Occurrences

Mahābhārata
Rāmāyaṇa
Amaruśataka
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Gītagovinda
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 77, 6.5 ādarśe mukham udvīkṣya bhartṛdarśanalālasā /
MBh, 1, 151, 13.29 rakṣovadanam udvīkṣya bhṛkuṭīvikaṭānanam /
MBh, 4, 59, 5.1 tam udvīkṣya tathāyāntaṃ kaunteyaḥ paravīrahā /
MBh, 6, 45, 14.2 tasya lāghavam udvīkṣya tutuṣur devatā api //
MBh, 6, 55, 127.2 tad aindram astraṃ vitataṃ sughoram asahyam udvīkṣya yugāntakalpam //
MBh, 6, 76, 6.1 kruddhaṃ tam udvīkṣya bhayena rājan saṃmūrchito nālabhaṃ śāntim adya /
MBh, 6, 80, 42.1 prayāntaṃ śīghram udvīkṣya paritrātuṃ sutāṃstava /
MBh, 6, 87, 24.1 tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam /
MBh, 6, 98, 30.1 tam udvīkṣya gadāhastaṃ tataste gajasādinaḥ /
MBh, 6, 117, 6.2 śanair udvīkṣya sasneham idaṃ vacanam abravīt //
MBh, 9, 13, 38.2 udvīkṣya surathaṃ roṣād dhanurjyām avamṛjya ca /
MBh, 12, 136, 65.2 mūṣakaṃ mandam udvīkṣya mārjāro lomaśo 'bravīt //
MBh, 12, 136, 74.2 harṣād udvīkṣya palitaṃ svāgatenābhyapūjayat //
MBh, 13, 2, 80.2 pativratām imāṃ sādhvīṃ tavodvīkṣitum apyuta //
Rāmāyaṇa
Rām, Ay, 12, 18.2 śokāraktekṣaṇaḥ śrīmān udvīkṣyovāca dhārmikaḥ //
Rām, Ay, 41, 1.2 sītām udvīkṣya saumitrim idaṃ vacanam abravīt //
Rām, Ay, 52, 25.1 udvīkṣamāṇā bhartāraṃ mukhena pariśuṣyatā /
Rām, Ay, 57, 28.1 sa mām udvīkṣya netrābhyāṃ trastam asvasthacetasam /
Rām, Ay, 85, 58.2 divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ //
Rām, Ār, 50, 39.1 udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ /
Rām, Ār, 50, 39.1 udvīkṣyodvīkṣya nayanair āsrapātāvilekṣaṇāḥ /
Rām, Ār, 64, 8.1 tam udvīkṣyātha dīnātmā vilapantam anantaram /
Rām, Su, 1, 173.1 tasya sā kāyam udvīkṣya vardhamānaṃ mahākapeḥ /
Rām, Su, 48, 1.1 tam udvīkṣya mahābāhuḥ piṅgākṣaṃ purataḥ sthitam /
Amaruśataka
AmaruŚ, 1, 24.1 bhrūbhaṅge racite'pi dṛṣṭiradhikaṃ sotkaṇṭham udvīkṣate kārkaśyaṃ gamite'pi cetasi tanūromāñcamālambate /
AmaruŚ, 1, 42.1 āśaṅkya praṇatiṃ paṭāntapihitau pādau karotyādarāt vyājenāgatamāvṛṇoti hasitaṃ na spaṣṭamudvīkṣate /
AmaruŚ, 1, 74.1 ā dṛṣṭiprasarāt priyasya padavīmudvīkṣya nirviṇṇayā vicchinneṣu pathiṣvahaḥpariṇatau dhvānte samutsarpati /
Bodhicaryāvatāra
BoCA, 7, 6.1 yamenodvīkṣyamāṇasya baddhamārgasya sarvataḥ /
Kirātārjunīya
Kir, 6, 15.1 sa jagāma vismayam udvīkṣya puraḥ sahasā samutpipatiṣoḥ phaṇinaḥ /
Kir, 11, 60.1 alaṅghyaṃ tat tad udvīkṣya yad yad uccair mahībhṛtām /
Liṅgapurāṇa
LiPur, 1, 41, 53.2 sa udvīkṣya ciraṃ kālaṃ snigdhagaṃbhīrayā girā //
Matsyapurāṇa
MPur, 119, 38.2 tataḥ sammukham udvīkṣya vavande sa narādhipaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 19.1 sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa /
BhāgPur, 3, 13, 28.2 karāladaṃṣṭro 'py akarāladṛgbhyām udvīkṣya viprān gṛṇato 'viśat kam //
BhāgPur, 3, 15, 44.1 te vā amuṣya vadanāsitapadmakośam udvīkṣya sundaratarādharakundahāsam /
Gītagovinda
GītGov, 2, 35.2 mām udvīkṣya vilakṣitam smitasudhāmugdhānanam kānane govindam vrajasundarīgaṇavṛtam paśyāmi hṛṣyāmi ca //
Kathāsaritsāgara
KSS, 3, 6, 173.2 vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 23.1 vismayāviṣṭahṛdayo hyahamudvīkṣya tāṃ śubhām /