Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kokilasaṃdeśa

Arthaśāstra
ArthaŚ, 1, 17, 35.1 yauvanotsekāt parastrīṣu manaḥ kurvāṇam āryāvyañjanābhiḥ strībhir amedhyābhiḥ śūnyāgāreṣu rātrāv udvejayeyuḥ //
ArthaŚ, 1, 17, 36.1 madyakāmaṃ yogapānenodvejayeyuḥ //
ArthaŚ, 1, 17, 37.1 dyūtakāmaṃ kāpaṭikair udvejayeyuḥ //
Mahābhārata
MBh, 1, 223, 24.3 ime mārjārakāḥ śukra nityam udvejayanti naḥ /
MBh, 2, 5, 34.1 kaccinnogreṇa daṇḍena bhṛśam udvejitaprajāḥ /
MBh, 5, 49, 12.3 tair asya puruṣavyāghrair bhṛśam udvejitaṃ manaḥ //
MBh, 7, 120, 24.2 bhṛśam udvejitaḥ saṃkhye śarajālair anekaśaḥ //
MBh, 12, 56, 43.2 udvejayati lokaṃ cāpyatidveṣī mahīpatiḥ //
MBh, 12, 86, 19.2 udvejayed dhanair ṛddhān daridrān vadhabandhanaiḥ //
MBh, 12, 171, 36.2 kliśyanti vividhair daṇḍair nityam udvejayanti ca //
MBh, 12, 232, 24.2 ekāgraścintayennityaṃ yogānnodvejayenmanaḥ //
MBh, 13, 59, 4.2 udvejayati yācan hi sadā bhūtāni dasyuvat //
MBh, 13, 68, 9.1 pracāre vā nipāne vā budho nodvejayeta gāḥ /
MBh, 13, 133, 38.1 nodvejayati bhūtāni na vihiṃsayate tathā /
MBh, 13, 133, 39.2 udvejayati bhūtāni ślakṣṇakarmā dayāparaḥ //
MBh, 14, 46, 39.1 paraṃ nodvejayet kaṃcinna ca kasyacid udvijet /
MBh, 14, 94, 28.2 udvejayati bhūtāni hiṃsayā pāpacetanaḥ //
Rāmāyaṇa
Rām, Bā, 14, 8.1 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ /
Rām, Su, 28, 41.2 nainām udvejayiṣyāmi tadbandhugatamānasām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 5.1 udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ /
AHS, Utt., 26, 45.2 aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayed api //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 26.2 udvejayasi bhartāram apasṛtyāsyatām iti //
BKŚS, 27, 68.2 bhṛtyān udvejayanty eva teṣāṃ kiṃ kriyatām iti //
Daśakumāracarita
DKCar, 2, 2, 25.1 pratīkṣasva kānicid dināni yāvadiyaṃ sukumārā sukhopabhogasamucitā satyaraṇyavāsavyasanenodvejitā bhūyobhūyaścāsmābhirvibodhyamānā prakṛtāveva sthāsyatīti //
DKCar, 2, 2, 86.1 atha punaḥ prakīrṇamalapaṅkaḥ prabalakeśaluñcanavyathaḥ prakṛṣṭatamakṣutpipāsādiduḥkhaḥ sthānāsanaśayanabhojaneṣvapi dvipa iva navagraho balavatībhir yantraṇābhirudvejitaḥ pratyavāmṛśam //
Kumārasaṃbhava
KumSaṃ, 1, 5.2 udvejitā vṛṣṭibhir āśrayante śṛṅgāṇi yasyātapavanti siddhāḥ //
KumSaṃ, 1, 11.1 udvejayaty aṅgulipārṣṇibhāgān mārge śilībhūtahime 'pi yatra /
Kūrmapurāṇa
KūPur, 2, 26, 74.2 udvejayati bhūtāni yathā caurastathaiva saḥ //
Liṅgapurāṇa
LiPur, 1, 8, 64.2 udvejayati marmāṇi udāno 'yaṃ prakīrtitaḥ //
Matsyapurāṇa
MPur, 154, 309.2 tata udvejitāḥ sarve prāṇinastattapo'gninā //
Suśrutasaṃhitā
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Cik., 2, 58.2 aṅgulyābhimṛśet kaṇṭhaṃ jalenodvejayed api //
Tantrākhyāyikā
TAkhy, 1, 432.1 sarva eva vayam ākrandena garutmantam udvejayāmaḥ //
TAkhy, 1, 507.1 kiṃ bahunā tāvat tena karṇābhyāśam āgatyāgatya prabalam udvejitaḥ yāvat tena sahasā gṛhītvā śilāyām āvidhya vigataprāṇaḥ kṛto 'sāviti //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 25.1 evam idam anādi duḥkhasroto viprasṛtaṃ yoginam eva pratikūlātmakatvād udvejayati //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 11.1 payodharair bhīmagabhīranisvanais taḍidbhir udvejitacetaso bhṛśam /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 31.1 nodvijeta janād dhīro janaṃ codvejayen na tu /
Bhāratamañjarī
BhāMañj, 5, 350.2 udvejayanti hṛdayaṃ śmaśānāgniśikhā iva //
Kokilasaṃdeśa
KokSam, 2, 25.2 saṃjāyeta prabalavirahodvejitā peśalāṅgī mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā //