pucchena vādayanti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
Avadānaśataka
AvŚat, 17, 16.6 atha rājā kṣatriyo mūrdhābhiṣiktaḥ strīmayena tūryeṇa vādyamānenodyānaṃ praviṣṭaḥ /
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
AvŚat, 21, 3.4 tataś candanaḥ sarvālaṃkāravibhūṣito 'mātyaputraparivṛto vividhair vādyair vādyamānai rājakulād bahir upayāti nagaraparva pratyanubhavitum /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Lalitavistara
LalVis, 8, 2.10 vādyantāṃ sumanojñatūryatālāvacarāṇi /
Mahābhārata
MBh, 1, 71, 22.2 gāyan nṛtyan vādayaṃśca devayānīm atoṣayat //
MBh, 1, 76, 6.6 gāyantyaścaiva nṛtyantyo vādayantyaśca bhārata /
MBh, 1, 176, 29.29 tato 'vādyanta vādyāni maṅgalāni divi spṛśan /
MBh, 1, 179, 19.1 śatāṅgāni ca tūryāṇi vādakāścāpyavādayan /
MBh, 4, 10, 8.2 gāyāmi nṛtyāmyatha vādayāmi bhadro 'smi nṛtte kuśalo 'smi gīte /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 153, 27.2 vādayāmāsur avyagrāḥ puruṣā rājaśāsanāt //
MBh, 5, 197, 21.2 vādayanti sma saṃhṛṣṭāḥ sahasrāyutaśo narāḥ //
MBh, 6, 41, 98.1 avādayan dundubhīṃśca śataśaścaiva puṣkarān /
MBh, 6, 104, 2.3 vādyamānāsu bherīṣu mṛdaṅgeṣvānakeṣu ca //
MBh, 6, 115, 18.1 bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha /
MBh, 7, 14, 37.2 bherīśca vādayāmāsur mṛdaṅgāṃścānakaiḥ saha //
MBh, 7, 50, 11.3 vīṇā vā nādya vādyante śamyātālasvanaiḥ saha //
MBh, 7, 58, 5.2 vādayanti sma saṃhṛṣṭāḥ kuśalāḥ sādhuśikṣitāḥ //
MBh, 7, 79, 15.2 mṛdaṅgeṣu ca rājendra vādyamāneṣvanekaśaḥ //
MBh, 7, 104, 31.3 gāṇḍīvaṃ prākṣipat pārthaḥ kṛṣṇo 'pyabjam avādayat //
MBh, 7, 153, 34.2 avādayan pāṇḍaveyāstasmin rakṣasi pātite //
MBh, 7, 170, 13.2 avādayanta saṃhṛṣṭāḥ kurupāṇḍavasainikāḥ //
MBh, 8, 26, 22.2 vādyamānāny arocanta meghaśabdā yathā divi //
MBh, 8, 56, 46.2 vādayāmāsa saṃhṛṣṭo nānāvādyāni sarvaśaḥ //
MBh, 8, 63, 60.2 puṣpavarṣāṇi vibudhā devatūryāṇy avādayan //
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 9, 6, 6.2 tava sainyeṣvavādyanta vāditrāṇi ca bhārata //
MBh, 9, 15, 28.2 avādayanta pāñcālāḥ siṃhanādāṃśca nedire //
MBh, 9, 37, 9.2 vāditrāṇi ca divyāni vādayāmāsur añjasā //
MBh, 9, 60, 51.1 avādayanta gandharvā jaguścāpsarasāṃ gaṇāḥ /
MBh, 10, 7, 31.2 avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ //
MBh, 12, 29, 69.1 avādayat tatra vīṇāṃ madhye viśvāvasuḥ svayam /
MBh, 12, 29, 69.2 sarvabhūtānyamanyanta mama vādayatītyayam //
MBh, 12, 193, 13.1 avādyantāntarikṣe ca bheryastūryāṇi cābhibho /
MBh, 13, 20, 21.2 avādayaṃśca gandharvā vādyāni vividhāni ca //
Manusmṛti
