Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrasāra
Tantrāloka
Gokarṇapurāṇasāraḥ
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 2.0 ubhaye rādhnuvanti ya evaṃ vidvāṃso yajante ca yājayanti ca //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 7.0 jyeṣṭhaḥ śreṣṭho yajeta kalyāṇīha samā bhavati na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 6, 34, 5.0 yadi tv asmād apojjigāṃsed yajñenāsmād apodiyāt yadi yadi tv ayājyaḥ svayam apoditaṃ tasmāt //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 6, 35, 1.0 te hādityān aṅgiraso 'yājayaṃs tebhyo yājayadbhya imām pṛthivīm pūrṇāṃ dakṣiṇānām adadus tān iyam pratigṛhītātapat tāṃ nyavṛñjan sā siṃhī bhūtvā vijṛmbhantī janān acarat tasyāḥ śocatyā ime pradarāḥ prādīryanta ye 'syā ime pradarāḥ sameva haiva tataḥ purā //
AB, 7, 2, 1.0 tad āhur ya āhitāgnir upavasathe mriyeta katham asya yajñaḥ syād iti nainaṃ yājayed iti āhur anabhiprāpto hi yajñam bhavatīti //
AB, 7, 9, 16.0 tasmāt saumyaṃ yājayet //
AB, 8, 11, 7.0 eṣa ha vāva kṣatriyo 'vikṛṣṭo yam evaṃvido yājayanti //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha vā idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 11, 10.0 na ha vā enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 22, 4.0 yābhir gobhir udamayam praiyamedhā ayājayan dve dve sahasre badvānām ātreyo madhyato 'dadāt //
Atharvaprāyaścittāni
AVPr, 2, 9, 16.0 atha ya upatāpinaṃ yājayet kā tatra prāyaścittiḥ //
AVPr, 5, 5, 3.0 vrātapatīm antataḥ kṣāmavatīṃ parivartayed yasyāgniṣv anyaṃ yājayed yo vā yajet //
AVPr, 6, 4, 4.0 tathaivainām ṛtvijo yājayeyuḥ //
AVPr, 6, 7, 6.0 saṃvatsare 'sthīni yājayet //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 14.1 tam upanayet ṣaṣṭhaṃ yājayet //
BaudhDhS, 1, 21, 14.2 sa yad ūrdhvaṃ nābhes tena haitat prajāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 2, 5, 8.1 bahupratigrāhyasyāpratigrāhyasya vā pratigṛhyāyājyaṃ vā yājayitvānāśyānnasya vānnam aśitvā taratsamandīyaṃ japed iti //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
BaudhDhS, 3, 10, 2.1 atha khalv ayaṃ puruṣo yāpyena karmaṇā mithyā vā caraty ayājyaṃ vā yājayaty apratigrāhyasya vā pratigṛhṇāty anāśyānnasya vānnam aśnāty acaraṇīyena vā carati //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 13, 6.1 nainān upanayeyur nādhyāpayeyur na vivaheyur na yājayeyuḥ //
BaudhGS, 3, 13, 7.1 tāṃs trivṛtā vrātyastomena yājayitvā vivāhayeyuḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 24.0 ekaikam upasaṃgṛhya codayed asāv aham ādhvaryaveṇa tvā gacchāmi yājayatu māṃ bhavān iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 18, 5.1 athainām āgneyena sthālīpākena yājayati //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 1, 3.14 prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati /
BĀU, 4, 1, 3.14 prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 1.0 āhitāgnir asomayājī paraṃ somena yājayitvā paribhakṣaṃ kurvīta //
DrāhŚS, 7, 3, 7.0 yo no'vratyaṃ careddīkṣito naḥ sa dīkṣitān yājayet //
Gautamadharmasūtra
