Occurrences

Pāraskaragṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāvyālaṃkāra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Śivapurāṇa

Pāraskaragṛhyasūtra
PārGS, 1, 8, 10.1 tāṃ dṛḍhapuruṣa unmathya prāg vodag vānugupta āgāra ānaḍuhe rohite carmaṇy upaveśayati iha gāvo niṣīdantv ihāśvā iha pūruṣāḥ /
Mahābhārata
MBh, 1, 29, 10.2 utpapāta javenaiva yantram unmathya vīryavān //
MBh, 3, 47, 7.2 bāṇair unmathya vidhivad brāhmaṇebhyo nyavedayat //
MBh, 3, 59, 8.2 śokonmathitacittātmā na sma śete yathā purā //
MBh, 3, 120, 8.2 kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma //
MBh, 3, 212, 18.2 miṣatāṃ sarvabhūtānām unmamātha mahārṇavam //
MBh, 3, 268, 29.2 bhagnonmathitavegāni yantrāṇi ca vicikṣipuḥ //
MBh, 4, 21, 43.2 harṣonmathitacittātmā smayamāno 'bhyabhāṣata //
MBh, 4, 32, 9.1 tam unmathya suśarmā tu rudatīṃ vadhukām iva /
MBh, 4, 57, 12.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 5, 22, 28.2 so 'śeta kṛṣṇena hataḥ parāsur vātenevonmathitaḥ karṇikāraḥ //
MBh, 5, 110, 9.2 nāgāṃśca naravaktrāṃśca paśyāmyunmathitān iva //
MBh, 5, 158, 15.2 na hi śuśruma vātena merum unmathitaṃ girim //
MBh, 6, 3, 37.1 vṛkṣān unmathya vāntyugrā vātāḥ śarkarakarṣiṇaḥ /
MBh, 6, 44, 26.1 sāśvārohān hayān kecid unmathya varavāraṇāḥ /
MBh, 6, 55, 108.2 śitena duryodhanabāhumuktaṃ kṣureṇa tat tomaram unmamātha //
MBh, 6, 66, 8.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 6, 88, 30.2 somadattasya bhallena dhvajam unmathya cānadat //
MBh, 6, 88, 35.2 unmamātha mahārāja dvitīyenācchinad dhanuḥ //
MBh, 7, 19, 45.2 unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ //
MBh, 7, 48, 28.2 parvatair iva vidhvastair viśikhonmathitair gajaiḥ //
MBh, 7, 68, 35.1 bāhavo viśikhaiśchinnāḥ śirāṃsyunmathitāni ca /
MBh, 7, 145, 22.2 unmamātha śiraḥ kāyād drumasenasya vīryavān //
MBh, 7, 154, 36.2 vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ //
MBh, 8, 12, 4.1 śirāṃsy unmathya vīrāṇāṃ śitair bhallair dhanaṃjayaḥ /
MBh, 8, 16, 19.2 vidhunvānaḥ śitair bāṇaiḥ śirāṃsy unmathya pātayat //
MBh, 8, 18, 8.1 dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ /
MBh, 8, 32, 63.3 dhvajam ekeṣuṇonmathya tribhis taṃ hṛdy atāḍayat //
MBh, 8, 44, 20.2 unmamātha dhvajaṃ cāsya kṣurapreṇa mahārathaḥ //
MBh, 8, 51, 88.1 hastikakṣyo mahān asya bhallenonmathitas tvayā /
MBh, 8, 63, 81.1 adya draṣṭāsi govinda karṇam unmathitaṃ mayā /
MBh, 8, 67, 14.2 śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā //
MBh, 9, 16, 23.1 tato 'pareṇa jvalitārkatejasā kṣureṇa rājño dhanur unmamātha /
MBh, 9, 27, 49.1 adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ /
MBh, 11, 16, 52.1 bāhūrucaraṇān anyān viśikhonmathitān pṛthak /
MBh, 12, 286, 29.2 prayatnasādhyo hi sa rājaputra prajñāśareṇonmathitaḥ paraiti //
MBh, 14, 74, 3.2 aśvam āyāntam unmathya nagarābhimukho yayau //
MBh, 14, 84, 14.1 tam unmathya hayaśreṣṭhaṃ yādavānāṃ kumārakāḥ /
Rāmāyaṇa
Rām, Ki, 19, 24.2 nāgahetoḥ suparṇena caityam unmathitaṃ yathā //
Rām, Ki, 44, 10.2 tataś conmathya sahasā hariṣye janakātmajām //
Rām, Su, 1, 44.1 tam ūruvegonmathitāḥ sālāścānye nagottamāḥ /
Rām, Su, 39, 16.2 śilāgṛhair unmathitaistathā gṛhaiḥ pranaṣṭarūpaṃ tad abhūnmahad vanam //
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Rām, Yu, 64, 21.2 hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ //
Amaruśataka
AmaruŚ, 1, 98.1 niḥśvāsā vadanaṃ dahanti hṛdayaṃ nirmūlamunmathyate nidrā neti na dṛśyate priyamukhaṃ rātriṃdivaṃ rudyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 31, 21.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
Kirātārjunīya
Kir, 7, 36.2 mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse //
Kir, 17, 29.2 satām ivāparvaṇi mārgaṇānāṃ bhaṅgaḥ sa jiṣṇor dhṛtim unmamātha //
Kāvyālaṃkāra
KāvyAl, 5, 39.1 bhrāturbhrātṛvyamunmathya pāsyāmyasyāsṛgāhave /
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Nid., 13, 31.1 śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 23.1 vāruṇīṃ madirāṃ pītvā madonmathitacetasām /
BhāgPur, 2, 7, 13.1 kṣīrodadhāvamaradānavayūthapānāmunmathnatām amṛtalabdhaya ādidevaḥ /
BhāgPur, 3, 3, 6.1 sutaṃ mṛdhe khaṃ vapuṣā grasantaṃ dṛṣṭvā sunābhonmathitaṃ dharitryā /
BhāgPur, 3, 14, 30.2 saivaṃ saṃvidite bhartrā manmathonmathitendriyā /
BhāgPur, 3, 22, 24.2 upaguhya ca bāhubhyām autkaṇṭhyonmathitāśayaḥ //
BhāgPur, 4, 2, 25.2 mathnā conmathitātmānaḥ saṃmuhyantu haradviṣaḥ //
BhāgPur, 4, 26, 18.3 tatsaṅgonmathitajñāno vaiklavyaṃ paramaṃ yayau //
Bhāratamañjarī
BhāMañj, 6, 205.2 unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt //
BhāMañj, 6, 353.2 vātenonmathitaḥ śailādutphulla iva kiṃśukaḥ //
BhāMañj, 7, 91.2 unmamātha rathaṃ vegātsupratīkena sātyakeḥ //
BhāMañj, 7, 481.2 unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva //
BhāMañj, 8, 103.2 hatvā śarairunmamātha dhvajaṃ cāpaṃ cakarta ca //
BhāMañj, 8, 211.1 athonmamātha bāṇena dhvajaṃ kanakabhāsvaram /
BhāMañj, 9, 31.2 unmamātha ghanadhvānaḥ śalyaḥ pārthavarūthinīm //
BhāMañj, 13, 852.2 pakṣīvonmathitaṃ sālaṃ bandhaṃ muñcati sāttvikaḥ //
BhāMañj, 14, 157.1 athonmamātha putrasya syandanaṃ śakranandanaḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 30.1 pādaprahārair aśaniprakāśair unmathya sainyāni niśācarāṇām /