Occurrences

Jaiminīyaśrautasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Caurapañcaśikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Sātvatatantra

Jaiminīyaśrautasūtra
JaimŚS, 25, 22.0 unnate traikakubham //
Kauśikasūtra
KauśS, 3, 7, 3.0 abhi tyam iti mahāvakāśe 'raṇya unnate vimite prāgdvārapratyagdvāreṣv apsu saṃpātān ānayati //
KauśS, 3, 7, 34.0 unnatācca //
KauśS, 11, 4, 12.0 unnataṃ svargakāmaś ca //
Taittirīyasaṃhitā
TS, 6, 2, 6, 13.0 ekonnate devayajane yājayet paśukāmam //
TS, 6, 2, 6, 14.0 ekonnatād vai devayajanād aṅgirasaḥ paśūn asṛjanta //
TS, 6, 2, 6, 15.0 antarā sadohavirdhāne unnataṃ syāt //
TS, 6, 2, 6, 16.0 etad vā ekonnataṃ devayajanam //
TS, 6, 2, 6, 18.0 tryunnate devayajane yājayet suvargakāmam //
TS, 6, 2, 6, 19.0 tryunnatād vai devayajanād aṅgirasaḥ suvargaṃ lokam āyan //
TS, 6, 2, 6, 20.0 antarāhavanīyaṃ ca havirdhānaṃ connataṃ syād antarā havirdhānaṃ ca sadaś cāntarā sadaś ca gārhapatyaṃ ca //
TS, 6, 2, 6, 21.0 etad vai tryunnataṃ devayajanam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 31.0 unnatāṁ saṃminoti //
Āpastambaśrautasūtra
ĀpŚS, 18, 18, 5.1 agreṇāgnīdhraṃ caturapasrāvaṃ vimitaṃ viminvanti purastādunnataṃ paścānninatam //
Arthaśāstra
ArthaŚ, 2, 13, 18.1 samarāgalekham animnonnate deśe nikaṣitaṃ parimṛditaṃ parilīḍhaṃ nakhāntarād vā gairikeṇāvacūrṇitam upadhiṃ vidyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 106.0 danta unnata urac //
Buddhacarita
BCar, 5, 73.2 vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭyuraskam //
BCar, 7, 5.1 hṛṣṭāśca kekā mumucurmayūrā dṛṣṭvāmbudaṃ nīlamivonnamantaḥ /
BCar, 8, 29.1 karaprahārapracalaiśca tā babhustathāpi nāryaḥ sahitonnataiḥ stanaiḥ /
Carakasaṃhitā
Ca, Sū., 18, 9.3 pīḍitānyunnamantyāśu vātaśothaṃ tamādiśet //
Ca, Sū., 18, 13.2 nipīḍito nonnamati śvayathuḥ sa kaphātmakaḥ //
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Cik., 5, 15.2 śaityaṃ rugalpā kaṭhinonnatatvaṃ gulmasya rūpāṇi kaphātmakasya //
Ca, Cik., 5, 17.1 mahārujaṃ dāhaparītamaśmavadghanonnataṃ śīghravidāhi dāruṇam /
Ca, Cik., 5, 43.1 nipīḍitonnate stabdhe supte tatpārśvapīḍanāt /
Ca, Cik., 5, 51.2 sānāhaṃ savibandhaṃ ca gulmaṃ kaṭhinamunnatam //
Ca, Cik., 5, 169.2 kṛtamūlaḥ sirānaddho yadā kūrma ivonnataḥ //
Lalitavistara
LalVis, 5, 77.8 ante 'vanamati sma madhye unnamati sma /
LalVis, 5, 77.9 madhye 'vanamati sma ante unnamati sma /
LalVis, 5, 77.10 pūrvasyāṃ diśyavanamati sma paścimāyāṃ diśyunnamati sma /
LalVis, 5, 77.11 paścimāyāṃ diśyavanamati sma pūrvasyāṃ diśyunnamati sma /
LalVis, 5, 77.12 dakṣiṇasyāṃ diśyavanamati sma uttarasyāṃ diśyunnamati sma /
LalVis, 5, 77.13 uttarasyāṃ diśyavanamati sma dakṣiṇasyāṃ diśyunnamati sma /
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
LalVis, 7, 98.6 pralambabāhuśca śucigātravastusampannaśca mṛdugātraśca viśālagātraśca adīnagātraśca anupūrvonnatagātraśca susamāhitagātraśca suvibhaktagātraśca pṛthuvipulasuparipūrṇajānumaṇḍalaśca vṛttagātraśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 73, 23.26 aśrubhiḥ snāpayantīṃ tāṃ pīnonnatakucāvubhau /
MBh, 1, 93, 14.3 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām /
MBh, 1, 96, 53.59 pīnonnatakucadvandvā viśālajaghanekṣaṇā /
MBh, 1, 192, 7.187 āyāmabhūtaṃ tiṣṭhantaṃ skandhapañcāśadunnatam /
MBh, 2, 16, 8.4 ṣaḍ unnatair daśa bṛhat tribhir vyāptoti pārthivaḥ //
MBh, 3, 18, 6.2 siṃhonnataṃ cāpy abhigarjato 'sya śuśrāva loko 'dbhutarūpam agryam //
MBh, 3, 252, 1.2 saroṣarāgopahatena valgunā sarāganetreṇa natonnatabhruvā /
MBh, 4, 7, 3.2 siṃhonnatāṃso 'yam atīva rūpavān pradṛśyate ko nu nararṣabho yuvā //
MBh, 4, 8, 10.1 gūḍhagulphā saṃhatorustrigambhīrā ṣaḍunnatā /
MBh, 5, 114, 2.1 unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu /
MBh, 5, 114, 2.1 unnateṣūnnatā ṣaṭsu sūkṣmā sūkṣmeṣu saptasu /
MBh, 6, 15, 24.2 dhanurhvādamahāśabdo mahāmegha ivonnataḥ //
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 8, 65, 8.2 cakampatuś connamataḥ sma vismayād viyadgatāś cārjunakarṇasaṃyuge //
MBh, 9, 60, 25.1 ardhonnataśarīrasya rūpam āsīnnṛpasya tat /
MBh, 12, 102, 16.2 unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ //
MBh, 12, 114, 11.1 mārutodakavegena ye namantyunnamanti ca /
MBh, 12, 280, 22.1 rājñā jetavyāḥ sāyudhāśconnatāśca samyak kartavyaṃ pālanaṃ ca prajānām /
MBh, 12, 285, 26.2 unnamanti yathāsantam āśrityeha svakarmasu //
MBh, 15, 32, 7.2 siṃhonnatāṃso gajakhelagāmī padmāyatākṣo 'rjuna eṣa vīraḥ //
Rāmāyaṇa
Rām, Ay, 40, 28.2 unnatā vāyuvegena vikrośantīva pādapāḥ //
Rām, Ay, 48, 5.1 prayāgam abhitaḥ paśya saumitre dhūmam unnatam /
Rām, Ay, 106, 23.1 taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ /
Rām, Ār, 6, 2.2 dadarśa vipulaṃ śailaṃ mahāmegham ivonnatam //
Rām, Ār, 35, 3.1 na nūnaṃ budhyase rāmaṃ mahāvīryaṃ guṇonnatam /
Rām, Ār, 44, 19.1 pīnonnatamukhau kāntau snigdhatālaphalopamau /
Rām, Su, 29, 11.2 unnamya vadanaṃ bhīruḥ śiṃśapāvṛkṣam aikṣata //
Rām, Su, 33, 17.1 tristhirastripralambaśca trisamastriṣu connataḥ /
Rām, Su, 33, 19.3 ṣaḍunnato navatanustribhir vyāpnoti rāghavaḥ //
Rām, Su, 40, 29.2 dadṛśuśca hanūmantaṃ saṃdhyāmegham ivonnatam //
Rām, Su, 41, 2.2 caityaprāsādam āplutya meruśṛṅgam ivonnatam /
Rām, Su, 41, 3.1 saṃpradhṛṣya ca durdharṣaścaityaprāsādam unnatam /
Rām, Su, 51, 35.1 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam /
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Su, 59, 5.2 samādhāya samṛddhārthāḥ karmasiddhibhir unnatāḥ //
Rām, Yu, 5, 13.2 īṣadunnamya pāsyāmi rasāyanam ivāturaḥ //
Rām, Yu, 31, 23.1 laṅkāyāstūttaradvāraṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 31, 77.1 tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam /
Rām, Yu, 62, 12.2 hemacandrārdhacandrāṇi candraśālonnatāni ca //
Saundarānanda
SaundĀ, 4, 4.1 sā hāsahaṃsā nayanadvirephā pīnastanātyunnatapadmakośā /
SaundĀ, 14, 5.1 yathā bhāreṇa namate laghunonnamate tulā /
SaundĀ, 18, 35.2 śrutonnatasyāpi hi nāsti buddhirnotpadyate śreyasi yasya buddhiḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 8.1 trirunnataṃ sthāpya samaṃ śarīraṃ hṛdīndriyāṇi manasā saṃniveśya /
Agnipurāṇa
AgniPur, 249, 11.2 nimnamunnatavedhaṃ ca abhyaset kṣiprakaṃ tataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 18.2 kiṃcidunnatapādasya kiṃcinmūrdhani nāmite //
AHS, Sū., 20, 40.1 ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ /
AHS, Sū., 22, 11.1 gaṇḍūṣam apiban kiṃcidunnatāsyo vidhārayet /
AHS, Sū., 26, 41.2 pibantīrunnataskandhāśchādayen mṛduvāsasā //
AHS, Śār., 1, 70.2 unnate dakṣiṇe kukṣau garbhe ca parimaṇḍale //
AHS, Śār., 3, 108.1 lalāṭam unnataṃ śliṣṭaśaṅkham ardhendusaṃnibham /
AHS, Śār., 3, 108.2 karṇau nīconnatau paścān mahāntau śliṣṭamāṃsalau //
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Śār., 3, 111.2 grīvā hrasvā ghanā vṛttā skandhāv unnatapīvarau //
AHS, Śār., 3, 112.2 tanuraktonnatanakhaṃ snigdham ātāmramāṃsalam //
AHS, Śār., 5, 88.1 gulmaḥ pṛthuparīṇāho ghanaḥ kūrma ivonnataḥ /
AHS, Nidānasthāna, 11, 4.1 bāhyo 'tra tatra tatrāṅge dāruṇo grathitonnataḥ /
AHS, Nidānasthāna, 13, 31.2 kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ //
AHS, Nidānasthāna, 13, 36.1 ākrānto nonnamet kṛcchraśamajanmā niśābalaḥ /
AHS, Cikitsitasthāna, 11, 51.2 utpīḍayed aṅgulībhyāṃ yāvad granthirivonnatam //
AHS, Cikitsitasthāna, 13, 18.2 vidradhiṃ pacyamānaṃ ca koṣṭhasthaṃ bahirunnatam //
AHS, Utt., 1, 7.2 tato dakṣiṇatarjanyā tālūnnamyāvaguṇṭhayet //
AHS, Utt., 8, 23.1 kanīnake bahirvartma kaṭhino granthirunnataḥ /
AHS, Utt., 9, 15.1 piṭikā vrīhivaktreṇa bhittvā tu kaṭhinonnatāḥ /
AHS, Utt., 15, 11.2 adhimanthe nataṃ kṛṣṇam unnataṃ śuklamaṇḍalam //
AHS, Utt., 21, 33.1 kaphapittād adhaḥ śopho jihvāstambhakṛd unnataḥ /
AHS, Utt., 21, 45.2 doṣaiḥ kapholbaṇaiḥ śophaḥ kolavad grathitonnataḥ //
AHS, Utt., 21, 49.1 valayaṃ nātiruk śophastadvad evāyatonnataḥ /
AHS, Utt., 22, 45.1 unnamya jihvām ākṛṣṭāṃ baḍiśenādhijihvikām /
AHS, Utt., 25, 12.1 kiṃcidunnatamadhyo vā vraṇaḥ śuddho 'nupadravaḥ /
AHS, Utt., 27, 11.2 athāvanatam unnamyam unnataṃ cāvapīḍayet //
AHS, Utt., 29, 9.2 asthibhaṅgābhighātābhyām unnatāvanataṃ tu yat //
AHS, Utt., 31, 2.2 avaktrā cālajī vṛttā stokapūyā ghanonnatā //
AHS, Utt., 31, 3.1 granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatāḥ /
AHS, Utt., 31, 26.1 kṛṣṇān avedanāṃstvaksthān māṣāṃstān eva connatān /
AHS, Utt., 34, 53.2 tena śūnonnatā stabdhā picchilā srāviṇī tathā //
AHS, Utt., 37, 56.1 sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdurunnataḥ /
Bhallaṭaśataka
BhallŚ, 1, 17.1 dantāntakuntamukhasaṃtatapātaghātasaṃtāḍitonnatagirir gaja eva vetti /
Bodhicaryāvatāra
BoCA, 4, 36.2 khalpe'pi tāvadapakāriṇi baddharoṣā mānonnatās tam anihatya na yānti nidrām //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 69.2 madhyaṃdine payodālīm unnamantīṃ raviṃ prati //
BKŚS, 10, 76.2 prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam //
BKŚS, 10, 85.1 tālavṛttāntarālīnaṃ mukham unnatakaṇṭhakam /
BKŚS, 10, 261.2 unnamyatām iti mayā tatrāpīdaṃ prayojanam //
BKŚS, 11, 41.1 tato bhiyāvanamitaṃ mukham unnamya gomukhaḥ /
BKŚS, 15, 135.1 athānantaram unnamya niśīthadhvāntakarburāḥ /
BKŚS, 20, 144.1 apasṛtya tato dūraṃ namayitvonnataṃ śiraḥ /
BKŚS, 22, 152.2 vadhūr varavayasyo 'pi tadanantaram unnatam //
Daśakumāracarita
DKCar, 1, 1, 71.5 cirāyuṣmattayā sa connatataruśākhāsamāsīnena vānareṇa kenacitpakvaphalabuddhyā parigṛhya phaletaratayā vitataskandhamūle nikṣipto 'bhūt /
DKCar, 1, 5, 19.7 tayā savinayamabhāṇi deva krīḍāvane bhavadavalokanakālam ārabhya manmathamathyamānā puṣpatalpādiṣu tāpaśamanamalabhamānā vāmanenevonnatataruphalamalabhyaṃ tvaduraḥ sthalāliṅganasaukhyaṃ smarāndhatayā lipsuḥ sā svayameva pattrikām ālikhya vallabhāyaināmarpaya iti māṃ niyuktavatī /
Divyāvadāna
Divyāv, 2, 526.0 pūrvadigbhāga unnamati paścimo 'vanamati //
Divyāv, 2, 527.0 paścima unnamati pūrvo 'vanamati //
Divyāv, 2, 528.0 dakṣiṇa unnamati uttaro 'vanamati //
Divyāv, 2, 529.0 uttara unnamati dakṣiṇo 'vanamati //
Divyāv, 2, 530.0 anta unnamati madhyo 'vanamati //
Divyāv, 2, 531.0 madhya unnamati anto 'vanamati //
Divyāv, 3, 13.0 adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṃ pṛthivīpradeśam //
Divyāv, 3, 13.0 adrākṣīdbhagavānanyatamasmin bhūbhāge unnatonnataṃ pṛthivīpradeśam //
Divyāv, 12, 262.1 pūrvāvanamati paścimonnamati //
Divyāv, 12, 263.1 pūrvonnamati paścimāvanamati //
Divyāv, 12, 264.1 dakṣiṇonnamati uttarāvanamati //
Divyāv, 12, 265.1 uttaronnamati dakṣiṇāvanamati //
Divyāv, 12, 266.1 madhye unnamati ante 'vanamati //
Divyāv, 12, 267.1 madhye 'vanamati ante unnamati //
Divyāv, 17, 377.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhannīlanīlāṃ vanarājiṃ medharājimivonnatām //
Divyāv, 17, 378.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa nīlanīlā vanarājirmegharājirivonnatā eṣā deva devānāṃ pārijātako nāma kovidāro yatra devāstrāyastriṃśāścaturo vārṣikān māsān divyaiḥ pañcabhiḥ kāmaguṇaiḥ samarpitāḥ samanvaṅgībhūtāḥ krīḍanti ramante paricārayanti //
Divyāv, 17, 380.1 śrutvā ca punā rājā mūrdhāto 'mātyānāmantrayate paśyatha yūyaṃ nīlanīlāṃ vanarājiṃ megharājimivonnatām evaṃ deva //
Divyāv, 17, 383.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Divyāv, 17, 394.1 prakṣipte pāde avanamatyutkṣipte pāde unnamati divyairmandāravaiḥ puṣpairjānumātreṇa oghena saṃstīrṇaḥ //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kirātārjunīya
Kir, 5, 15.2 dadhatam unnatasānusamuddhatāṃ dhṛtasitavyajanām iva jāhnavīm //
Kir, 8, 19.2 payodhareṇorasi kācid unmanāḥ priyaṃ jaghānonnatapīvarastanī //
Kir, 12, 21.1 sthitam unnate tuhinaśailaśirasi bhuvanātivartinā /
Kir, 13, 53.1 cañcalaṃ vasu nitāntam unnatā medinīm api haranty arātayaḥ /
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kir, 16, 35.1 dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ /
Kir, 18, 10.1 pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau /
Kumārasaṃbhava
KumSaṃ, 6, 30.1 unnatena sthitimatā dhuram udvahatā bhuvaḥ /
KumSaṃ, 8, 58.1 nūnam unnamati yajvanāṃ patiḥ śārvarasya tamaso niṣiddhaye /
KumSaṃ, 8, 66.1 unnateṣu śaśinaḥ prabhā sthitā nimnasaṃśrayaparaṃ niśātamaḥ /
KumSaṃ, 8, 69.1 unnatāvanatabhāvavattayā candrikā satimirā girer iyam /
Kāvyālaṃkāra
KāvyAl, 3, 19.1 unnatā lokadayitā mahāntaḥ prājyavarṣiṇaḥ /
Kūrmapurāṇa
KūPur, 2, 37, 10.1 sampūrṇacandravadanaṃ pīnonnatapayodharam /
Laṅkāvatārasūtra
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
LAS, 2, 153.13 tadyathā mahāmate citrakarakṛtapradeśā animnonnatāḥ santo nimnonnatā bālaiḥ kalpyante evameva mahāmate bhaviṣyantyanāgate'dhvani tīrthyadṛṣṭivāsanāśayaprativikalpapuṣṭāḥ /
Liṅgapurāṇa
LiPur, 1, 38, 8.2 kṛtvā corvīṃ prayatnena nimnonnatavivarjitām //
LiPur, 1, 98, 82.2 yuktirunnatakīrtiś ca śāntarāgaḥ parājayaḥ //
Matsyapurāṇa
MPur, 11, 48.2 ileti sābhavannārī pīnonnataghanastanī //
MPur, 11, 49.1 unnataśroṇijaghanā padmapattrāyatekṣaṇā /
MPur, 11, 50.1 mūlonnatāyatabhujā nīlakuñcitamūrdhajā /
MPur, 93, 124.2 kūrmapṛṣṭhonnatā madhye pārśvayoścāṅgulocchritā //
MPur, 139, 37.2 āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām //
MPur, 153, 28.2 sitonnatadhvajapaṭakoṭimaṇḍitā babhūva sā ditisutaśokavardhinī //
MPur, 154, 99.1 jyotiṣāmapi tejastvamabhavatsuratonnatā /
Nāradasmṛti
NāSmṛ, 2, 11, 5.1 abhijñātaiś ca valmīkasthalanimnonnatādibhiḥ /
Nāṭyaśāstra
NāṭŚ, 2, 104.2 vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 3, 14.0 samaviṣamanimnonnatāyāṃ bhūmau yāmaṃ yāmadvayaṃ vā svaptavyam ity arthaḥ //
Suśrutasaṃhitā
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 12, 8.1 tatra śabdaprādurbhāvo durgandhatā tvaksaṃkocaś ca tvagdagdhe kapotavarṇatālpaśvayathuvedanā śuṣkasaṃkucitavraṇatā ca māṃsadagdhe kṛṣṇonnatavraṇatā srāvasaṃnirodhaś ca sirāsnāyudagdhe rūkṣāruṇatā karkaśasthiravraṇatā ca saṃdhyasthidagdhe //
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 35, 42.2 tatra bahūdakanimnonnatanadīvarṣagahano mṛduśītānilo bahumahāparvatavṛkṣo mṛdusukumāropacitaśarīramanuṣyaprāyaḥ kaphavātarogabhūyiṣṭhaś cānūpaḥ ākāśasamaḥ praviralālpakaṇṭakivṛkṣaprāyo 'lpavarṣaprasravaṇodapānodakaprāya uṣṇadāruṇavātaḥ praviralālpaśailaḥ sthirakṛśaśarīramanuṣyaprāyo vātapittarogabhūyiṣṭhaś ca jāṅgalaḥ ubhayadeśalakṣaṇaḥ sādhāraṇa iti //
Su, Nid., 1, 90.1 aṣṭhīlāvadghanaṃ granthimūrdhvamāyatamunnatam /
Su, Nid., 7, 23.1 snigdhaṃ mahat samparivṛttanābhi bhṛśonnataṃ pūrṇamivāmbunā ca /
Su, Nid., 11, 3.2 vṛttonnataṃ vigrathitaṃ tu śophaṃ kurvantyato granthiriti pradiṣṭaḥ //
Su, Nid., 11, 8.2 saṃpīḍya saṃkocya viśoṣya cāpi granthiṃ karotyunnatamāśu vṛttam //
Su, Nid., 13, 32.1 sakīlakaṭhino granthirnimnamadhyonnato 'pi vā /
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 53.1 balāsa evāyatamunnataṃ ca śophaṃ karotyannagatiṃ nivārya /