GautDhS, 3, 1, 10.1 agniṣṭutābhiśasyamānaṃ yājayed iti ca //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 6.0 nainān upanayeyur nādhyāpayeyur na yājayeyur naibhir vivaheyuḥ //
Gopathabrāhmaṇa
GB, 1, 2, 13, 2.0 ye caivāsomapaṃ yājayanti ye ca surāpaṃ ye ca brāhmaṇaṃ vicchinnaṃ somayājinaṃ taṃ prātaḥ samitpāṇaya upodeyur upāyāmo bhavantam iti //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ vā etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 2, 2, 6, 36.0 tasmāt pravargyavataiva yājayen nāpravargyeṇa //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 23, 2.1 atra manojñena sambhāṣyāgāraṃ prāpyāthainām āgneyena sthālīpākena yājayati //
HirGS, 1, 26, 22.1 yadi pārvaṇo vicchidyeta tasmin pāthikṛtena yājayet /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
JUB, 1, 8, 13.3 yado yājayaty evam evāpīnena vedena yājayati //
Jaiminīyabrāhmaṇa
JB, 1, 171, 7.0 taṃ ha bāhū parāmṛśann uvāca brāhmaṇā eṣa vo yajñas tena yaṃ kāmayadhve taṃ yājayata anena nvā ahaṃ taṃ śātayiṣya iti //
JB, 1, 248, 1.0 tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 1.0 tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 1.0 tad āhuḥ sa vādya yajeta sa vānyaṃ yājayed yaś catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 9.0 etad vai catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 9.0 etad vai catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 262, 5.0 atha yata idam udantān evaṃvidaś ca sacanta evaṃvidaś cainān yājayanti tato hārvācīnam udanteṣu sarvair vīraiḥ saha vīra ājāyate //
JB, 1, 262, 10.0 te yat pratyavakṣyan yasmād vayam evaṃvidaś ca sma evaṃvidaś ca no yājayanti tenāsmāsu sarvair vīraiḥ saha vīra ājāyata iti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 282, 1.0 tad yatra ha vā evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
JB, 1, 347, 4.0 tad āhur na purā saṃvatsarād asthāni yājyāni //
JB, 1, 347, 5.0 yat purā saṃvatsarād asthāni yājayeyur vācaṃ krūrām aruṣkṛtām ṛccheyuḥ //
JB, 1, 347, 6.0 upariṣṭād eva saṃvatsarasyāsthāni yājyāni //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
Jaiminīyaśrautasūtra
JaimŚS, 1, 4.0 kaccid anyas tam ārtvijyam ke yājayanti //
JaimŚS, 1, 12.0 anūddeśyena na yājayed yatra tv antaḥśavo grāmo bhavati //
JaimŚS, 1, 17.0 ke yājayantīti //
JaimŚS, 1, 19.0 kṛṣṇajanmānaṃ na yājayet //
JaimŚS, 1, 20.0 pāpakarmāṇaṃ na yājayet //
JaimŚS, 1, 21.0 kṛṣṇajanmabhir ṛtvigbhiḥ saha na yājayet //
JaimŚS, 1, 22.0 pāpakarmabhiḥ saha na yājayet //
JaimŚS, 1, 26.0 sa yadi yājayiṣyan syād abhidravet //
Kauśikasūtra
KauśS, 5, 10, 4.0 yena someti yājayiṣyan sārūpavatsam aśnāti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakyupaniṣad
KU, 1, 1.2 sa ha putraṃ śvetaketuṃ prajighāya yājayeti /
Kāṭhakasaṃhitā
KS, 9, 14, 6.0 caturhotrā yājayet putrakāmam //
KS, 9, 14, 14.0 caturhotrā yājayed rājānaṃ saṃgrāme saṃyatte //
KS, 9, 14, 21.0 pañcahotrā yājayet paśukāmam //
KS, 9, 14, 25.0 saptahotrā yājayed yo yajñasya saṃsthām anu pāpīyān syāt //
KS, 10, 2, 13.0 tam etayeṣṭyāyājayatām agnīṣomīyeṇaikādaśakapālena //
