Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Kaṭhāraṇyaka

Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 15.0 tasmin puroḍāśīyān udvapati prati tvā varṣavṛddhaṃ vettviti //
BaudhŚS, 4, 2, 37.0 athāgnīdhram āha agnīd ehīmaṃ yūpāvaṭaṃ khana uparasaṃmitaṃ prāk purīṣam udvapatāt caturaṅgulenoparam atikhanatāt iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 2.1 havir udvapati prati tvā varṣavṛddhaṃ vettv iti //
Kauśikasūtra
KauśS, 8, 2, 28.0 punar ā yantu śūrpam ity udvapati //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 10.0 prācaḥ pāṃsūn udvapati //
Kāṭhakasaṃhitā
KS, 19, 7, 22.0 devas tvā savitodvapatv iti sāvitryodvapati prasūtyai //
KS, 19, 7, 22.0 devas tvā savitodvapatv iti sāvitryodvapati prasūtyai //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 10, 1.9 idam ahaṃ tān valagān udvapāmi yān me samāno yān asamāno nicakhāna ye kulphadaghne /
MS, 1, 2, 10, 1.12 idam ahaṃ tān valagān udvapāmi yān me sajāto yān asajāto nicakhāna ye jānudaghne /
MS, 1, 2, 10, 1.15 idam ahaṃ tān valagān udvapāmi yān me sabandhur yān asabandhur nicakhāna ye nābhidaghne /
MS, 1, 2, 10, 1.18 idam ahaṃ tān valagān udvapāmi yān me bhrātṛvyo yān abhrātṛvyo nicakhāna ye aṃsadaghne /
MS, 1, 2, 10, 1.21 idam ahaṃ tān valagān udvapāmi yān me sajanyo yān asajanyo nicakhāna ye śīrṣadaghne /
MS, 2, 7, 6, 37.0 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ //
MS, 3, 1, 8, 33.0 devas tvā savitodvapatu supāṇiḥ svaṅgurir iti //
MS, 3, 1, 8, 34.0 savitṛprasūta evainām udvapati //
Taittirīyasaṃhitā
TS, 1, 3, 2, 1.2 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhāna /
TS, 5, 1, 7, 37.1 devas tvā savitodvapatv iti āha //
TS, 5, 1, 7, 38.1 savitṛprasūta evainām brahmaṇā devatābhir udvapati //
TS, 6, 2, 11, 11.0 idam ahaṃ taṃ valagam udvapāmi yaṃ naḥ samāno yam asamāno nicakhānety āha //
TS, 6, 2, 11, 13.0 yam evāsmai tau valagaṃ nikhanatas tam evodvapati //
Taittirīyāraṇyaka
TĀ, 5, 3, 6.8 devas tvā savitodvapatv ity āha /
TĀ, 5, 3, 6.9 savitṛprasūta evainaṃ brahmaṇā devatābhir udvapati /
Vasiṣṭhadharmasūtra
VasDhS, 2, 34.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam iti //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 35.1 lāṅgalaṃ pavīravad vīravat sumanuṣyavad anaḍudvat suśevaṃ kalyāṇanāsikaṃ kalyāṇī hy asya nāsikā nāsikayodvapati dūre 'pavidhyati somapitsaru somo hy asya prāpnoti tatsaru tad udvapati gāṃ cāviṃ cājān aśvān aśvatarakharoṣṭrāṃśca prapharvyaṃ ca pīvarīṃ darśanīyāṃ kalyāṇīṃ ca prathamayuvatīm //
VasDhS, 2, 36.1 kathaṃ hi lāṅgalam udvaped anyatra dhānyavikrayāt //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 63.1 devas tvā savitodvapatu supāṇiḥ svaṅguriḥ subāhur uta śaktyā /
VSM, 12, 71.2 tad udvapati gām aviṃ prapharvyaṃ ca pīvarīṃ prasthāvad rathavāhanam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 54.1 prati tvā varṣavṛddhaṃ vettv ity udvapati //
VārŚS, 2, 1, 1, 46.1 devas tvā savitodvapatv iti pakvām udvapati //
VārŚS, 2, 1, 1, 46.1 devas tvā savitodvapatv iti pakvām udvapati //
Āpastambagṛhyasūtra
ĀpGS, 17, 3.1 kᄆptam uttarayābhimṛśya pradakṣiṇaṃ sthūṇāgartān khānayitvābhyantaraṃ pāṃsūn udupyottarābhyāṃ dakṣiṇāṃ dvārasthūṇām avadadhāti //
Āpastambaśrautasūtra
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.2 apa janyaṃ bhayaṃ nudety asyandayan pārṣṇīṃ prapadena dakṣiṇā pāṃsūṃs trir udupya anubrūyād bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu /
Śatapathabrāhmaṇa
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 11.1 tāṃ sāvitreṇa yajuṣodvapati /
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad vā enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 7, 4, 13.1 sa yad ahaḥ saṃnivapsyant syāt tad ahaḥ prātar udita āditye bhasmaiva prathamam udvapati /
ŚBM, 6, 7, 4, 13.2 bhasmodupya vācaṃ visṛjate /
ŚBM, 6, 8, 2, 1.2 devā vā etad agre bhasmodavapan /
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 11.2 ūnasthāne trisaptatim udvaped ūnasaṃmitāḥ //
Mahābhārata
MBh, 3, 46, 18.1 yad udvapan pravapaṃś caiva bāṇān sthātātatāyī samare kirīṭī /
MBh, 5, 59, 16.1 śatāni pañca caiveṣūn udvapann iva dṛśyate /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 98.0 devas tvā savitodvapatv iti sāvitrodvapati prasūtyai //
KaṭhĀ, 2, 1, 98.0 devas tvā savitodvapatv iti sāvitrodvapati prasūtyai //