Su, Nid., 16, 55.1 vṛttonnato yaḥ śvayathuḥ sadāhaḥ kaṇḍvanvito 'pākyamṛdurguruśca /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 24.1 gṛhītagarbhāṇāmārtavavahānāṃ srotasāṃ vartmānyavarudhyante garbheṇa tasmād gṛhītagarbhāṇāmārtavaṃ na dṛśyate tatastadadhaḥ pratihatam ūrdhvamāgatamaparaṃ copacīyamānam aparetyabhidhīyate śeṣaṃ cordhvataram āgataṃ payodharāvabhipratipadyate tasmād garbhiṇyaḥ pīnonnatapayodharā bhavanti //
Su, Cik., 3, 17.2 avanāmitamunnahyedunnataṃ cāvapīḍayet //
Su, Cik., 3, 36.2 tathonnataṃ pīḍayecca badhnīyādgāḍham eva ca //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 7, 30.1 atha rogānvitam upasnigdham apakṛṣṭadoṣam īṣatkarśitam abhyaktasvinnaśarīraṃ bhuktavantaṃ kṛtabalimaṅgalasvastivācanamagropaharaṇīyoktena vidhānenopakalpitasambhāramāśvāsya tato balavantam aviklavam ā jānusame phalake prāgupaviṣṭānyapuruṣasyotsaṅge niṣaṇṇapūrvakāyam uttānam unnatakaṭīkaṃ vastrādhārakopaviṣṭaṃ saṃkucitajānukūrparam itareṇa sahāvabaddhaṃ sūtreṇa śāṭakairvā tataḥ svabhyaktanābhipradeśasya vāmapārśvaṃ vimṛdya muṣṭināvapīḍayedadhonābheryāvadaśmaryadhaḥ prapanneti tataḥ snehābhyakte kᄆptanakhe vāmahastapradeśinīmadhyame aṅgulyau pāyau praṇidhāyānusevanīmāsādya prayatnabalābhyāṃ pāyumeḍhrāntaram ānīya nirvyalīkamanāyatam aviṣamaṃ ca bastiṃ saṃniveśya bhṛśam utpīḍayedaṅgulibhyāṃ yathā granthir ivonnataṃ śalyaṃ bhavati //
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 17, 30.2 sūcīṃ nidadhyādgatyante tathonnamyāśu nirharet //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Utt., 42, 52.2 saśūle sonnate 'spande dāhapākaruganvite //
Su, Utt., 47, 43.2 pānātyayeṣu vikaṭorunitambavatyaḥ pīnonnatastanabharānatamadhyadeśāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.5 śrāmaṇakāgneś cordhvavedir dvātriṃśadaṅgulyāyatā caturaṅgulivistāronnatā /
VaikhDhS, 1, 6.7 adhastād ūrdhvavedivistāronnatā tṛtīyā vedir /
Viṣṇupurāṇa
ViPur, 2, 5, 17.2 sābhragaṅgāprapāto 'sau kailāsādririvonnataḥ //
ViPur, 3, 10, 20.1 yasyāśca lomaśe jaṅghe gulphau yasyāstathonnatau /
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 4, 24, 79.1 unnatāmbutaiva pṛthivīhetuḥ //
ViPur, 5, 38, 17.2 sarvānevāvajānāti kiṃ vo bāhubhirunnataiḥ //
Śatakatraya
ŚTr, 1, 70.1 namratvenonnamantaḥ paraguṇakathanaiḥ svān guṇān khyāpayantaḥ svārthān sampādayanto vitatapṛthutarārambhayatnāḥ parārthe /
ŚTr, 2, 42.1 kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti /
ŚTr, 2, 92.2 unnatapīnapayodharabhārā prāvṛṭ tanute kasya na harṣam //
ŚTr, 3, 53.1 tvaṃ rājā vayam apy upāsitaguruprajñābhimānonnatāḥ khyātas tvaṃ vibhavair yaśāṃsi kavayo dikṣu pratanvanti naḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.2 staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 23.1 kuvalayadalanīlair unnatais toyanamrair mṛdupavanavidhūtair mandamandaṃ caladbhiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 26.1 dadhati varakucāgrairunnatair hārayaṣṭiṃ pratanusitadukūlānyāyataiḥ śroṇibimbaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 12.2 dhunvanti pakṣapavanairna nabho balākāḥ paśyanti nonnatamukhā gaganaṃ mayūrāḥ //