KS, 10, 11, 7.0 anayā tvā yājayāni //
KS, 11, 1, 57.0 etayā ha vai rajanaṃ kauṇeyaṃ kratujijjānakiś cakṣuṣkāmaṃ yājayāṃcakāra //
KS, 11, 1, 62.0 tam etayeṣṭyāyājayatām //
KS, 11, 3, 4.0 yājayāni vaḥ //
KS, 11, 3, 6.0 tava gṛhe yājayānīti //
KS, 11, 3, 10.0 tān indrasya gṛhe 'yājayat //
KS, 11, 3, 18.0 ye svā na saṃjānīraṃs tān etayā yājayed yaṃ kāmayeta //
KS, 11, 3, 50.0 taṃ vaiśvadevena caruṇāmāvasyāṃ rātrīm ayājayat //
KS, 11, 4, 52.0 tān etayeṣṭyāyājayat //
KS, 11, 4, 63.0 viśvān hi sa tad devān ayājayat //
KS, 11, 5, 5.0 tam etayeṣṭyāyājayan //
KS, 12, 3, 53.0 api putraṃ yājayet //
KS, 12, 10, 34.0 tam ayājayatām etayā sautrāmaṇyā //
KS, 14, 5, 10.0 tenendram ayājayat //
KS, 14, 5, 16.0 yad indram ayājayat //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 6, 11.0 saṃgrāmiṇaṃ caturhotrā yājayet //
MS, 1, 9, 6, 18.0 prajākāmaṃ caturhotrā yājayet //
MS, 1, 9, 6, 26.0 paśukāmaṃ pañcahotrā yājayet //
MS, 1, 9, 6, 31.0 bhrātṛvyavantaṃ pañcahotrā yājayet //
MS, 1, 9, 6, 36.0 svargakāmaṃ pañcahotrā yājayet //
MS, 1, 9, 6, 41.0 yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet //
MS, 1, 10, 11, 4.2 yan mithuyā pratibrūyāt priyatamena yājayet //
MS, 1, 10, 20, 26.0 catuṣpathe yājayet //
MS, 1, 11, 5, 8.0 tenendram ayājayat //
MS, 1, 11, 5, 13.0 yad indram ayājayaṃs tasmād rājanyaḥ //
MS, 2, 1, 2, 56.0 āmayāvinaṃ yājayet //
MS, 2, 1, 2, 63.0 bhūtikāmaṃ yājayet //
MS, 2, 1, 3, 10.0 abhiśasyamānaṃ yājayet //
MS, 2, 1, 3, 13.0 tathā tvā yājayiṣyāvo yathā te 'nnam atsyanti //
MS, 2, 1, 3, 20.0 yam abhiśaṃseyus tam etayā yājayet //
MS, 2, 1, 4, 6.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 4, 22.0 yājayataṃ meti //
MS, 2, 1, 4, 23.0 taṃ vā etayāgnīṣomā ayājayatām //
MS, 2, 1, 4, 26.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 5, 6.0 yo brahmavarcasakāmaḥ syāt tam etayā yājayet //
MS, 2, 1, 5, 21.0 pariśrite yājayanti //
MS, 2, 1, 5, 25.0 tiṣyāpūrṇamāse yājayet //
MS, 2, 1, 6, 17.0 āmayāvinaṃ yājayet //
MS, 2, 1, 9, 2.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 1, 9, 20.0 rājanyaṃ grāmakāmaṃ yājayet //
MS, 2, 1, 11, 9.0 naktaṃ yājayet //
MS, 2, 1, 12, 6.0 taṃ vā etena bṛhaspatir ayājayad aindrābārhaspatyena //
MS, 2, 1, 12, 9.0 yo rāṣṭrīyo neva prastiṅnuyāt tam etena yājayed aindrābārhaspatyena //
MS, 2, 2, 2, 15.0 tān vā etayā prajāpatir ayājayat //
MS, 2, 2, 2, 20.0 ya āyuṣkāmaḥ syāt tam etayā yājayet //
MS, 2, 2, 3, 25.0 chadir darśe yājayet //
MS, 2, 2, 4, 7.0 anena mā yājayeti //
MS, 2, 2, 4, 8.0 tena vā enam ayājayat //
MS, 2, 2, 4, 10.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 12.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 24.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 26.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 47.0 tayā niṣādasthapatiṃ yājayet //
MS, 2, 2, 6, 1.7 tān vā etayā bṛhaspatir ayājayat saṃjñānyā /
MS, 2, 2, 9, 2.0 niruddhaṃ yājayet //
MS, 2, 2, 9, 30.0 bhūtikāmaṃ yājayet //
MS, 2, 2, 10, 2.0 āmayāvinaṃ yājayet //
MS, 2, 2, 11, 2.0 niruddhaṃ yājayet //
MS, 2, 2, 11, 7.0 niruddhaṃ yājayet //
MS, 2, 3, 1, 2.0 āmayāvinaṃ yājayet //
MS, 2, 3, 1, 18.0 āmayāvinaṃ yājayet //
MS, 2, 3, 1, 28.0 yathā śalyaṃ nirhṛtyoṣṇīṣeṇa veṣṭayanty evaṃ tad bhūtikāmaṃ yājayet //
MS, 2, 3, 1, 39.0 grāmakāmaṃ yājayet //
MS, 2, 3, 5, 3.0 āmayāvinaṃ yājayet //
MS, 2, 3, 5, 13.0 āmayāvinaṃ yājayet //
MS, 2, 3, 6, 28.0 cakṣuṣkāmaṃ yājayet //
MS, 2, 3, 7, 13.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 3, 7, 21.0 abhiśasyamānaṃ yājayet //
MS, 2, 4, 1, 33.0 taṃ vā etayāśvinā ayājayatāṃ sautrāmaṇyā //
MS, 2, 4, 1, 35.0 somenātipupuvānaṃ yājayet //
MS, 2, 4, 1, 38.0 rājasūyenābhiṣiṣicānaṃ yājayet //
MS, 2, 4, 1, 41.0 bhūtikāmaṃ yājayet //
MS, 2, 4, 1, 44.0 jyogāmayāvinaṃ yājayet //
MS, 2, 4, 5, 13.0 atha yo yakṣya ity uktvā na yajeta tam etena yājayet //
MS, 2, 4, 5, 37.0 putro yājayitavyaḥ //
MS, 2, 4, 6, 2.0 bhūtikāmaṃ yājayet //
MS, 2, 4, 6, 5.0 yājayataṃ meti //
MS, 2, 4, 6, 6.0 taṃ vā etayāgniś ca bṛhaspatiś cāyājayatām //
MS, 2, 4, 6, 9.0 yo bhūtikāmaḥ syāt tam etayā yājayet //
MS, 2, 4, 8, 4.0 tān vā etayā prajāpatir ayājayat kārīryā //
MS, 2, 4, 8, 6.0 yatra parjanyo na varṣet tad etayā jyeṣṭhaṃ vā purohitaṃ vā yājayet //
MS, 2, 4, 8, 8.0 yat kārīryā yājayanti vṛṣṭyā annādyasyāvaruddhyai //
MS, 2, 4, 8, 32.0 vṛṣṭikāmaṃ yājayet //
MS, 2, 5, 1, 55.0 bhūtikāmaṃ yājayet //
MS, 2, 5, 1, 61.0 grāmakāmaṃ yājayet //
MS, 2, 5, 1, 69.0 āmayāvinaṃ yājayet //
MS, 2, 5, 1, 79.0 paśukāmaṃ yājayet //
MS, 2, 5, 2, 18.0 bhūtikāmaṃ yājayet //
MS, 2, 5, 2, 36.0 vāyavyām ajām ālabheta sārasvatīṃ meṣīm adityā ajām abhiśasyamānaṃ yājayet //
MS, 2, 5, 4, 26.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 5, 2.0 saumyaṃ babhrum ṛṣabhaṃ piṅgalaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 5, 10.0 abhiśasyamānaṃ yājayet //
MS, 2, 5, 5, 30.0 paṇḍakaṃ yājayet //
MS, 2, 5, 6, 13.0 yo jyogāmayāvī syāt tam etena yājayet //
MS, 2, 5, 6, 19.0 dvīpe yājayet //
MS, 2, 5, 6, 39.0 ānujāvaraṃ yājayet //
MS, 2, 5, 6, 49.0 āmayāvinaṃ yājayet //
MS, 2, 5, 7, 28.0 brāhmaṇaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 8, 17.0 rājanyaṃ grāmakāmaṃ yājayet //
MS, 2, 5, 8, 25.0 rājanyaṃ bhūtikāmaṃ yājayet //
MS, 2, 5, 11, 2.0 aindraṃ vṛṣṇaṃ vṛṣabhaṃ vā vāruṇaṃ petvaṃ bhūtikāmaṃ yājayet //
Pañcaviṃśabrāhmaṇa
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
PārGS, 2, 5, 39.0 nainān upanayeyur nādhyāpayeyur na yājayeyur na caibhir vyavahareyuḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 11.1 ayājyayājane dakṣiṇās tyaktvā māsaṃ caturthe kāle bhuñjānaḥ kānīty etad gāyet //
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 5.8 yad gārhapatya ājyam adhiśrayanti saṃpatnīr yājayanti /
TB, 2, 2, 3, 2.1 taṃ pūrvapakṣe yājayet /
TB, 2, 2, 3, 2.4 tam aparapakṣe yājayet /
TB, 2, 2, 5, 1.1 devā vai varuṇam ayājayan /
Taittirīyasaṃhitā
TS, 2, 2, 2, 3.3 pariśrite yājayed rakṣasām ananvavacārāya /
TS, 2, 2, 10, 2.2 pariśrite yājayati brahmavarcasasya parigṛhītyai /
TS, 2, 2, 11, 6.1 etayā saṃjñānyāyājayat /
TS, 2, 2, 11, 6.4 yaḥ samānair mitho vipriyaḥ syāt tam etayā saṃjñānyā yājayet /
TS, 6, 2, 6, 1.0 purohaviṣi devayajane yājayed yaṃ kāmayeta //
TS, 6, 2, 6, 7.0 āpte devayajane yājayed bhrātṛvyavantam //
TS, 6, 2, 6, 13.0 ekonnate devayajane yājayet paśukāmam //
TS, 6, 2, 6, 18.0 tryunnate devayajane yājayet suvargakāmam //
TS, 6, 2, 6, 23.0 pratiṣṭhite devayajane yājayet pratiṣṭhākāmam //
TS, 6, 2, 6, 26.0 yatrānyā anyā oṣadhayo vyatiṣaktāḥ syus tad yājayet paśukāmam //
TS, 6, 2, 6, 30.0 nirṛtigṛhīte devayajane yājayed yaṃ kāmayeta nirṛtyāsya yajñaṃ grāhayeyam iti //
TS, 6, 2, 6, 33.0 vyāvṛtte devayajane yājayed vyāvṛtkāmaṃ yam pātre vā talpe vā mīmāṃseran //
TS, 6, 2, 6, 38.0 kārye devayajane yājayed bhūtikāmam //
TS, 6, 6, 6, 1.1 indraḥ patniyā manum ayājayat tāṃ paryagnikṛtām udasṛjat tayā manur ārdhnod yat paryagnikṛtam pātnīvatam utsṛjati yām eva manur ṛddhim ārdhnot tām eva yajamāna ṛdhnoti /
Taittirīyāraṇyaka
TĀ, 2, 1, 3.0 tasmād yajñopavīty evādhīyīta yājayed yajeta vā yajñasya prasṛtyai //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 16, 1.0 ricyate iva vā eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 2, 17, 1.0 duhe ha vā eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 18, 4.0 kṣurakarmādinā śuddho bhūmiyajñamasagotreṇa yājayedityeke //
Vasiṣṭhadharmasūtra
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 11, 75.1 naitān upanayen nādhyāpayen na yājayen naibhir vivāhayeyuḥ //
VasDhS, 22, 1.1 atha khalv ayaṃ puruṣo mithyā vyākaroty ayājyaṃ vā yājayaty apratigrāhyaṃ vā pratigṛhṇāty anannaṃ vāśnāty anācaraṇīyam evācarati //
Vārāhagṛhyasūtra
VārGS, 5, 3.3 nainān yājayeyur nādhyāpayeyur na vivaheyur na vivāhayeyuḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 39.2 yā iṣṭā uṣaso yāśca yājyās tāḥ saṃdadhāmi manasā ghṛtena /
VārŚS, 3, 2, 1, 3.1 ekaprabhṛtīnāṃ traya saṃsṛtohinodaṃkitā yājayanti //
VārŚS, 3, 3, 1, 27.0 paśukāmaṃ yājayed iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 1, 57.0 yasya rāṣṭraṃ śithiram iva syāt tam etena yājayen maitrābārhaspatyena //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 9.0 ayājyo 'nadhīyānaḥ //
Āpastambagṛhyasūtra
ĀpGS, 7, 1.1 athainām āgneyena sthālīpākena yājayati //
Āpastambaśrautasūtra
ĀpŚS, 18, 9, 9.1 tayā bhrātṛvyavantaṃ priyaṃ vā yājayet //
ĀpŚS, 19, 4, 11.1 tayā somavāminaṃ somātipavitaṃ rājānam aparudhyamānam aparuddham abhiṣicyamānam abhiṣiṣicānaṃ vā yājayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 19, 9.0 nainān upanayen nādhyāpayen na yājayen na ebhir vyavahareyuḥ //
ĀśvGS, 1, 23, 4.1 sarvān vā ye 'hīnaikāhair yājayanti //
ĀśvGS, 1, 23, 18.1 tan mām avatu tan māviśatu tena bhukṣiṣīyeti ca yājayiṣyan //
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
ĀśvGS, 3, 6, 8.1 agamanīyāṃ gatvāyājyaṃ yājayitvābhojyaṃ bhuktvāpratigrāhyaṃ pratigṛhya caityaṃ yūpaṃ copahatya punar mām aitv indriyaṃ punar āyuḥ punar bhagaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 7.1 ete ahīnaikāhair yājayanti //
ĀśvŚS, 9, 7, 4.0 saṃnaddhā lohitoṣṇīṣā nistriṃśino yājayeyuḥ //
ĀśvŚS, 9, 9, 4.1 hiraṇyasraja ṛtvijo yājayeyuḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 5.2 ye brāhmaṇāḥ śuśruvāṃso 'nūcānā vidvāṃso yājayanti saivāhvalaitan nediṣṭhamām iva manyāmaha iti //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 5, 1, 1, 10.2 ya evam etaṃ yajñaṃ kᄆptaṃ vidyur ṛkto yajuṣṭaḥ sāmato ye prajajñayasta enaṃ yājayeyur eṣā ha tvetasya yajñasya samṛddhiryadenaṃ vidvāṃso yājayanti tasmād u yajetaiva //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 7, 1, 15.1 taṃ ha kaśyapo yājayāṃcakāra /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 12.0 na yājayeyuḥ //
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 2.0 sa ha putraṃ śvetaketuṃ prajighāya yājayeti //
Ṛgvedakhilāni
ṚVKh, 3, 10, 14.2 ayājitāś cāsaṃyājyās tat pāvamānībhir aham punāmi //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 2.1 etaddha smāhoddālaka āruṇiḥ kathaṃ te yajeran kathaṃ vā yājayeyur ye yajñasya vyṛddhena na nandanti /
ṢB, 1, 6, 3.2 ahaṃ kāle yājayeyam /
Mahābhārata
MBh, 1, 1, 171.1 yayātiṃ śubhakarmāṇaṃ devair yo yājitaḥ svayam /
MBh, 1, 65, 33.1 mataṅgaṃ yājayāṃcakre yatra prītamanāḥ svayam /
MBh, 1, 69, 48.1 yājayāmāsa taṃ kaṇvo dakṣavad bhūridakṣiṇam /
MBh, 1, 155, 21.1 ayutāni dadānyaṣṭau gavāṃ yājaya māṃ vibho /
MBh, 1, 164, 11.1 sa hi tān yājayāmāsa sarvān nṛpatisattamān /
MBh, 1, 168, 8.1 saudāso 'haṃ mahābhāga yājyaste dvijasattama /
MBh, 1, 174, 10.2 tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ //
MBh, 1, 202, 13.1 yajñair yajante ye kecid yājayanti ca ye dvijāḥ /
MBh, 1, 215, 11.46 gaccha rudrasakāśaṃ tvaṃ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.63 svayaṃ māṃ devadeveśa yājayasva sureśvara /
MBh, 1, 215, 11.68 yājayiṣyāmi rājaṃstvāṃ samayena paraṃtapa /
MBh, 1, 215, 11.79 ato 'haṃ tvāṃ svayaṃ nādya yājayāmi paraṃtapa /
MBh, 1, 215, 11.81 durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.91 enaṃ yājaya viprendra manniyogena bhūmipam /
MBh, 3, 124, 4.2 yājayiṣyāmi rājaṃstvāṃ sambhārān upakalpaya //
MBh, 3, 124, 7.1 tatrainaṃ cyavano rājan yājayāmāsa bhārgavaḥ /
MBh, 3, 125, 9.2 aśvibhyāṃ sahitān devān yājayitvā ca taṃ nṛpam //
MBh, 3, 128, 2.2 tataḥ sa yājayāmāsa somakaṃ tena jantunā /
MBh, 3, 128, 11.2 tvaṃ mayā yājito rājaṃs tasyedaṃ karmaṇaḥ phalam //
MBh, 3, 139, 1.3 sattram āste mahābhāgo raibhyayājyaḥ pratāpavān //
MBh, 4, 45, 5.1 adhītya brāhmaṇo vedān yājayeta yajeta ca /
MBh, 4, 45, 5.2 kṣatriyo dhanur āśritya yajetaiva na yājayet /
MBh, 5, 29, 21.2 adhyāpayed yājayeccāpi yājyān pratigrahān vā viditān pratīcchet //
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 12, 8, 29.1 adhīyante tapasyanti yajante yājayanti ca /
MBh, 12, 29, 17.3 saṃvarto yājayāmāsa yaṃ pīḍārthaṃ bṛhaspateḥ //
MBh, 12, 35, 10.2 ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam //
MBh, 12, 60, 13.2 dadyād rājā na yāceta yajeta na tu yājayet //
MBh, 12, 78, 11.1 adhīyate 'dhyāpayanti yajante yājayanti ca /
MBh, 12, 106, 21.1 yājayainaṃ viśvajitā sarvasvena viyujyatām /
MBh, 12, 128, 21.1 yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet /
MBh, 12, 128, 21.1 yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet /
MBh, 12, 148, 34.3 yājayāmāsa vidhivad vājimedhena śaunakaḥ //
MBh, 12, 226, 11.1 adhyāpayed adhīyīta yājayeta yajeta ca /
MBh, 12, 226, 12.1 yājyataḥ śiṣyato vāpi kanyayā vā dhanaṃ mahat /
MBh, 12, 255, 25.2 na caitān ṛtvijo lubdhā yājayanti dhanārthinaḥ //
MBh, 12, 260, 38.1 tasmād brahman yajetaiva yājayeccāvicārayan /
MBh, 12, 264, 18.1 tatastaṃ bhagavān dharmo yajñaṃ yājayata svayam /
MBh, 12, 312, 10.1 ahaṃkāro na kartavyo yājye tasminnarādhipe /
MBh, 12, 312, 11.2 yājyo mama sa yad brūyāt tat kāryam aviśaṅkayā //
MBh, 12, 313, 10.3 videharājo yājyo me janako nāma viśrutaḥ //
MBh, 13, 48, 10.1 ayājyaṃ kṣatriyo vrātyaṃ sūtaṃ stomakriyāparam /
MBh, 13, 56, 2.1 bhṛgūṇāṃ kṣatriyā yājyā nityam eva janādhipa /
MBh, 13, 95, 69.2 ayājyasya bhaved ṛtvig bisastainyaṃ karoti yaḥ //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 112, 43.1 patitaṃ yājayitvā tu kṛmiyonau prajāyate /
MBh, 14, 4, 22.2 yājayāmāsa yaṃ vidvān svayam evāṅgirāḥ prabhuḥ //
MBh, 14, 5, 18.1 kathaṃ hyamartyaṃ brahmaṃstvaṃ yājayitvā surādhipam /
MBh, 14, 5, 18.2 yājayer mṛtyusaṃyuktaṃ maruttam aviśaṅkayā //
MBh, 14, 5, 23.2 yājayeyam ahaṃ martyaṃ maruttaṃ pākaśāsana //
MBh, 14, 6, 5.2 yājyo 'smi bhavataḥ sādho tat prāpnuhi vidhatsva ca //
MBh, 14, 6, 6.2 na kāmaye yājayituṃ tvām ahaṃ pṛthivīpate /
MBh, 14, 6, 7.3 na cāsmy ayājyatāṃ prāpto bhajamānaṃ bhajasva mām //
MBh, 14, 6, 8.2 amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam /
MBh, 14, 6, 8.2 amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam /
MBh, 14, 6, 9.1 na tvāṃ yājayitāsmyadya vṛṇu tvaṃ yam ihecchasi /
MBh, 14, 6, 19.2 prasannastvāṃ mahārāja saṃvarto yājayiṣyati //
MBh, 14, 7, 8.2 evaṃ vikṛtarūpeṇa kathaṃ yājitum icchasi //
MBh, 14, 7, 11.2 yājayeyaṃ kathaṃcid vai sa hi pūjyatamo mama //
MBh, 14, 7, 12.2 tato 'haṃ yājayiṣye tvāṃ yadi yaṣṭum ihecchasi //
MBh, 14, 7, 14.2 yājayethā maruttaṃ tvaṃ martyadharmāṇam āturam //
MBh, 14, 7, 17.1 so 'ham icchāmi bhavatā sarvasvenāpi yājitum /
MBh, 14, 7, 20.1 yājyamānaṃ mayā hi tvāṃ bṛhaspatipuraṃdarau /
MBh, 14, 9, 4.3 taṃ saṃvarto yājayiteti me śrutaṃ tad icchāmi na sa taṃ yājayeta //
MBh, 14, 9, 4.3 taṃ saṃvarto yājayiteti me śrutaṃ tad icchāmi na sa taṃ yājayeta //
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 9, 16.2 saṃvarto 'yaṃ yājayitā dvijo me bṛhaspater añjalir eṣa tasya /
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 9, 16.3 nāsau devaṃ yājayitvā mahendraṃ martyaṃ santaṃ yājayann adya śobhet //
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 18.2 te te jitā devarājyaṃ ca kṛtsnaṃ bṛhaspatiśced yājayet tvāṃ narendra //
MBh, 14, 9, 22.3 saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ //
MBh, 14, 9, 31.2 yatra śaryātiṃ cyavano yājayiṣyan sahāśvibhyāṃ somam agṛhṇad ekaḥ /
MBh, 14, 10, 6.1 bṛhaspatir yājayitā mahendraṃ devaśreṣṭhaṃ vajrabhṛtāṃ variṣṭham /
MBh, 14, 10, 6.2 saṃvarto māṃ yājayitādya rājan na te vākyaṃ tasya vā rocayāmi //
Manusmṛti
ManuS, 3, 65.1 ayājyayājanaiś caiva nāstikyena ca karmaṇām /
ManuS, 3, 151.2 yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //
ManuS, 11, 59.1 govadho 'yājyasaṃyājyaṃ pāradāryātmavikrayaḥ /
Rāmāyaṇa
Rām, Bā, 56, 18.2 te māṃ bhavantaḥ siddhyarthaṃ yājayantu samāhitāḥ /
Rām, Utt, 18, 3.2 yājayāmāsa dharmajñaḥ sarvair brahmagaṇair vṛtaḥ //
Harivaṃśa
HV, 10, 20.2 abhiṣicya ca rājye ca yājayāmāsa taṃ muniḥ /
HV, 22, 12.1 yājayāmāsa cendrotaḥ śaunako janamejaya /
HV, 23, 51.2 ayājayad bharadvājo mahadbhiḥ kratubhir vibhuḥ //
Kūrmapurāṇa
KūPur, 1, 21, 75.1 tān vasiṣṭhastu bhagavān yājayāmāsa sarvavit /
KūPur, 1, 21, 76.2 yājayāmāsa bhūtādimādidevaṃ janārdanam //
KūPur, 1, 22, 44.2 yājayāmāsa taṃ kaṇvo yācito ghṛṇayā muniḥ //
KūPur, 2, 16, 86.1 parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
KūPur, 2, 21, 32.2 asamānān yājayanti patitāste prakīrtitāḥ //
Liṅgapurāṇa
LiPur, 1, 41, 24.1 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam /
LiPur, 1, 64, 3.1 vasiṣṭhayājyaṃ viprendrās tadādiśyaiva bhūpatim /
LiPur, 1, 66, 9.1 rājye 'bhiṣicya taṃ pitrye yājayāmāsa taṃ muniḥ /
LiPur, 1, 66, 76.1 yājayāmāsa cendretistaṃ nṛpaṃ janamejayam /
LiPur, 1, 70, 104.2 yājyatvāducyate yajñaḥ kavir vikrāntadarśanāt //
LiPur, 1, 71, 103.2 yājyo muktyarthamīśāno yogibhir yogavibhramaiḥ //
LiPur, 1, 96, 113.2 yājanīyo namastasmai madbhaktisiddhikāṅkṣibhiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 162.1 nāstikavrātyadārāgnityāgino 'yājyayājakāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 5.5 ghorācāriko niyamair yukto yajate na yājayaty adhīte nādhyāpayati dadāti na pratigṛhṇāty uñchavṛttim upajīvati /
Viṣṇupurāṇa
ViPur, 2, 6, 18.2 ayājyayājakas tatra tathā nakṣatrasūcakaḥ //
ViPur, 3, 8, 23.1 vṛttyarthaṃ yājayeccānyān anyānadhyāpayet tathā /
Viṣṇusmṛti
ViSmṛ, 37, 10.1 ayājyayājanam //
ViSmṛ, 48, 23.2 suvarṇastainyam avrātyam ayājyasya ca yājanam /
ViSmṛ, 54, 25.1 ayājyayājanaṃ kṛtvā pareṣām antyakarma ca /
ViSmṛ, 82, 15.1 ayājyayājinaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 6.1 yājayitvāśvamedhaistaṃ tribhiruttamakalpakaiḥ /
BhāgPur, 1, 12, 36.1 āhūto bhagavān rājñā yājayitvā dvijairnṛpam /
BhāgPur, 3, 2, 32.1 ayājayad gosavena goparājaṃ dvijottamaiḥ /
BhāgPur, 3, 3, 18.1 ayājayad dharmasutam aśvamedhais tribhir vibhuḥ /
Bhāratamañjarī
BhāMañj, 1, 42.2 sa kriyāparicaryāyai vedo yājayituṃ yayau //
Tantrasāra
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
Tantrāloka
TĀ, 1, 133.1 yājamānī saṃvideva yājyā nānyeti coditam /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 2.1 brahmakṣatraviśaḥ śūdrān yājayan paravañcakaḥ /
Sātvatatantra
SātT, 9, 4.2 avatīrya yajiṣyāmi yuṣmāṃl lokāṃś ca yājayan //
Uḍḍāmareśvaratantra
UḍḍT, 9, 12.2 yājayed dṛṣṭipathagaṃ sarvam eva vimohayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 14, 8.0 yeṣām ubhayataḥ śrotriyā daśapuruṣaṃ te yājayeyuḥ //
ŚāṅkhŚS, 16, 8, 27.0 etena hendrotaḥ śaunako janamejayaṃ pārikṣitaṃ yājayāṃcakāra //
ŚāṅkhŚS, 16, 20, 7.0 adīkṣitā dīkṣitaṃ yājayanti //