Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 3.1 athaināṃ pitur aṅkād udvahati guror vā ye vadhvaś candraṃ vahatuṃ yakṣmā yanti janāṁ anu /
Gobhilagṛhyasūtra
GobhGS, 2, 2, 17.0 samāptāsūdvahanti //
Gopathabrāhmaṇa
GB, 1, 2, 14, 18.0 yatrāpas tiṣṭhanti yatra syandanti pra tad vahanty udvahanti tad devayajanam //
GB, 1, 5, 25, 11.2 atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta //
Jaiminīyabrāhmaṇa
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
Kauśikasūtra
KauśS, 3, 7, 2.0 ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati //
Khādiragṛhyasūtra
KhādGS, 1, 4, 1.1 prāgudīcīm udvahet //
Kāṭhakasaṃhitā
KS, 8, 5, 2.0 tam aśvenodavahan //
KS, 8, 5, 3.0 yat pūrvam udavahaṃs tat pūrvavāhaḥ pūrvavāṭtvam //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 4.0 tam aśvena pūrvavāhodavahan //
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 14, 3, 13.0 viśvāmitro bharatānām anasvatyāyāt so 'dantibhir nāma janatayāṃśaṃ prāsyatemāṃ māṃ yūyaṃ vasnikāṃ jayāthemāni mahyaṃ yūyaṃ pūrayātha yadīmāvidaṃ rohitāvaśmācitaṃ kūlam udvahāta iti sa ete sāmanī apaśyat tābhyāṃ yuktvā prāsedhat sa udajayat //
Pāraskaragṛhyasūtra
PārGS, 1, 11, 7.1 tām uduhya yathartu praveśanam //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 6.6 prāñcaṃ pūrvam udavahat /
Vaitānasūtra
VaitS, 5, 1, 24.1 apeta vīteti gārhapatyam uduhyamānam //
Vasiṣṭhadharmasūtra
VasDhS, 1, 38.3 kulāpadeśena hayo 'pi pūjyas tasmāt kulīnāṃ striyam udvahantīti //
Vārāhaśrautasūtra
VārŚS, 3, 4, 5, 8.1 uduhya jāṃbukaṃ pūṣaṇaṃ vaniṣṭhunā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 5, 1.0 vāg evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 3.0 prāṇa evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 5.0 cakṣur evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 7.0 śrotram evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 9.0 jihvaivāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 11.0 hastāvevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 13.0 śarīramevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 15.0 upastha evāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 17.0 pādāvevāsyā ekam aṅgam udūḍham //
ŚāṅkhĀ, 5, 5, 19.0 mana evāsyā ekam aṅgam udūḍham //
Buddhacarita
BCar, 1, 5.1 sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī /
BCar, 9, 28.1 ekaṃ sutaṃ bālamanarhaduḥkhaṃ saṃtāpamantargatamudvahantam /
BCar, 9, 60.2 bhinnāni bhūtāni śarīrasaṃsthānyaikyaṃ ca gatvā jagadudvahanti //
Carakasaṃhitā
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Mahābhārata
MBh, 1, 2, 233.14 rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat /
MBh, 1, 89, 12.1 teṣāṃ taṃsur mahāvīryaḥ pauravaṃ vaṃśam udvahan /
MBh, 1, 99, 48.2 sa hi rājyadhuraṃ gurvīm udvakṣyati kulasya naḥ /
MBh, 2, 12, 24.2 bhavatīti samājñāya yatnataḥ kāryam udvahan //