ṚtuS, Caturthaḥ sargaḥ, 16.2 pīnonnatastanabharānatagātrayaṣṭyaḥ kurvanti keśaracanāmaparāstaruṇyaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
Bhāratamañjarī
BhāMañj, 8, 211.2 karṇasyākhaṇḍalasuto manorathamivonnatam //
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
BhāMañj, 13, 1716.1 ityuktvā śāṇḍilī prāyāttato niṣadhamunnatam /
Garuḍapurāṇa
GarPur, 1, 11, 16.2 anantaṃ vinyaset paścāt pūrvakāyonnataṃ sthitam //
GarPur, 1, 45, 17.1 madhye gādakṛtī rekhā nābhicakro mahonnataḥ /
GarPur, 1, 63, 2.2 kūrmonnatau ca caraṇau syātāṃ nṛpavarasya hi //
GarPur, 1, 64, 8.2 unnatau cādharoṣṭhau ca kṣipraṃ mārayate patim //
GarPur, 1, 64, 14.1 snigdhonnatau tāmranakhau nāryāśca caraṇau śubhau /
GarPur, 1, 65, 3.1 kūrmonnatau gūḍhagulphau supārṣṇo nṛpateḥ smṛtau /
GarPur, 1, 65, 18.1 ekadhārāśca vanitāḥ snigdhairmaṇibhirunnataiḥ /
GarPur, 1, 65, 24.2 nṛpāś connatakakṣāḥ syur jihnā viṣamakakṣakāḥ //
GarPur, 1, 65, 31.2 samonnataṃ ca hṛdayamakampaṃ māṃsalaṃ pṛthu //
GarPur, 1, 65, 34.1 unnatairbhogino nimnairniḥsvāḥ pīnairdhanānvitāḥ /
GarPur, 1, 65, 71.1 dṛk snigdhā vipulā bhoge alpāyuradhikonnatā /
GarPur, 1, 65, 71.2 viśālonnatā sukhinī daridrā viṣamabhruvaḥ //
GarPur, 1, 65, 72.1 ghanadīrghāsu saktabhrūr bālendūnnatasubhruvaḥ /
GarPur, 1, 65, 73.2 unnatair vipulaiḥ śaṅkhairlalāṭairviṣamaistathā //
GarPur, 1, 65, 76.1 saṃvṛtaiśca lalāṭaiśca kṛpaṇā unnatairnṛpāḥ /
GarPur, 1, 65, 87.1 ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ /
GarPur, 1, 65, 89.1 unnatāni ca hrasvāni jaṅghā grīvā ca liṅgakam /
GarPur, 1, 65, 92.2 śliṣṭāṅgulī connatāgrau tāṃ prāpya nṛpatirbhavet //
GarPur, 1, 65, 96.2 śroṇīlalāṭakaṃ strīṇāmūru kūrmonnataṃ śubham //
GarPur, 1, 65, 107.1 na nimnaṃ nonnataṃ strīṇāṃ bhavetkaratalaṃ śubham /
GarPur, 1, 115, 2.2 martyāḥ strīvaśagāḥ striyaśca capalā nīcā janā unnatāḥ hā kaṣṭaṃ khalu jīvitaṃ kaliyuge dhanyā janā ye mṛtāḥ //
GarPur, 1, 115, 70.1 ambhasaḥ parimāṇe unnataṃ kamalaṃ bhavet /
GarPur, 1, 159, 27.2 antonnatā madhyanimnā akledasurujānvitā //
GarPur, 1, 160, 48.2 sarvajastīvrarugdāhaḥ śīghrapākī ghanonnataḥ //
GarPur, 1, 160, 57.2 vaivarṇyamatha vā kāso bahirunnatatādhikam //
GarPur, 1, 162, 24.2 pṛthūnnatāgragrathitairviśeṣaiśca tridhā viduḥ //
GarPur, 1, 162, 31.2 vātottānaḥ klamaḥ śīghramunnametpīḍitāṃ tanum //
Hitopadeśa
Hitop, 2, 113.2 same nimnonnatānīva citrakarmavido janāḥ //
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Kathāsaritsāgara
KSS, 1, 2, 83.2 varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ //
KSS, 3, 4, 90.2 kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā //
KSS, 5, 2, 144.2 kiṃtvahaṃ nonnate śūle prāpnomyasya mukhaṃ sakhe //
KSS, 5, 2, 148.2 patatsu mukham unnamya sa vīro yāvad īkṣate //
Kālikāpurāṇa
KālPur, 53, 10.1 unnataṃ dakṣiṇāṅguṣṭhaṃ vāmasya madhyamādikāḥ /
Narmamālā
KṣNarm, 1, 47.2 susūkṣmadalavinyāsavibhāgonnataṭuppikam //
