Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Viṣṇusmṛti
Ānandakanda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 29, 2.0 yajaty ādityāso aditir mādayantām iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpam //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 81, 2.2 imaṃ yajñaṃ saha patnībhir etya yāvanto devās tati mādayantām //
AVP, 4, 19, 7.1 na ropayati na mādayati na viṣaṃ hanti pūruṣam /
AVP, 4, 34, 4.1 pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayethām /
AVP, 5, 4, 6.1 devīḥ ṣaḍ urvīr uru ṇas karātha viśve devāsa iha mādayadhvam /
AVP, 5, 10, 8.1 tān vīrudho vi sravo balenot pātaya mādaya yodhanāyai /
AVP, 5, 10, 10.2 mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan //
AVP, 5, 10, 10.2 mādayābhi mādayāhir ivainān pra ropayānyo 'nyasya moc chiṣan //
AVP, 5, 15, 2.2 te samyañca iha mādayantām iṣam ūrjaṃ yajamānāya matsva //
AVP, 5, 16, 6.2 viśve devā vaiśvadevaś cāgnau yathābhāgaṃ haviṣo mādayadhvam //
Atharvaveda (Śaunaka)
AVŚ, 4, 25, 6.1 pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayāthaḥ /
AVŚ, 5, 3, 6.1 daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam /
AVŚ, 5, 8, 1.2 agne tāṁ iha mādaya sarva ā yantu me havam //
AVŚ, 6, 130, 4.1 un mādayata maruta ud antarikṣa mādaya /
AVŚ, 6, 130, 4.1 un mādayata maruta ud antarikṣa mādaya /
AVŚ, 6, 130, 4.2 agna un mādayā tvam asau mām anu śocatu //
AVŚ, 7, 58, 2.2 idaṃ vām andhaḥ pariṣiktam āsadyāsmin barhiṣi mādayethām //
AVŚ, 9, 2, 8.1 idam ājyaṃ ghṛtavaj juṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam /
AVŚ, 18, 1, 35.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
AVŚ, 18, 1, 42.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 1, 59.1 aṅgirobhir yajñiyair ā gahīha yama vairūpair iha mādayasva /
AVŚ, 18, 1, 60.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣo mādayasva //
AVŚ, 18, 2, 35.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
AVŚ, 18, 3, 20.2 dakṣiṇāvantaḥ sukṛto ya u sthāsadyāsmin barhiṣi mādayadhvam //
AVŚ, 18, 3, 53.2 ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām //
AVŚ, 18, 4, 46.2 āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme //
AVŚ, 18, 4, 64.2 tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 37.0 juhvām upabhṛtaṃ saṃprasrāvayati saṃsrāvabhāgā stheṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devā imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvaṃ svāheti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 17, 3.3 te 'smin yajñe 'mṛtā mādayantām iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 4, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 9.3 sa tvam aṅgakaṣāyo 'si digdhaviddhām iva mādayemām amūṃ mayīti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 13.0 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity uktvodaṅṅāvṛtyāsitvā yāvan manyeta tāvat //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 11.0 nidhāya japaty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 18.8 ye vācam āptvā amṛtā babhūvus te 'smin sarve haviṣi mādayantām /
JaimGS, 2, 1, 22.0 vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti //
JaimGS, 2, 1, 22.0 vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
JaimGS, 2, 2, 8.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam ity udag āvṛtyā tamitor āsīta //
Jaiminīyaśrautasūtra
JaimŚS, 19, 13.0 sanneṣu nārāśaṃseṣu tryāvṛtpuroḍāśaśakalāny upāsyanty atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam iti //
Kauśikasūtra
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 9, 5, 14.3 te samyañca iha mādayantām iṣam ūrjaṃ yajamānā yam icchata //
KauśS, 11, 9, 18.1 atra pitaro mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti //
KauśS, 11, 9, 19.1 atra patnyo mādayadhvaṃ yathābhāgaṃ yathālokam āvṛṣāyadhvam iti //