MBh, 3, 10, 12.1 ekas tatra balopeto dhuram udvahate 'dhikām /
MBh, 3, 10, 12.3 kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava //
MBh, 3, 10, 13.2 naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava //
MBh, 3, 34, 55.2 vīryam āsthāya kaunteya dhuram udvaha dhuryavat //
MBh, 3, 210, 17.1 cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate /
MBh, 4, 27, 6.2 nāvasīditum arhanti udvahantaḥ satāṃ dhuram //
MBh, 5, 58, 24.1 bāhubhyām udvahed bhūmiṃ dahet kruddha imāḥ prajāḥ /
MBh, 5, 145, 32.2 nāmba śaṃtanunā jātaḥ kauravaṃ vaṃśam udvahan /
MBh, 7, 133, 26.2 tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe //
MBh, 7, 133, 28.1 vyavasāyadvitīyo 'haṃ manasā bhāram udvahan /
MBh, 7, 150, 68.2 prapātair āyudhānyugrāṇyudvahantaṃ na cukṣubhe //
MBh, 8, 6, 28.1 sa bhavān dhuryavat saṃkhye dhuram udvoḍhum arhasi /
MBh, 8, 62, 14.2 tam udvaha mahābāho yathāśakti yathābalam /
MBh, 12, 4, 18.2 kāṃścid udvahato bāṇān rathaśaktigadāstathā //
MBh, 12, 11, 20.2 tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ //
MBh, 12, 23, 7.2 pitṛpaitāmahe rājye dhuram udvoḍhum arhasi //
MBh, 12, 31, 47.1 pitṛpaitāmahaṃ rājyam āsthāya duram udvaha /
MBh, 12, 217, 42.1 aham evodvahāmyāpo visṛjāmi ca vāsava /
MBh, 12, 329, 7.6 tasmād brāhmaṇā hyagnibhūtā yajñān udvahanti /
MBh, 12, 329, 36.3 nahuṣastvayā vācyo 'pūrveṇa mām ṛṣiyuktena yānena tvam adhirūḍha udvahasva /
MBh, 12, 331, 20.3 hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā //
MBh, 13, 8, 4.2 udvahanti na sīdanti teṣāṃ vai spṛhayāmyaham //
MBh, 13, 105, 37.2 dharmātmanām udvahatāṃ gatiṃ tāṃ paraṃ gantā dhṛtarāṣṭro na tatra //
MBh, 13, 136, 8.2 pitṛpaitāmahīṃ gurvīm udvahanti dhuraṃ sadā //
MBh, 14, 2, 6.2 pitṛpaitāmahīṃ vṛttim āsthāya dhuram udvaha //
MBh, 15, 7, 9.1 gāndhārī tveva dharmajñā manasodvahatī bhṛśam /
MBh, 15, 8, 3.2 putraśokaṃ mahārāja dhairyeṇodvahate bhṛśam //
MBh, 15, 21, 9.1 kuntī gāndhārīṃ baddhanetrāṃ vrajantīṃ skandhāsaktaṃ hastam athodvahantī /
Manusmṛti
ManuS, 3, 4.2 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
ManuS, 3, 8.1 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
ManuS, 3, 10.2 tanulomakeśadaśanāṃ mṛdvaṅgīm udvahet striyam //
ManuS, 3, 15.1 hīnajātistriyaṃ mohād udvahanto dvijātayaḥ /
ManuS, 7, 77.1 tad adhyāsyodvahed bhāryāṃ savarṇāṃ lakṣaṇānvitām /
Rāmāyaṇa
Rām, Ār, 47, 3.1 udvaheyaṃ bhujābhyāṃ tu medinīm ambare sthitaḥ /
Rām, Su, 1, 42.2 udvahann ūruvegena jagāma vimale 'mbare //
Rām, Su, 9, 30.1 bahudhā mārutastatra gandhaṃ vividham udvahan /
Rām, Su, 36, 48.2 niyukto dhuri yasyāṃ tu tām udvahati vīryavān //
Rām, Yu, 4, 24.2 udvahanto mahāvṛkṣānmañjarīpuñjadhāriṇaḥ //
Rām, Yu, 61, 3.2 svayambhuvo vākyam athodvahantau yat sāditāvindrajidastrajālaiḥ //
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 116, 78.2 tulyaṃ mayā tvaṃ pitṛbhir dhṛtā yā tāṃ yauvarājye dhuram udvahasva //
Rām, Utt, 34, 36.2 māṃ caivodvahamānastu ko 'nyo vīraḥ kramiṣyati //
Rām, Utt, 35, 36.2 utpapātāsanaṃ hitvā udvahan kāñcanasrajam //
Rām, Utt, 60, 4.2 āgacchad bahusahasraṃ prāṇinām udvahan bharam //
Saundarānanda
SaundĀ, 7, 49.1 yo niḥsṛtaśca na ca niḥsṛtakāmarāgaḥ kāṣāyamudvahati yo na ca niṣkaṣāyaḥ /
SaundĀ, 9, 10.2 samucchrayaṃ tadvadasāram udvahan balaṃ vyavasyed viṣayārthamudyataḥ //
SaundĀ, 10, 19.2 citrāṃ samastāmapi kecidanye ṣaṇṇāmṛtūnāṃ śriyamudvahanti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 82.2 sphāṭikaśuktigataṃ sataraṅgaṃ kāntam anaṅgam ivodvahad aṅgam //
AHS, Utt., 4, 26.2 sakrodhadṛṣṭiṃ bhrūkuṭīm udvahantaṃ sasaṃbhramam //
Bodhicaryāvatāra
BoCA, 4, 39.1 akāraṇenaiva ripukṣatāni gātreṣv alaṃkāravadudvahanti /
Daśakumāracarita
DKCar, 1, 1, 57.3 kumāramaparamudvahantī madduhitā kutra gatā na jāne /
DKCar, 1, 1, 67.1 kadācidvāmadevaśiṣyaḥ somadevaśarmā nāma kaṃcid ekaṃ bālakaṃ rājñaḥ puro nikṣipyābhāṣata deva rāmatīrthe snātvā pratyāgacchatā mayā kānanāvanau vanitayā kayāpi dhāryamāṇamenamujjvalākāraṃ kumāraṃ vilokya sādaram abhāṇi sthavire kā tvam etasminnaṭavīmadhye bālakamudvahantī kimarthamāyāsena bhramasīti //
DKCar, 1, 1, 70.1 garbhabharālasāṃ tāṃ lalanāṃ dhātrībhāvena kalpitāhaṃ karābhyāmudvahantī phalakamekamadhiruhya daivagatyā tīrabhūmimagamam /
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 6, 113.1 mārgaklāntāṃ codvahanvanaṃ jagāhe //
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
DKCar, 2, 6, 141.1 tatparīkṣyaināmudvaheyam //
DKCar, 2, 8, 287.0 yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sa īdṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ //
Divyāvadāna
Divyāv, 7, 62.0 iti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān avacīravicīrakaṃ kākābhilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya udūḍhaśiraskaḥ saṇaśāṭikānivāsitaḥ sphaṭitapāṇipādo vastraṃ vāyitumārabdhaḥ //
Harivaṃśa
HV, 10, 13.1 sa tu dvādaśa varṣāṇi dīkṣām tām udvahan balī /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 35.1 atha tāṃ tathā śaptāṃ sarasvatīṃ dṛṣṭvā pitāmaho bhagavānkamalotpattilagnamṛṇālasūtrāmiva dhavalayajñopavītinīṃ tanum udvahan udgacchadacchāṅgulīyamarakatamayūkhalatākalāpena tribhuvanopaplavapraśamakuśāpīḍadhāriṇeva dakṣiṇena kareṇa nivārya śāpakalakalam ativimaladīrghairbhāvikṛtayugārambhasūtrapātamiva dikṣu pātayan daśanakiraṇaiḥ sarasvatīprasthānamaṅgalapaṭaheneva pūrayannāśāḥ svareṇa sudhīramuvāca brahman na khalu sādhusevito 'yaṃ panthā yenāsi pravṛttaḥ //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 3, 58.2 kavacaṃ ca saratnam udvahañjvalitajyotir ivāntaraṃ divaḥ //
Kir, 12, 42.1 bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam /
Kir, 14, 31.1 udūḍhavakṣaḥsthagitaikadiṅmukho vikṛṣṭavisphāritacāpamaṇḍalaḥ /
Kir, 16, 38.1 diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ /
Kumārasaṃbhava
KumSaṃ, 1, 19.2 manoramaṃ yauvanam udvahantyā garbho 'bhavad bhūdhararājapatnyāḥ //
KumSaṃ, 5, 85.1 taṃ vīkṣya vepathumatī sarasāṅgayaṣṭir nikṣepaṇāya padam uddhṛtam udvahantī /
KumSaṃ, 6, 30.1 unnatena sthitimatā dhuram udvahatā bhuvaḥ /
KumSaṃ, 8, 81.1 tāṃ vilambitapanīyamekhalām udvahañ jaghanabhāradurvahām /
Kāvyālaṃkāra
KāvyAl, 4, 31.1 udūḍhaśiśirāsārān prāvṛṣeṇyān nabhasvataḥ /
Kūrmapurāṇa
KūPur, 1, 13, 20.1 vainyo 'pi vedavidhinā niścalāṃ bhaktimudvahan /
KūPur, 1, 15, 88.1 tataḥ prabhṛti daityendro hyananyāṃ bhaktimudvahan /
KūPur, 1, 20, 25.1 udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ /
KūPur, 1, 23, 57.2 udvavāhātmajāṃ kanyāṃ gandharvāṇāṃ tu mānasīm //
Liṅgapurāṇa
LiPur, 2, 29, 11.1 udvahetkanyakāṃ kṛtvā triṃśanniṣkeṇa śobhanām /
Matsyapurāṇa
MPur, 47, 177.2 tataḥ svagṛhamāgatya jayantyāḥ pāṇimudvahan //
MPur, 60, 15.2 pāṇigrahaṇakair mantrairudūḍhā varavarṇinī //
MPur, 136, 59.2 pragṛhyodvahate sajjaṃ kulaṃ kulavaho yathā //
MPur, 154, 88.1 udvahatkanakonnaddhajīvarakṣāmahoragām /
Nāradasmṛti
NāSmṛ, 2, 1, 2.2 vibhaktā hy avibhaktā vā yas tām udvahate dhuram //
NāSmṛ, 2, 12, 35.2 vineyaḥ so 'py akāmo 'pi kanyāṃ tām eva codvahet //
Tantrākhyāyikā
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
Viṣṇupurāṇa
ViPur, 1, 12, 8.2 na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī //
ViPur, 1, 19, 12.2 papāta so 'pyadhaḥ kṣipto hṛdayenodvahan harim //
ViPur, 3, 10, 16.1 varṣairekaguṇāṃ bhāryāmudvahettriguṇaḥ svayam /
ViPur, 3, 10, 17.1 nisargato vikalāṅgīmadhikāṅgīṃ ca nodvahet /
ViPur, 3, 10, 19.2 nātibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahetstriyam //
ViPur, 3, 10, 20.2 kūpo yasyā hasantyāśca gaṇḍayostāṃ ca nodvahet //
ViPur, 3, 10, 21.2 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ //
ViPur, 3, 10, 22.1 na vāmanāṃ nātidīrghāṃ nodvahetsaṃhatabhruvam /
ViPur, 3, 10, 23.2 gṛhasthastūdvahetkanyāṃ nyāyyena vidhinā nṛpa //
ViPur, 3, 16, 20.1 gaurīṃ vāpyudvahetkanyāṃ nīlaṃ vā vṛṣamutsṛjet /
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 5, 18, 25.2 udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam //
Viṣṇusmṛti
ViSmṛ, 26, 6.1 hīnajātiṃ striyaṃ mohād udvahanto dvijātayaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 52.1 aviplutabrahmacaryo lakṣaṇyāṃ striyam udvahet /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 7.1 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā /
ṚtuS, Caturthaḥ sargaḥ, 10.1 mārgaṃ samīkṣyātinirastanīraṃ pravāsakhinnaṃ patimudvahantyaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 10, 16.1 dhanurvisphūrjayandivyaṃ dviṣatāṃ khedamudvahan /
BhāgPur, 4, 12, 11.1 sarvātmanyacyute 'sarve tīvraughāṃ bhaktimudvahan /
BhāgPur, 4, 23, 37.1 muktānyasaṅgo bhagavatyamalāṃ bhaktimudvahan /
BhāgPur, 4, 25, 36.2 udvahiṣyāmi tāṃste 'haṃ svabandhubhirarindama //
BhāgPur, 11, 15, 19.1 mayy ākāśātmani prāṇe manasā ghoṣam udvahan /
BhāgPur, 11, 17, 39.1 gṛhārthī sadṛśīṃ bhāryām udvahed ajugupsitām /
BhāgPur, 11, 21, 4.0 darśito 'yaṃ mayācāro dharmam udvahatāṃ dhuram //
Bhāratamañjarī
BhāMañj, 1, 115.1 prājyājyavardhamānasya kṛśānoḥ śriyamudvahan /
Garuḍapurāṇa
GarPur, 1, 75, 6.2 tejo'tidīptikulapuṣṭivihīnavarṇāḥ karketanasya sadṛśaṃ vapurudvahanti //
GarPur, 1, 95, 2.1 samāpitabrahmacaryo lakṣaṇyāṃ striyamudvahet /
Kathāsaritsāgara
KSS, 3, 1, 4.2 senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ //
KSS, 3, 4, 371.2 ubhau śataguṇībhūtām ivotkaṇṭhām udūhatuḥ //
KSS, 4, 2, 156.2 grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān //
KSS, 5, 3, 186.2 tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 4.0 asti caitat tasmād ubhayātmako 'sau krameṇa tacchabdābhidheyatām udvahan syāt ghaṭaś cāghaṭaś cety avirodhaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 468.3 udvaheta dvijo bhāryāṃ savarṇāṃ lakṣaṇānvitām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 470.2 aviplutabrahmacaryo lakṣaṇyāṃ striyamudvahet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 473.3 tanulomakeśadaśanāṃ mṛdvaṅgīmudvahet striyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 475.2 nodvahet kapilāṃ kanyāṃ nādhikāṅgīṃ na rogiṇīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.1 nānibaddhekṣaṇāṃ tadvadvṛttākṣīṃ nodvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 483.1 gaṇḍayoḥ kūpakau yasyā hasantyāstāṃ ca nodvahet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.1 āpīnahastapādāṃ ca na kanyāmudvahedbudhaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 484.2 na vāmanāṃ nātidīrghāṃ nodvahet saṃgatabhruvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 534.0 uktaṃ dvividhaṃ sāpiṇḍyaṃ yasyā nāsti seyamasapiṇḍā tāmudvahet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.2 gṛhastha udvahetkanyāṃ nyāyyena vidhinā nṛpa //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 678.2 viṃśadvarṣodvahet kanyāṃ hṛdyāṃ dvādaśavārṣikīm /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 682.2 varṣair ekaguṇāṃ bhāryāmudvahet triguṇaḥ svayam //
Āryāsaptaśatī
Āsapt, 2, 555.1 śaṅkaraśirasi niveśitapadeti mā garvam udvahendukale /
Āsapt, 2, 652.1 sundari tāṭaṅkamayaṃ cakram ivodvahati tāvake karṇe /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 30.1 vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha /
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 5, 282.2 śaṅkhaṃ kaumodakīṃ cakram upendraḥ padmam udvahet //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 282.0 yaṃ kāmayate tejasvī bhūyāsam brahmavarcasī bhūyāsam iti tasyaitam uduhya mādhyandine savane pravargyeṇa careta //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 7, 8.0 ahutvā voduhyāhavanīyam anyaṃ praṇīya juhuyāt //