KṣNarm, 1, 62.1 kāṣṭhastabdhonnatagrīvaḥ saniḥspandordhvalocanaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.2 yasyāśca romaśe jaṅghe gulphau yasyāstathonnatau //
Rasaratnasamuccaya
RRS, 1, 13.2 bhittvā bhuvamivottīrṇo yo vibhāti bhṛśonnataḥ //
RRS, 4, 25.1 niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
Rasaratnākara
RRĀ, Ras.kh., 3, 202.2 unnataṃ pauruṣaṃ yāvadvistāreṇa tadardhakam //
RRĀ, V.kh., 20, 18.2 unnataṃ cāṅgulīkaṃ tu sudṛḍhaṃ vartulaṃ samam //
Rasendracūḍāmaṇi
RCūM, 12, 18.1 niṣprabhaṃ karkaśaṃ rūkṣaṃ pītaṃ śyāmaṃ natonnatam /
Rasārṇava
RArṇ, 4, 40.2 pidhānakasamāyuktā kiṃcid unnatamastakā //
Skandapurāṇa
SkPur, 5, 12.2 kalpasādhāraṇā divyā śikṣāvidyonnatastanī //
SkPur, 13, 77.1 priyeṣu mānonnatamānasānāṃ suniścitānāmapi kāminīnām /
SkPur, 18, 8.1 athainaṃ cārusarvāṅgī pīnonnatapayodharā /
Tantrāloka
TĀ, 4, 205.1 yathāhi tatra tatrāśvaḥ samanimnonnatādiṣu /
Ānandakanda
ĀK, 1, 11, 13.1 nṛmānamunnataṃ kāyamāyāmaṃ tu tadardhakam /
ĀK, 1, 19, 67.2 garbhagehe nivāsaṃ ca vṛttapīnonnatastanīḥ //
ĀK, 1, 26, 183.1 pidhānena samāyuktā kiṃcid unnatamastakā /
Āryāsaptaśatī
Āsapt, 2, 65.2 unnatapūrvādrimukhaḥ kūrmaḥ sandhyāsram udvamati //
Āsapt, 2, 208.1 guruṣu militeṣu śirasā praṇamasi laghuṣūnnatā sameṣu samā /
Āsapt, 2, 292.1 daratarale'kṣaṇi vakṣasi daronnate tava mukhe ca darahasite /
Āsapt, 2, 505.1 vihitavividhānubandho mānonnatayāvadhīrito mānī /
Śyainikaśāstra
Śyainikaśāstra, 4, 51.1 śīrṣaṃ phaṇiphaṇākāraṃ śastaṃ grīvā tathonnatā /
Caurapañcaśikā
CauP, 1, 17.2 pīnonnatastanayugoparicārucumbanmuktāvalīṃ rahasi loladṛśam smarāmi //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 3.0 kiṃbhūtaṃ madhyaṃ mekhalayā yutaṃ tryaṅgulonnatā mṛdracitā mekhalā madhyaṃ cūrṇena lepayet //
Haribhaktivilāsa
HBhVil, 5, 177.2 ratnasphuranmakarakuṇḍalaraśmidīptagaṇḍasthalīmukuram unnatacārunāsam //
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
HBhVil, 5, 182.1 cārūrujānumanuvṛttamanojñajaṅghaṃ kāntonnataprapadaninditakūrmakāntim /
HBhVil, 5, 318.2 śyāmaṃ nārāyaṇaṃ vidyān nābhicakraṃ tathonnatam //
HBhVil, 5, 331.2 kūrmas tathonnataḥ pṛṣṭhe vartulāvartapūritaḥ /
Rasakāmadhenu
RKDh, 1, 1, 188.2 pidhānakasamāyuktā kiṃcidunnatamastakā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 3, 109.2, 1.0 valmīkaśikharākāraṃ valmīkavat unnatāvanatabahuśikharaviśiṣṭam //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 11, 92.1, 1.0 nibiḍaḥ nonnatānataḥ samānasarvāvayavaḥ ityarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 13.1 meghaśca mahāvāriparipūrṇa unnamed unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet //
SDhPS, 5, 13.1 meghaśca mahāvāriparipūrṇa unnamed unnamitvā sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādayet //
SDhPS, 5, 20.1 yathā mahāmeghaḥ unnamate tathā tathāgato 'pyutpadya sarvāvantaṃ sadevamānuṣāsuraṃ lokaṃ svareṇābhivijñāpayati //
Sātvatatantra
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //