Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Haribhaktivilāsa
Paraśurāmakalpasūtra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 7, 2, 7.0 yadi śarīrāṇi na vidyeran parṇaśaraḥ ṣaṣṭiṃ trīṇi ca śatāny āhṛtya teṣām puruṣarūpakam iva kṛtvā tasmiṃs tām āvṛtaṃ kuryur athaināñcharīrair āhṛtaiḥ saṃsparśyodvāsayeyuḥ //
Atharvaprāyaścittāni
AVPr, 4, 2, 5.0 puroḍāśaś ced adhiśrita udvijed utpated vā tam udvāsya barhiṣy āsādayet kim utpatasi kim utproṣṭhāḥ śāntaḥ śānter ihāgahi //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 35.2 taṃ tvā daṃpatī jīvantau jīvaputrāv udvāsayātaḥ pary agnidhānāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 6, 7.1 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitamabhighārayati //
BaudhGS, 1, 11, 13.0 vyāhṛtībhiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayet //
BaudhGS, 1, 11, 13.0 vyāhṛtībhiḥ puruṣamudvāsayāmītyudvāsyānnaśeṣaṃ patnīṃ prāśayet //
BaudhGS, 2, 7, 15.1 athaitāny abhighāritāny udvāsya pratiṣṭhitam abhighārayati //
BaudhGS, 3, 7, 10.0 athaitaṃ caruṃ śrapayitvābhighāryodañcam udvāsya pratiṣṭhitam abhighārayati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 26.1 athainat taptvodag udvāsya śītīkṛtvā tiraḥ pavitraṃ dadhnātanakti somena tvā tanacmīndrāya dadhīti mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 14, 7.0 athainam udvāsayati śṛta utsnāti janitā matīnām iti //
BaudhŚS, 1, 14, 10.0 evam evottaraṃ puroḍāśam udvāsayati //
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
BaudhŚS, 1, 14, 14.0 saṃkhyāyodvāsayati yajamānasya gopīthāyeti brāhmaṇam //
BaudhŚS, 1, 18, 24.0 udvāsayanty etaddhavirucchiṣṭam //
BaudhŚS, 4, 8, 5.0 tam upastīrṇābhighāritam udvāsyāntarvedy āsādayati //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 18, 8, 7.0 athaitam odanaṃ śrapayitvābhighāryodañcam udvāsayati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 3, 12, 13.1 abhighāryodvāsya pratiṣṭhitam abhighāryopariṣṭād adbhir mārjayitvādhastād gomayena //
Bhāradvājaśrautasūtra
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 7, 15, 10.0 yadā śṛtā śyenī bhavaty athaināṃ sāṃnāyyavad abhighārya tathodvāsya barhiṣi plakṣaśākhāyām iti pratiṣṭhāpayati supippalā oṣadhīḥ kṛdhīti //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 3.0 hutāyāṃ prātarāhutāvājyaṃ gārhapatye 'dhiśrityodag udvāsayet //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 8.0 śṛtam abhighāryodag udvāsya pratyabhighārayet //
GobhGS, 1, 7, 27.0 athaitad ājyam adhiśṛtyodag udvāsayet //
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
GobhGS, 3, 10, 15.0 śṛtān abhighāryodagudvāsya pratyabhighārayet //
GobhGS, 3, 10, 34.0 śṛtām abhighāryodag udvāsya pratyabhighārayet //
GobhGS, 4, 1, 7.0 śṛtāvabhighāryodagudvāsya pratyabhighārayet //
GobhGS, 4, 2, 15.0 śṛtāv abhighārya dakṣiṇodvāsya na pratyabhighārayet //
Gopathabrāhmaṇa
GB, 1, 3, 11, 19.0 kiṃdevatyam udvāsyamānam //
GB, 1, 3, 11, 20.0 kiṃdevatyam udvāsitam //
GB, 1, 3, 12, 17.0 tvāṣṭram udvāsyamānam //
GB, 1, 3, 12, 18.0 dhātram udvāsitam //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 23, 4.1 śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti //
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 15, 7.1 śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
Jaiminīyaśrautasūtra
JaimŚS, 5, 1.0 udvāsya pravargyam athainam āmantrayante //
JaimŚS, 26, 15.0 tasmān mantraikadeśābhyāsaḥ syād udvāsanīya eva sarvo nidhanam upeyād avabhṛthasāmni ca //
Kauśikasūtra
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 6, 20.0 satyaṃ tvartena iti pariṣicyodañci havirucchiṣṭāny udvāsayati //
KauśS, 8, 2, 41.0 udehi vediṃ dhartā dhriyasvety udvāsayati //
KauśS, 8, 5, 15.0 śṛto gacchatv ity udvāsayantam //
KauśS, 11, 8, 18.0 antarupātītya mastunā navanītena vā pratinīya dakṣiṇāñcam udvāsya //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 13.0 svapitīva vā etasyāgnir yo 'gnim udvāsayate //
KauṣB, 2, 1, 28.0 trir upasādam udagghomīyamudvāsayati traividhyāya //
Khādiragṛhyasūtra
KhādGS, 2, 1, 14.0 śṛtamabhighāryodagudvāsya pratyabhighārayet //
KhādGS, 2, 1, 29.0 havirucchiṣṭam udag udvāsya brahmaṇe dadyāt //
KhādGS, 3, 5, 5.0 dakṣiṇodvāsya na pratyabhighārayet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 6, 10.0 śrapayitvābhighāryodvāsya śarāvayor uddharati //
KātyŚS, 5, 6, 17.0 anudvāsya vā saṃmārjanam //
KātyŚS, 5, 6, 25.0 udvāsyobhayam āsādayati //
Kāṭhakasaṃhitā
KS, 6, 4, 2.0 yat prācīnam udvāsayet patiḥ pūrvaḥ pramīyeta //
KS, 6, 4, 3.0 yat pratīcīnam udvāsayej jāyā pūrvā pramīyeta //
KS, 6, 4, 4.0 saṃpraty udīcīnam udvāsayet //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 3, 14.0 yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā //
MS, 1, 8, 3, 14.0 yady adhiśritaṃ skanded yady udvāsyamānaṃ yady udvāsitaṃ yady unnīyamānaṃ yady unnītaṃ yadi puraḥ parāhṛtaṃ homāya punar avanīyānyābhiduhyā //
MS, 1, 8, 4, 15.0 yat prācīnam udvāsayed yajamānaḥ pramīyeta //
MS, 1, 8, 4, 18.0 udīcīnam evodvāsyam //
MS, 1, 8, 10, 11.0 svargyam udvāsitam //
Mānavagṛhyasūtra
MānGS, 2, 2, 4.0 ghṛtenānutpūtena navanītena votpūtena śṛtamabhighāryottarata udvāsayati //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 4.6 yat prācīnam udvāsayet /
TB, 2, 1, 3, 5.2 udīcīnam udvāsayati /
TB, 2, 1, 7, 1.10 dhātur udvāsitam /
TB, 2, 1, 8, 2.6 aryamṇa udvāsyamānam /
Taittirīyasaṃhitā
TS, 1, 5, 1, 33.1 udvāsya punar ādadhīta //
TS, 1, 5, 2, 1.1 parā vā eṣa yajñam paśūn vapati yo 'gnim udvāsayate /
TS, 1, 5, 2, 4.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate //
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 2, 45.1 vīrahā vā eṣa devānām yo 'gnim udvāsayate //
TS, 1, 5, 4, 20.1 vi vā etasya yajñaś chidyate yo 'gnim udvāsayate //
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 5, 5.4 vaiśvānaraṃ dvādaśakapālam agnim udvāsayiṣyan /
TS, 6, 4, 1, 41.0 yat pṛthivyāṃ hṛdayaśūlam udvāsayet pṛthivīṃ śucārpayet //
TS, 6, 4, 1, 43.0 śuṣkasya cārdrasya ca saṃdhāv udvāsayaty ubhayasya śāntyai //
Taittirīyāraṇyaka
TĀ, 5, 9, 2.7 taṃ yad dakṣiṇā pratyañcam udañcam udvāsayet /
TĀ, 5, 9, 2.9 prāñcam udvāsayati /
TĀ, 5, 9, 3.1 prāñcam udvāsayati /
TĀ, 5, 9, 5.1 yat pṛthivyām udvāsayet /
TĀ, 5, 9, 5.9 hiraṇyaṃ nidhāyodvāsayati /
TĀ, 5, 9, 11.3 īśvaro vai pravargyam udvāsayan /
TĀ, 5, 9, 11.12 yaḥ pravargyam udvāsayati /
TĀ, 5, 10, 2.9 uttaravedyām udvāsayet tejaskāmasya /
TĀ, 5, 10, 3.3 uttaravedyām udvāsayet annakāmasya /
TĀ, 5, 10, 3.9 yatra khalu vā etam udvāsitaṃ vayāṃsi paryāsate /
TĀ, 5, 10, 4.1 tasmād uttaravedyām evodvāsayet /
TĀ, 5, 10, 4.3 puro vā paścād vodvāsayet /
TĀ, 5, 10, 4.7 apāṃ madhya udvāsayet /
TĀ, 5, 10, 5.3 tasyāṃ diśy udvāsayet /
TĀ, 5, 10, 5.7 audumbaryāṃ śākhāyām udvāsayet /
TĀ, 5, 10, 6.5 tad udvāsayed vṛṣṭikāmasya /
TĀ, 5, 11, 1.4 mahāvīra udvāsitaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 5, 9.0 abhighāryodag udvāsya paristīryāgnimupasamādhāya havyavāhamiti sviṣṭakṛtā yajeta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 3.0 gharmo 'si rāyaspoṣavanir iti vartma kurvann udag udvāsayati //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vaitānasūtra
VaitS, 2, 3, 3.1 abhijvālya samudvāntam adbhiḥ pratyānīyodag udvāsayati //
