Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Āryāsaptaśatī

Aitareyabrāhmaṇa
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
Aitareyopaniṣad
AU, 1, 1, 1.2 nānyat kiṃcana miṣat /
Atharvaveda (Śaunaka)
AVŚ, 5, 6, 3.2 tasya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setave //
AVŚ, 9, 10, 6.1 gaur amīmed abhi vatsaṃ miṣantaṃ mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
Bhāradvājagṛhyasūtra
BhārGS, 3, 9, 2.4 ahorātrāṇi vidadhadviśvasya miṣato vaśī /
Taittirīyasaṃhitā
TS, 6, 3, 5, 1.2 nānyat kiṃcana miṣat /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
Ṛgveda
ṚV, 1, 164, 28.1 gaur amīmed anu vatsam miṣantam mūrdhānaṃ hiṅṅ akṛṇon mātavā u /
ṚV, 3, 29, 14.2 na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata //
ṚV, 8, 25, 9.2 ni cin miṣantā nicirā ni cikyatuḥ //
ṚV, 9, 73, 4.2 asya spaśo na ni miṣanti bhūrṇayaḥ pade pade pāśinaḥ santi setavaḥ //
ṚV, 10, 10, 8.1 na tiṣṭhanti na ni miṣanty ete devānāṃ spaśa iha ye caranti /
ṚV, 10, 190, 2.2 ahorātrāṇi vidadhad viśvasya miṣato vaśī //
Mahābhārata
MBh, 1, 2, 170.6 saṃśayaṃ gamito yuddhe miṣatāṃ sarvadhanvinām //
MBh, 1, 185, 6.1 tau pārthivānāṃ miṣatāṃ narendra kṛṣṇām upādāya gatau narāgryau /
MBh, 1, 196, 24.1 miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam /
MBh, 1, 215, 11.136 khāṇḍavaṃ dāvam adyaiva miṣato 'sya śatakratoḥ /
MBh, 2, 38, 23.1 dārayor yasya cānyena miṣataḥ prājñamāninaḥ /
MBh, 2, 68, 22.1 dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām /
MBh, 3, 123, 22.2 miṣato devarājasya satyam etad bravīmi vām //
MBh, 3, 126, 39.2 vṛṣṭaṃ sasyavivṛddhyarthaṃ miṣato vajrapāṇinaḥ //
MBh, 3, 212, 18.2 miṣatāṃ sarvabhūtānām unmamātha mahārṇavam //
MBh, 5, 160, 8.2 hantāsmi prathamaṃ bhīṣmaṃ miṣatāṃ sarvadhanvinām //
MBh, 5, 170, 14.2 prasahya hi nayāmyeṣa miṣatāṃ vo narādhipāḥ //
MBh, 6, 41, 91.1 ahaṃ yotsyāmi miṣataḥ saṃyuge dhārtarāṣṭrajān /
MBh, 6, 54, 11.2 miṣatāṃ sarvasainyānāṃ droṇānīkam upādravan //
MBh, 6, 54, 42.2 miṣato vārayiṣyāmi sarvalokasya paśyataḥ //
MBh, 6, 60, 32.2 miṣatāṃ sarvasainyānām anayad yamasādanam //
MBh, 6, 91, 17.2 vārayasva raṇe yatto miṣatāṃ sarvadhanvinām /
MBh, 6, 112, 45.2 droṇasya miṣato yuddhe preṣayāmāsa sāyakān //
MBh, 6, 112, 136.2 abhyadhāvata kaunteyaṃ miṣatāṃ sarvadhanvinām //
MBh, 7, 35, 15.2 droṇasya miṣato vyūhaṃ bhittvā prāviśad ārjuniḥ //
MBh, 7, 38, 22.2 miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām /
MBh, 7, 53, 33.1 droṇasya miṣataḥ so 'haṃ sagaṇasya vilapyataḥ /
MBh, 7, 69, 10.1 so 'sau pārtho vyatikrānto miṣataste mahādyute /
MBh, 7, 69, 23.1 yudhiṣṭhiraśca me grāhyo miṣatāṃ sarvadhanvinām /
MBh, 7, 75, 13.2 miṣatāṃ sarvasainyānāṃ tvadīyānāṃ viśāṃ pate //
MBh, 7, 75, 20.1 sarvakṣatrasya miṣato rathenaikena daṃśitau /
MBh, 7, 75, 23.1 rathaṃ yuktvā hi dāśārho miṣatāṃ sarvadhanvinām /
MBh, 7, 101, 43.2 jārāsaṃdhim atho jaghne miṣatāṃ sarvadhanvinām //