ManuS, 4, 64.1 na nṛtyed atha vā gāyen na vāditrāṇi vādayet /
Rāmāyaṇa
Rām, Bā, 31, 11.1 gāyantyo nṛtyamānāś ca vādayantyaś ca rāghava /
Rām, Ay, 34, 25.1 nātantrī vādyate vīṇā nācakro vartate rathaḥ /
Rām, Ay, 63, 4.1 vādayanti tathā śāntiṃ lāsayanty api cāpare /
Rām, Yu, 48, 38.2 bherīśaṅkhamṛdaṅgāṃśca sarvaprāṇair avādayan //
Rām, Utt, 28, 24.1 nānāvādyāni vādyanta stutayaśca samāhitāḥ /
Rām, Utt, 68, 11.3 gānti geyāni ramyāṇi vādayanti tathāparāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 147.2 vādanīyā punar vīṇā geyaṃ vā śanakair api //
BKŚS, 5, 149.2 dūre tapovanād asmād vīṇeyaṃ vādyatām iti //
BKŚS, 16, 53.2 nikṛṣṭajanmakarmāṇaḥ saktā vīṇām avādayan //
BKŚS, 17, 19.1 na nāma svayam etena yadi vīṇā na vāditā /
BKŚS, 17, 23.2 śrutivāsitakarṇatvān mṛdu vīṇām avādayam //
BKŚS, 17, 34.2 vīṇā ca vādanīyā syāc cirotsṛṣṭā ca sā mayā //
BKŚS, 17, 105.2 yo vo vādayituṃ śaktaḥ sa kiṃ tiṣṭhati ḍhaukatām //
BKŚS, 17, 109.2 saṃbhāvitatamas teṣāṃ gatvā vīṇām avādayat //
BKŚS, 17, 135.2 kadā vādayitā vīṇāṃ vedavedāṅgapāragaḥ //
BKŚS, 17, 149.2 tad eva gītakaṃ divyam ahaṃ mandam avādayam //
BKŚS, 18, 576.2 vādayet tac ca yas tasmai dadyāḥ svatanayām iti //
BKŚS, 24, 40.1 upanandas tataḥ pūrvaṃ tathā vīṇām avādayat /
BKŚS, 24, 44.1 gomukhas tu tato vīṇām avādayata līlayā /
BKŚS, 24, 50.2 vīṇāṃ vādayamānasya mādṛśaḥ kīdṛśaṃ phalam //
Divyāvadāna
Divyāv, 4, 74.1 apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā /
Kirātārjunīya
Kir, 17, 11.1 sadvāditevābhiniviṣṭabuddhau guṇābhyasūyeva vipakṣapāte /
Kāmasūtra
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati //
Kātyāyanasmṛti
KātySmṛ, 1, 391.1 vadhe cet prāṇināṃ sākṣyaṃ vādayecchivasaṃnidhau /
KātySmṛ, 1, 395.2 ekaikaṃ vādayet tatra bhinnakālaṃ tu tad bhṛguḥ //
Kūrmapurāṇa
KūPur, 1, 25, 37.1 avādayanta vividhān vāditrān madhurasvanān /
KūPur, 2, 16, 63.2 na nṛtyedathavā gāyenna vāditrāṇi vādayet //
Liṅgapurāṇa
LiPur, 1, 44, 4.2 mukhāḍambaravādyāni vādayantastathaiva ca //
LiPur, 1, 44, 8.2 vādyamānairmahāyogā ājagmurdevasaṃsadam //
Matsyapurāṇa
MPur, 25, 27.2 gāyannṛtyanvādayaṃśca devayānīmatoṣayat //
MPur, 135, 16.2 sasiṃhanādaṃ vāditraṃ vādayāmāsuruddhatāḥ //
MPur, 136, 27.2 vādyamānā nanādoccai rauravī sā punaḥ punaḥ //
MPur, 138, 5.2 ninedurvādayantaśca nānāvādyānyanekaśaḥ //
MPur, 140, 4.1 tato vāditavāditraiścātapatrairmahādrumaiḥ /
MPur, 154, 492.1 vādayanto'timadhuraṃ jagur gandharvakiṃnarāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 2, 3.2 śaṅkhadundubhinirghoṣair vividhair gativāditaiḥ /
Suśrutasaṃhitā
Su, Ka., 3, 14.1 viṣāpahair vāpyagadair vilipya vādyāni citrāṇyapi vādayeta /
Su, Ka., 5, 46.2 vādayeccāgadair liptvā dundubhīṃstasya pārśvayoḥ //
Tantrākhyāyikā
TAkhy, 2, 15.1 ardhākhyāte ca tasmiñ jūṭakarṇaḥ parivrāṇ nāgadantopaśliṣṭo muhurmuhur jarjaram avādayat //
Viṣṇupurāṇa
ViPur, 1, 17, 8.1 avādayañ jaguś cānye jayaśabdān athāpare /
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 5, 20, 29.1 vādyamāneṣu tūryeṣu cāṇūre cātivalgati /
ViPur, 5, 20, 60.2 khe saṃgatānyavādyanta devatūryāṇyanekaśaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 45.1 tatra dundubhayo nedurdevamānavavāditāḥ /
BhāgPur, 3, 24, 7.1 avādayaṃs tadā vyomni vāditrāṇi ghanāghanāḥ /
BhāgPur, 4, 1, 53.1 divy avādyanta tūryāṇi petuḥ kusumavṛṣṭayaḥ /
BhāgPur, 10, 5, 13.1 avādyanta vicitrāṇi vāditrāṇi mahotsave /
Gītagovinda
GītGov, 5, 15.1 nāmasametam kṛtasaṅketam vādayate mṛduveṇum /
Hitopadeśa
Hitop, 2, 90.7 vānarās tāṃ ghaṇṭām anukṣaṇaṃ vādayanti /
Hitop, 2, 90.9 anantaraṃ ghaṇṭākarṇaḥ kupito manuṣyān khādati ghaṇṭāṃ ca vādayatīty uktvā sarve janā nagarāt palāyitāḥ /
Hitop, 2, 90.11 tat kiṃ markaṭā ghaṇṭāṃ vādayantīti svayaṃ vijñāya rājā vijñāpito deva yadi kiyad dhanopakṣayaḥ kriyate tadāham enaṃ ghaṇṭākarṇaṃ sādhayāmi /
Hitop, 2, 111.10 madhye caturdaśyām āvirbhūtakalpatarutale ratnāvalīkiraṇakabūtaraparyaṅkasthitā sarvālaṅkārabhūṣitā lakṣmīr iva vīṇāṃ vādayantī kanyā kācid dṛśyate iti /
Kathāsaritsāgara
KSS, 2, 3, 3.2 dattāṃ vāsukinā pūrvaṃ naktaṃdinamavādayat //
KSS, 2, 4, 17.1 ekākī vādayanvīṇāṃ cintayan bandhanāni saḥ /
KSS, 4, 1, 4.1 svayaṃ sa vādayan vīṇāṃ devyā vāsavadattayā /
Rasamañjarī
RMañj, 4, 30.2 trimantritena śaṃkhena dundubhir vādayed yadi //
Rasaratnākara
RRĀ, Ras.kh., 8, 8.1 ekastu vādayedghaṇṭāmavicchinnaṃ niśāvadhi /
RRĀ, Ras.kh., 8, 113.2 dṛṣṭvā taṃ vādayedvīraḥ samyakpadmāvatī tataḥ //
Skandapurāṇa
SkPur, 23, 61.2 avādayanta gaṇapā harṣayanto mudā yutāḥ //
Tantrāloka
TĀ, 3, 246.2 ṣaḍjaṃ karomi madhuraṃ vādayāmi bruve vacaḥ //
Ānandakanda
ĀK, 1, 12, 129.1 ālokya vādayettaṃ ca taddhvaniśravaṇāttadā /
Āryāsaptaśatī
Āsapt, 2, 211.1 gāyati gīte vaṃśe vādayati sa vipañcīṣu /
Śukasaptati
Śusa, 14, 5.3 yataḥ vādyate śṛṇu rambhoru kokilārāvaḍiṇḍimaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 33.1 avāditāni vādyante vāditrāṇi sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 170, 8.2 vāditrāṇi ca vādyante vyākulībhūtasaṃkule //
SkPur (Rkh), Revākhaṇḍa, 192, 29.2 avādayat tathaivānyā manoharataraṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 212, 4.2 vādayanvai ḍamarukaṃ ḍiṇḍimapratimaṃ śubham //