Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Gītagovinda
Kathāsaritsāgara
Rasaratnākara
Ānandakanda
Śukasaptati

Mahābhārata
MBh, 9, 45, 9.1 padmāvatī sunakṣatrā kandarā bahuyojanā /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 18.2 tasya vāsavadattāyāṃ padmāvatyāṃ ca bhūpateḥ //
BKŚS, 4, 62.1 atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham /
BKŚS, 5, 78.1 padmāvatyā tato harṣād vivāha iva nṛtyati /
BKŚS, 5, 177.1 padmāvatī tu tāṃ pṛṣṭvā tadākhyātam avarṇayat /
BKŚS, 5, 190.1 kathitaṃ ca tataḥ śrutvā padmāvatyeyam icchati /
BKŚS, 5, 287.1 padmāvatīdvitīyena sa ca rājñābhivāditaḥ /
BKŚS, 10, 32.1 padmāvatyā ca pṛṣṭo 'haṃ kim asmin putra gomukha /
BKŚS, 10, 236.2 padmāvatyai tayā cāsi cetasya iti bhāṣitaḥ //
BKŚS, 12, 3.1 vanditā ca vihasyāha devī padmāvatī yathā /
BKŚS, 15, 17.1 athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ /
Harivaṃśa
HV, 28, 34.2 tathā padmāvatī caiva bhāryāḥ kṛṣṇasya tā dadau //
Liṅgapurāṇa
LiPur, 2, 5, 11.2 śubhā padmāvatī nityaṃ vācā nārāyaṇeti vai //
Matsyapurāṇa
MPur, 45, 21.2 tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt //
Abhidhānacintāmaṇi
AbhCint, 1, 46.1 naradattātha gāndhāryambikā padmāvatī tathā /
Gītagovinda
GītGov, 1, 2.1 vāgdevatācaritacitritacittasadmā padmāvatīcaraṇacāraṇacakravartī /
GītGov, 10, 16.2 jayati padmāvatīramaṇajayadevakavibhāratībhaṇitam atiśātam //
GītGov, 11, 36.1 vihitapadmāvatīsukhasamāje /
Kathāsaritsāgara
KSS, 3, 1, 20.1 tattasya kanyakāratnamasti padmāvatīti yat /
KSS, 3, 1, 25.1 padmāvatyāṃ ca labdhāyāṃ saṃbandhī magadhādhipaḥ /
KSS, 3, 1, 29.1 vyājaḥ padmāvatīhetoḥ kriyamāṇaḥ kadācana /
KSS, 3, 1, 117.2 padmāvatī tato devī darśyate cācirāditi //
KSS, 3, 1, 121.1 devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
KSS, 3, 2, 17.2 padmāvatīṃ rājasutāṃ vāryamāṇo 'pi rakṣibhiḥ //
KSS, 3, 2, 18.1 padmāvatyāśca dṛṣṭvaiva brāhmaṇīrūpadhāriṇīm /
KSS, 3, 2, 26.2 padmāvatī svabhavanaṃ viveśa bahukautukam //
KSS, 3, 2, 29.2 padmāvatī yathākāmam upacārair upācarat //
KSS, 3, 2, 32.1 tadbhūṣitāṃ ca dṛṣṭvā tāṃ mātā padmāvatīṃ rahaḥ /
KSS, 3, 2, 33.1 ūce padmāvatī caināmatra manmandire sthitā /
KSS, 3, 2, 44.1 iti māturmukhācchrutvā padmāvatyanyarūpiṇīm /
KSS, 3, 2, 59.2 dātuṃ padmāvatīmaicchatpūrvaṃ tanmantrimārgitām //
KSS, 3, 2, 63.2 padmāvatīvivāhāya vatseśo 'trāgamiṣyati //
KSS, 3, 2, 67.1 sā cābhīṣṭavaraśrutyā mudaṃ padmāvatī yayau /
KSS, 3, 2, 70.1 athāsannavivāhāyāḥ padmāvatyā manasvinī /
KSS, 3, 2, 77.1 tatra padmāvatīmantardadarśa kṛtakautukām /
KSS, 3, 2, 81.1 agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
KSS, 3, 2, 90.2 mantribhiḥ samamādāya vadhūṃ padmāvatīṃ tataḥ //
KSS, 3, 2, 91.1 padmāvatyā visṛṣṭaṃ ca sukhamāruhya vāhanam /
KSS, 3, 2, 97.2 tāvatpadmāvatīpārśvaṃ prayayuste mahattarāḥ //
KSS, 3, 2, 99.1 iti padmāvatī sā tairvijñaptā svamahattaraiḥ /
KSS, 3, 2, 101.1 tacchrutvā teṣu yāteṣu rājā padmāvatīṃ rahaḥ /
KSS, 3, 2, 109.2 padmāvatyapi tatraiva sākulā tamupāyayau //
KSS, 3, 2, 114.2 iti padmāvatī tatra jagādāmatsarāśayā //
KSS, 3, 3, 1.2 padmāvatyā ca saṃsaktapānalīlo viviktagaḥ //
KSS, 3, 3, 55.2 dūtaṃ padmāvatīpārśvaṃ pratisaṃdeśalabdhaye //
KSS, 3, 3, 58.1 ityuktapitṛsaṃdeśaṃ dūtaṃ padmāvatī tadā /
KSS, 3, 3, 61.1 ityukte pratisaṃdeśe padmāvatyā yathocite /
KSS, 3, 3, 62.2 kiṃcitpadmāvatī tatsthāvutkaṇṭhāvimanā iva //
KSS, 3, 3, 151.2 padmāvatyā ca sutarāmīrṣyāleśo 'pyamucyata //
KSS, 3, 3, 152.2 ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī //
KSS, 3, 3, 153.2 buddhvā padmāvatīsṛṣṭadūtebhyo 'pi tutoṣa saḥ //
KSS, 3, 3, 161.1 devīpadmāvatīdattasaṃdeśaparitoṣiṇā /
KSS, 3, 3, 164.1 tataḥ padmāvatīṃ rājñyā samānāyya samaṃ tayā /
KSS, 3, 3, 169.1 na ca vāsavadattāto bhinnā padmāvatī mama /
KSS, 3, 4, 20.2 iti padmāvatīṃ vīkṣya vayasyā jagade 'nyayā //
KSS, 3, 5, 58.1 kiṃca padmāvatībhrātre prāyacchat siṃhavarmaṇe /
KSS, 3, 5, 102.2 tathaiva padmāvatyāpi nandati sma samāgataḥ //
KSS, 3, 5, 115.2 padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ //
KSS, 3, 6, 229.2 tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ //
KSS, 4, 1, 4.2 padmāvatyā ca sahitaḥ saṃgītakam asevata //
KSS, 6, 1, 7.1 devī vāsavadattā ca rājñī padmāvatī tathā /
Rasaratnākara
RRĀ, Ras.kh., 8, 111.2 akṣarairlikhitaṃ dvāre tatra padmāvatībilam //
RRĀ, Ras.kh., 8, 113.2 dṛṣṭvā taṃ vādayedvīraḥ samyakpadmāvatī tataḥ //
Ānandakanda
ĀK, 1, 12, 127.2 akṣarairlikhitaṃ dvāri tatra padmāvatībilam //
ĀK, 1, 12, 129.2 padmāvatī svayaṃ yāti hyamṛtaṃ ca dadāti ca //
Śukasaptati
Śusa, 14, 2.2 śukaḥ prāha asti padmāvatī purī /
Śusa, 23, 8.2 śuko 'bravīt asti padmāvatī purī /
Śusa, 23, 42.2 etacca dṛṣṭvā kalāvatī kuṭṭinīsahitā tām gṛhamadhye nītvā pṛcchati sma amba ko 'yam kiṃ jātīyaḥ tvaṃ kā tayoktam padmāvatīpurīnāthasya rājñaḥ sudarśanasya mātaṅgī gāyinī aham /