Occurrences

Mahābhārata
Saṅghabhedavastu
Kūrmapurāṇa
Nāṭyaśāstra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 96, 53.41 rājñaḥ sarvān vinirjitya sa tām udvāhayed dhruvam /
MBh, 1, 96, 53.51 nāham udvāhayiṣye tvāṃ mama bhrātre yavīyase /
MBh, 1, 192, 12.4 udvāhya rājñāṃ tair nyastaṃ pādaṃ vāmaṃ pṛthāsutaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 75.1 tadyathaitarhi manuṣyā vadhukāyām udvāhyamānāyāṃ cūrṇam api kṣipanti gandham api mālyam api vastrajālāny api kṣipanti //
Kūrmapurāṇa
KūPur, 2, 41, 40.1 udvāhayāmāsa ca taṃ svayameva pinākadhṛk /
Nāṭyaśāstra
NāṭŚ, 4, 80.1 pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam /
NāṭŚ, 4, 168.1 udvāhitamuraḥ kṛtvā śakaṭāsyaṃ prayojayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 121, 4.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /
SkPur (Rkh), Revākhaṇḍa, 122, 10.2 udvāhayettataḥ patnīṃ guruṇānumate tadā //
SkPur (Rkh), Revākhaṇḍa, 142, 50.1 udvāhaya yathānyāyaṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 190, 5.1 udvāhitānāṃ patnīnāṃ ye na kurvanti sevanam /