VaitS, 3, 2, 14.1 ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet //
Vasiṣṭhadharmasūtra
VasDhS, 11, 21.1 śrāddhe nodvāsanīyāni ucchiṣṭāny ā dinakṣayāt /
Vārāhagṛhyasūtra
VārGS, 1, 19.0 abhighārya sthālīpākam uttarata udvāsayati //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 17.1 agreṇottaram udañcam udvāsya dakṣiṇataḥ sadbhya ṛtvigbhyaḥ parihṛtyādadhyāt //
VārŚS, 1, 2, 2, 30.1 vartma kurvann udag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā te yajñapatī riṣad iti //
VārŚS, 1, 2, 3, 8.1 ghṛtenānutpūtena navanītena votpūtena śṛtam abhighārya dakṣiṇata udvāsyaikasphyāyām āsicya sakṛd ācchinnaṃ prokṣati //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 3, 24.1 syonaṃ te sadanaṃ kṛṇomi ghṛtasya dhārayā suśevaṃ kalpayāmīti pātryām upastīryābhighārya havīṃṣy udvāsayati /
VārŚS, 1, 3, 5, 14.1 anvāhāryam anu havīṃṣy udvāsayati //
VārŚS, 1, 5, 2, 20.1 tena dharmeṇa punar avokṣyāntaritaṃ rakṣo 'ntaritā arātaya iti tṛṇena triḥ paryagniṃ kṛtvā vartma kurvann udag udvāsayati gharmo 'si rāyaspoṣavanir ihorjaṃ śrayasveti //
Āpastambagṛhyasūtra
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
Āpastambaśrautasūtra
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 16, 5, 11.0 pakvāṃ devas tvā savitodvapatv ity udvāsyāpadyamānā pṛthivy āśā diśa ā pṛṇety uttarataḥ sikatāsu pratiṣṭhāpya mitraitāṃ ta ukhāṃ paridadāmy abhittyā eṣā mā bhedīti mitrāya paridadāti //
ĀpŚS, 16, 5, 12.0 tūṣṇīm aṣāḍhām udvāsya //
ĀpŚS, 17, 12, 14.0 stutasya stutam asīty atra pravargyam udvāsayati //
ĀpŚS, 19, 25, 2.1 udvāsyālaṃkṛtya payasyāyāṃ puroḍāśam avadadhāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 2, 7, 5.0 kaṇṭakikṣīriṇas tu samūlān parikhāya udvāsayet //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 6.2 iṣe tveti vṛṣṭyai tadāha yad āheṣe tveti tat punar udvāsayaty ūrje tveti yo vṛṣṭād ūrg raso jāyate tasmai tadāha //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 2, 2, 3, 21.3 svapitīva khalu vā etad yad udvāsito bhavati /
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 20.1 ūrje tvetyudag udvāsya //
Divyāvadāna
Divyāv, 9, 46.0 te kathayanti bhadraṃkarasāmantakena sarvajanakāyamudvāsya bhadraṃkaraṃ nagaraṃ pravāsayata //
Divyāv, 9, 53.0 tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni //
Kūrmapurāṇa
KūPur, 2, 22, 78.1 nodvāsayet taducchiṣṭaṃ yāvan nāstaṃgato raviḥ /
Liṅgapurāṇa
LiPur, 1, 26, 4.2 uttame śikhare devītyuktvodvāsya ca mātaram //
LiPur, 2, 19, 35.2 udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva //
LiPur, 2, 22, 78.2 aṅgaiḥ sampūjya saṃkṣipya hṛdyudvāsya namasya ca //
LiPur, 2, 25, 78.1 vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet //
LiPur, 2, 52, 5.2 udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ //
LiPur, 2, 52, 6.2 udvāsya vahnimādhāya punaranyaṃ yathāvidhi //
Matsyapurāṇa
MPur, 146, 5.3 surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 54.2 śeṣam ādhāya śirasā svadhāmny udvāsya satkṛtam //
Haribhaktivilāsa
HBhVil, 2, 112.2 udvāsya kalasaṃ spṛṣṭvā śatam aṣṭottaraṃ japet //
HBhVil, 3, 320.2 kṣamasveti tam udvāsya dadyād arghyaṃ vivasvate //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 5, 2.0 āgneyo 'gnaye ca vaiśvānarāyodvāsayiṣyamāṇasya //
ŚāṅkhŚS, 2, 8, 12.0 trir upasādam udag udvāsya //
ŚāṅkhŚS, 4, 3, 7.0 yathādho bilaśritaḥ sa syāt patnyā sakṛt phalīkṛtān dakṣiṇāgnau śrapayitvābhighārya pratyañcam udvāsya avasavi parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya yajñopavītī prāṅ āsīno mekṣaṇena juhoti //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //