Occurrences

Aitareyabrāhmaṇa
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Taittirīyasaṃhitā
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
Chāndogyopaniṣad
ChU, 4, 3, 1.2 yadā vā agnir udvāyati vāyum evāpyeti /
Gopathabrāhmaṇa
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 11.0 atha ced āhavanīya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 18.0 atha ced gārhapatya udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
Kauśikasūtra
KauśS, 9, 4, 21.1 saṃvatsaram agniṃ nodvāyānna harennāhareyuḥ //
KauśS, 9, 4, 35.1 yady udvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvoddīpya //
Kauṣītakibrāhmaṇa
KauṣB, 7, 4, 9.0 asurā vā ātmann ajuhavur udvāte anagnau //
Taittirīyasaṃhitā
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 3, 8.2 tasmād enam udavāsīd ity āhuḥ /