MBh, 7, 120, 58.2 miṣato bhīmasenasya sātvatasya ca bhārata //
MBh, 7, 127, 3.2 miṣatāṃ yodhamukhyānāṃ saindhavo vinipātitaḥ //
MBh, 7, 130, 32.1 tataḥ karṇasya miṣato drauṇer duryodhanasya ca /
MBh, 7, 131, 115.1 miṣato bhīmasenasya haiḍimbeḥ pārṣatasya ca /
MBh, 7, 132, 22.2 miṣataḥ kumbhayoneśca putrāṇāṃ ca tavānagha //
MBh, 7, 152, 39.2 jaghāna miṣataḥ saṃkhye bhīmasenasya bhārata //
MBh, 8, 26, 17.2 kuruṣvādhirathe vīra miṣatāṃ sarvadhanvinām //
MBh, 8, 28, 26.2 kartāsmi miṣatāṃ vo 'dya tato drakṣyatha me balam //
MBh, 8, 39, 33.1 miṣatas te mahābāho jeṣyāmi yudhi kauravān /
MBh, 8, 52, 18.2 tam adya karṇaṃ hantāsmi miṣatāṃ sarvadhanvinām //
MBh, 9, 3, 32.1 sarvān vikramya miṣato lokāṃścākramya mūrdhani /
MBh, 9, 20, 29.1 tam āropya rathopasthe miṣatāṃ sarvadhanvinām /
MBh, 9, 26, 38.1 satyeṣum atha cādatta yodhānāṃ miṣatāṃ tataḥ /
MBh, 10, 16, 15.2 parikṣinnāma nṛpatir miṣataste sudurmate /
MBh, 12, 16, 17.2 miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi //
MBh, 12, 306, 19.1 miṣato devalasyāpi tato 'rdhaṃ hṛtavān aham /
MBh, 13, 27, 94.1 usrāṃ juṣṭāṃ miṣatīṃ viśvatoyām irāṃ vajrīṃ revatīṃ bhūdharāṇām /
MBh, 14, 12, 7.3 miṣatāṃ pāṇḍaveyānāṃ na tat saṃsmartum icchasi //
MBh, 16, 8, 57.1 miṣatāṃ sarvayodhānāṃ tatastāḥ pramadottamāḥ /
Rāmāyaṇa
Rām, Su, 41, 9.2 samṛddhārtho gamiṣyāmi miṣatāṃ sarvarakṣasām //
Rām, Yu, 33, 29.2 jaghāna giriśṛṅgeṇa miṣatāṃ sarvarakṣasām //
Rām, Yu, 80, 2.2 vibhīṣaṇasahāyena miṣatāṃ no mahādyute //
Harivaṃśa
HV, 10, 20.3 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 46.2 jātavedomukhān māyī miṣatām ācchinatti naḥ //
Liṅgapurāṇa
LiPur, 1, 66, 9.2 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
Matsyapurāṇa
MPur, 47, 62.2 kiṃ tvaṃ no miṣatāṃ rājyaṃ tyaktvā yajñaṃ punargataḥ //
Viṣṇupurāṇa
ViPur, 5, 38, 26.1 miṣataḥ pāṇḍuputrasya tatastāḥ pramadottamāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 12.2 miṣato daśamāsasya tatraivāntardadhe hariḥ //
BhāgPur, 3, 3, 3.2 gāndharvavṛttyā miṣatāṃ svabhāgaṃ jahre padaṃ mūrdhni dadhat suparṇaḥ //
BhāgPur, 3, 15, 29.1 dvāry etayor niviviśur miṣator apṛṣṭvā pūrvā yathā puraṭavajrakapāṭikā yāḥ /
BhāgPur, 3, 15, 31.1 tābhyāṃ miṣatsv animiṣeṣu niṣidhyamānāḥ svarhattamā hy api hareḥ pratihārapābhyām /
BhāgPur, 3, 19, 9.2 līlayā miṣataḥ śatroḥ prāharad vātaraṃhasam //
BhāgPur, 4, 1, 32.2 sabhājitās tayoḥ samyag dampatyor miṣatos tataḥ //
BhāgPur, 4, 8, 14.3 hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ prarudan sakāśam //
BhāgPur, 4, 22, 48.3 śīlaṃ tadīyaṃ śaṃsantaḥ khe 'bhavanmiṣatāṃ nṛṇām //
Bhāratamañjarī
BhāMañj, 1, 822.2 navadantāṃśumiṣataḥ pītaṃ kṣīram ivodvasan //
BhāMañj, 6, 201.2 bhīṣmamabhyādravadvīro miṣatāṃ sarvabhūbhujām //
Skandapurāṇa
SkPur, 18, 35.2 viśvāmitrasya miṣata idaṃ provāca susvaram //
SkPur, 19, 16.2 miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā //
Āryāsaptaśatī
Āsapt, 2, 268.2 cumbananiṣedhamiṣato vadanaṃ pidadhāti pāṇibhyām //