Khādiragṛhyasūtra
KhādGS, 3, 5, 17.0 tathaiva piṇḍānnidhāya japed atra pitaro mādayadhvaṃ yathābhāgamāvṛṣāyadhvamiti //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 7.2 imāṃ vācam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām //
MS, 1, 3, 5, 3.2 sajoṣā devair avaraiḥ paraiś cāntaryāme maghavan mādayasva //
MS, 1, 5, 1, 4.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai //
MS, 1, 10, 3, 1.1 atra pitaro mādayadhvam //
MS, 1, 10, 19, 1.0 atra pitaro mādayadhvam ity uktvā parāyanti //
MS, 1, 11, 2, 4.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
Taittirīyasaṃhitā
TS, 1, 5, 3, 7.2 bṛhaspatis tanutām imaṃ no viśve devā iha mādayantām //
TS, 1, 5, 4, 26.1 viśve devā iha mādayantām iti āha //
TS, 1, 7, 1, 41.2 viśve devā iha mādayantām iti //
TS, 6, 4, 6, 17.0 antaryāme maghavan mādayasvety āha //
Vaitānasūtra
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 13.2 ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha //
VSM, 2, 18.2 imāṃ vācam abhi viśve gṛṇanta āsadyāsmin barhiṣi mādayadhvam /
VSM, 2, 31.1 atra pitaro mādayadhvaṃ yathābhāgam āvṛṣāyadhvam /
VSM, 3, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
VSM, 7, 5.2 sajūr devebhir avaraiḥ paraiś cāntaryāme maghavan mādayasva //
VSM, 9, 18.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 25.1 barhiṣi lepaṃ nimārṣṭi yātra pitaraḥ svadhā tayā yūyaṃ yathābhāgaṃ mādayadhvam iti //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 3, 5, 11.3 bṛhaspatis tanutām imaṃ no yajñaṃ viśve devā iha mādayantām /
VārŚS, 1, 7, 4, 50.1 atra pitaro mādayadhvam ity uktvā paretya susaṃdṛśaṃ tvā vayam ity āhavanīyam upatiṣṭhante //
VārŚS, 2, 2, 2, 12.2 tasyāṃ devāya saṃviśaty uttame nāka iha mādayatām /
VārŚS, 3, 2, 7, 80.1 pitaro mādayantāṃ vy aśema devahitaṃ yad āyur iti sarve sravantīm anumantrayante //
Āpastambaśrautasūtra
ĀpŚS, 7, 5, 1.2 tayor devā adhisaṃvasanta uttame nāka iha mādayantām ity ubhe abhimantryendraghoṣas tvā vasubhiḥ purastāt pātv ity etair yathāliṅgam uttaravediṃ prokṣati //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 24.2 vājino no dhaneṣu viprā amṛtā ṛtajñāḥ asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānairiti //
Ṛgveda
ṚV, 1, 37, 14.2 tatro ṣu mādayādhvai //
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 81, 8.1 mādayasva sute sacā śavase śūra rādhase /
ṚV, 1, 85, 6.2 sīdatā barhir uru vaḥ sadas kṛtam mādayadhvam maruto madhvo andhasaḥ //
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 101, 9.2 adhā niyutvaḥ sagaṇo marudbhir asmin yajñe barhiṣi mādayasva //
ṚV, 1, 101, 10.1 mādayasva haribhir ye ta indra vi ṣyasva śipre vi sṛjasva dhene /
ṚV, 1, 108, 12.1 yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe /
ṚV, 1, 109, 5.2 tāv āsadyā barhiṣi yajñe asmin pra carṣaṇī mādayethāṃ sutasya //
ṚV, 1, 161, 8.2 saudhanvanā yadi tan neva haryatha tṛtīye ghā savane mādayādhvai //
ṚV, 1, 167, 1.2 sahasraṃ rāyo mādayadhyai sahasriṇa upa no yantu vājāḥ //
ṚV, 1, 184, 2.1 asme ū ṣu vṛṣaṇā mādayethām ut paṇīṃr hatam ūrmyā madantā /
ṚV, 2, 3, 11.2 anuṣvadham ā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam //
ṚV, 2, 18, 7.2 purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva //
ṚV, 3, 4, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 3, 6, 9.2 patnīvatas triṃśataṃ trīṃś ca devān anuṣvadham ā vaha mādayasva //
ṚV, 3, 32, 1.2 prapruthyā śipre maghavann ṛjīṣin vimucyā harī iha mādayasva //
ṚV, 3, 54, 2.2 yayor ha stome vidatheṣu devāḥ saparyavo mādayante sacāyoḥ //
ṚV, 3, 54, 12.2 pūṣaṇvanta ṛbhavo mādayadhvam ūrdhvagrāvāṇo adhvaram ataṣṭa //
ṚV, 4, 14, 4.2 ime hi vām madhupeyāya somā asmin yajñe vṛṣaṇā mādayethām //
ṚV, 4, 34, 2.1 vidānāso janmano vājaratnā uta ṛtubhir ṛbhavo mādayadhvam /
ṚV, 4, 34, 8.1 sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ /
ṚV, 4, 41, 3.2 yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite //
ṚV, 4, 49, 6.2 mādayethāṃ tadokasā //
ṚV, 6, 19, 6.2 viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ dā harivo mādayadhyai //
ṚV, 6, 22, 3.2 yo askṛdhoyur ajaraḥ svarvān tam ā bhara harivo mādayadhyai //
ṚV, 6, 41, 5.2 śatakrato mādayasvā suteṣu prāsmāṁ ava pṛtanāsu pra vikṣu //
ṚV, 6, 52, 13.2 ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 52, 17.2 asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam //
ṚV, 6, 60, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
ṚV, 6, 68, 11.2 idaṃ vām andhaḥ pariṣiktam asme āsadyāsmin barhiṣi mādayethām //
ṚV, 7, 2, 11.2 barhir na āstām aditiḥ suputrā svāhā devā amṛtā mādayantām //
ṚV, 7, 11, 1.1 mahāṁ asy adhvarasya praketo na ṛte tvad amṛtā mādayante /
ṚV, 7, 11, 5.1 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām /
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 7, 23, 5.2 eko devatrā dayase hi martān asmiñchūra savane mādayasva //
ṚV, 7, 29, 2.2 asminn ū ṣu savane mādayasvopa brahmāṇi śṛṇava imā naḥ //
ṚV, 7, 38, 8.2 asya madhvaḥ pibata mādayadhvaṃ tṛptā yāta pathibhir devayānaiḥ //
ṚV, 7, 39, 5.2 āryamaṇam aditiṃ viṣṇum eṣāṃ sarasvatī maruto mādayantām //
ṚV, 7, 47, 2.2 yasminn indro vasubhir mādayāte tam aśyāma devayanto vo adya //
ṚV, 7, 48, 1.1 ṛbhukṣaṇo vājā mādayadhvam asme naro maghavānaḥ sutasya /
ṚV, 7, 51, 2.1 ādityāso aditir mādayantām mitro aryamā varuṇo rajiṣṭhāḥ /
ṚV, 7, 59, 6.2 asredhanto marutaḥ somye madhau svāheha mādayādhvai //
ṚV, 7, 92, 5.2 vāyo asmin savane mādayasva yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 4, 2.1 yad vā rume ruśame śyāvake kṛpa indra mādayase sacā /
ṚV, 8, 52, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
ṚV, 8, 65, 2.1 yad vā prasravaṇe divo mādayāse svarṇare /
ṚV, 8, 97, 6.2 mādayasva rādhasā sūnṛtāvatendra rāyā parīṇasā //
ṚV, 8, 103, 14.2 sobharyā upa suṣṭutim mādayasva svarṇare //
ṚV, 9, 80, 5.2 indraṃ soma mādayan daivyaṃ janaṃ sindhor ivormiḥ pavamāno arṣasi //
ṚV, 9, 84, 3.2 ā vidyutā pavate dhārayā suta indraṃ somo mādayan daivyaṃ janam //
ṚV, 10, 12, 7.1 yasmin devā vidathe mādayante vivasvataḥ sadane dhārayante /
ṚV, 10, 14, 4.2 ā tvā mantrāḥ kaviśastā vahantv enā rājan haviṣā mādayasva //
ṚV, 10, 14, 5.1 aṅgirobhir ā gahi yajñiyebhir yama vairūpair iha mādayasva /
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 16, 8.2 eṣa yaś camaso devapānas tasmin devā amṛtā mādayante //
ṚV, 10, 17, 8.2 āsadyāsmin barhiṣi mādayasvānamīvā iṣa ā dhehy asme //
ṚV, 10, 34, 1.1 prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ /
ṚV, 10, 40, 14.1 kva svid adya katamāsv aśvinā vikṣu dasrā mādayete śubhas patī /
ṚV, 10, 70, 11.2 sīdantu barhir viśva ā yajatrāḥ svāhā devā amṛtā mādayantām //
ṚV, 10, 95, 18.2 prajā te devān haviṣā yajāti svarga u tvam api mādayāse //
ṚV, 10, 104, 3.2 indra dhenābhir iha mādayasva dhībhir viśvābhiḥ śacyā gṛṇānaḥ //
ṚV, 10, 112, 3.2 asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya //
ṚV, 10, 116, 2.2 svastidā manasā mādayasvārvācīno revate saubhagāya //
Ṛgvedakhilāni
ṚVKh, 3, 4, 1.2 yathā trite chanda indra jujoṣasy āyau mādayase sacā //
Mahābhārata
MBh, 3, 134, 27.1 śleṣmātakī kṣīṇavarcāḥ śṛṇoṣi utāho tvāṃ stutayo mādayanti /
Viṣṇusmṛti
ViSmṛ, 73, 22.1 atra pitaro mādayadhvaṃ yathābhāgam iti darbhamūle karāvagharṣaṇam //
Ānandakanda
ĀK, 1, 15, 340.2 gañjeti mādayatyeṣā madirāsthānakāriṇī //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 8, 14.0 indraṃ vo viśvato mādayasva haribhir iti indrasyāpratinidheḥ //
ŚāṅkhŚS, 4, 4, 11.0 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti //
ŚāṅkhŚS, 4, 9, 2.2 atra pitaro mādayadhvaṃ yathābhāgaṃ pitara āvṛṣāyadhvam iti barhiṣadaṃ puroḍāśam abhimṛśya //